________________ आवस्सिया 492 अभिधानराजेन्द्रः भाग 2 आवास तं नैवंविधस्य वाङ्मात्रत्वात्तस्या इति कथमेवं विधस्येयं शुद्धा भवतीत्याह एतस्यावश्यकयुक्तस्य एष इति पूर्वतमगाथोक्तोऽ-न्वर्थयोगः आश्यिकीशब्दोश्वाररूपे उचितः संगतो विद्यमानत्वात् उक्तव्यतिरकेमाह (इयरस्सत्ति) इहोत्तरस्य पुनरर्थस्य चशब्दस्य संबंधादितरस्य पुनरनावश्यकयुक्तस्य नैव उचितएष इति प्रकृतं कुतइत्याह नास्तीति कृत्वाअविद्यमानत्वादन्वर्थाभावादित्यर्थः / अतस्तस्य धाङ्मात्रमेवासाविति गाथार्थः। उक्ताऽवश्यिकी पंचा० 12 वृ०॥ ध० 3 अधि० // साम्प्रतमावश्यिकी नैषेधिकी द्वारद्वयावयवार्थमभिधित्सुः पातनिका गाथामाह। आवस्सियं च नितो, जं चायं तो निसीहियं कुणइ॥ एवं इच्छंनाउं, गणिवरतुज्झतिए निउणं // आवश्यिकी पूर्वोक्तशब्दार्था तां आवश्यिकी (निंतो) निर्गच्छन् प्रविशन् इत्यर्थः / नैषेधिकीं करोति एतत् आवश्यिकी (निंतो) निर्गच्छन् यां च (आयतो) आगच्छन् प्रविशन् इत्यर्थः नैषेधिकीं करोति एतत् आवश्यिकी रूपद्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हेगणिवर ? युष्मदंतिके निपुणं सूक्ष्म एतत् ज्ञातुमिच्छामीति क्रिया विशेषणं एवं शिष्येणोक्ते सत्याह आचार्यः॥ आवस्सियं चनितो, जंचायतो निसीहियं कुणइ। वंजणमेयं तु दुहा, अत्थो पूणहोइसो चे व / / आवश्यिकीं निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति एतद व्यंजनं शब्दरूपं द्विधा किमुक्तं भवति आवश्यकीं नैषेधिकी चेति द्वयं शब्द एव भिन्नमर्थः पुनर्भवत्यावश्यकीनषेधिक्योः स एव एकएव यस्मादवश्यकर्तव्ययोगक्रिया आवश्यकी। निषिद्धात्मनश्चारेभ्यः क्रिया नैषेधिकी नह्यसाववश्यकर्त्तव्यम् व्यापारमुल्लंध्य वर्तते आह / यद्येव भेदोपन्यासः किमर्थः उच्यते गमनस्थिति क्रियाभेदात् आह आवश्यकीं निर्गच्छन्नित्युक्तं तत्र साधो किमवस्थानं कथं यत आह। एगागस्स पसंतस्स, नहोंति इरियादयो गुणा हॉति। गंतव्वमवस्सं, कारणमि आवस्सिया होइ॥ एकमग्रमालंबनं यस्येत्यस्यावेकाग्रस्तस्य स च प्रशस्तालं वनोऽपि भवति तत आह / प्रशांतस्य क्रोधरहितस्य सतस्तिष्ठतः किं न भवति इदियः ईरणमीर्या गमनमित्यर्थः / इह इर्या कार्यं कर्म ईर्याशब्देन गृह्यते। कारणे कार्योपचारात् ईर्या आदि-र्येषांमात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवंति। तथा गुणाश्व स्वाध्यायध्यानादयो भवति / प्राप्त तर्हि संयतस्य आगमनमेव श्रेय इत्यपवादमाह / नचावस्थाने खलूक्तगुणसंभवान्नगंतव्यमवश्यं नियोगतः कारणे गुरुग्लानादिसंबंधिनियतस्तत्रागच्छतो दोषास्ततः कारणे गच्छत आवश्यकी भवति आह कारणेन गच्छतः किं सर्वस्यै वावश्यकी भवति उत नेति उच्यते नेति कस्य तर्हि तदुच्यते। आवस्सियाउ आवस्स, एहिं सव्वेहिं जुत्तजोगिस्स। मणवयणकायगुत्तिं, दियस्स आवस्सिया होइ।। आवश्यकी आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्ता योगिनो भवति शेषकालमपि निरतिचारस्य क्रिया स्थास्यति भावार्थः / तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि (मण) इत्यादिमनोवाकाथायेंद्रियैर्गुप्तस्य किमावश्यकी भवति / सूत्रे इंद्रियशब्दस्य गाच्छाभंगभयाद्व्यवहित उपन्यासः कार्यास् पृथगिंद्रियग्रहणं प्राधान्यख्यापनार्थं अस्ति चायं न्यायःसामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थ भेदेनोपन्यासो यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति उक्ता आवश्यकी। आoम.द्वि.र अll आवह-पु. (आवह) आवहति आभिमुख्येन गच्छति आ-बह अच्सप्तस्कंधापन्नवायोः प्रथमे स्कंधे भूवायौ भूवायुरावहइह प्रवहस्तदूर्ध्वम् -सि०शि०(आवहः प्रवहश्चैव विवहश्च समीरणः / परावहः संवहश्च उद्वहश्च महाबलः। तथा परिवहः श्रीमान्) हरिवं आवहति प्रापयति आ-वहअय् प्रापके त्रि, वाचा (णो पूयणं तवसा आवहेला) नापि तपसा पूजन सत्कारमावहेत् न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः सूत्र०७ अ०। आवहमाण-त्रि.(आवहमान) आ-वह-शानच्-क्रमागते-वाध०। अवाब-पु.(आवाप) आ-वप्-आधारे वाघञ्वाच / आवावकहा-स्त्री.(आवापकथा) विकथाभेदे व्याख्या भत्तकहा शब्दे स्था . आवास-न(आवश्य) आवश्यके व्य०१ उहा आवास-पुं. आवसन्ति येषु ते आवासाः भ०१ श०४ उ आ-वस्-आधारेघञ्आश्रये-स्था, वासस्थाने गृहादौ वाच जेसिं ते आवासा येषां देवानां ते निधय आवासा आश्रया इति स्था०९ ठा, आवसंत्यस्मिन्नित्यावासः मनुष्यादिभवे मनुष्यादिशरीरे च (अणिचमावासमुवेतिजंतुणा आवसंत्यस्मिन्नित्यावासो मनुष्यादिभवस्तच्छरीरं वा तमनित्यं उपसामीप्येन यंति गच्छंति जंतवः प्राणिन इति आचा। नरका वासाःनरकावासशब्दे। अथासुराद्यावासविषयमभिलाषं दर्शयति।समः / केवइयाणं भंते असुरकुमारवासा प. गोयमा. इमीसेणं रयणप्पभाए पुढवीए असी उत्तरजोयणं सयसहस्स बाहल्लाए उवरि एग जोयणसहस्सं ओगाहेत्ता अट्ठहत्तरिंजोयणसहस्से एत्थणं रयणप्पभाए पुढवीए चउसलिं असुरकुमारावास सयसहस्सा प तेणं भवणावाहिवट्ठा अंतो चउरंसा अहोपोक्खर कण्णिआ संठाण संठिया उकिण्णंतर विउल गंभीर खाय फलिहा अट्ठालय चरिय दार गोउर कवाड तारेण पडिदुवार देस भागा जंत मुसल भुसंढि सयग्घि परिवारिया अउझा अडयाल कोहरइया अडयालकय वण्ण माला लाउल्लोइय महिया गोसीस सरस रत्तचंदण दद्दरविण्ण पंचंगुलितला कालागुरु पवर कुं दुरुक्क तुरुक्कडज्झंत धूवमघमर्चेत गधुधुयाभिरामा सुगंध वरगंधिया गंधवट्टि भूया अच्छा सण्हा लण्हा घठा मठा नीरया णिम्मला वितिमिरा विशुद्धा सप्पभा समरीया सउज्जोआपासाईया दरिसणिज्जा अभिरूवा पडिरूवा एवं जंजस्स कमातीतं तस्स जंजं गाहाहिं भणियं तहचेव वण्णओ॥ टी. वृत्तप्राकारावृत्तनगरवत् अंतः समचतुरस्राणि तदवकाशादेतस्य चतुरसत्वात् अधः पुष्करकर्णिकासंस्थानसंस्थितानि पुष्करकर्णिकापद्ममध्यभागः सचोन्नतसमचित्रबिंदुकिनीभवतीति तथा उत्कीर्णातरविपुलगम्भीरखातपरिखानि उत्कीर्ण