________________ आवस्सयणिज्जुत्ति 487 अभिधानराजेन्द्रः भाग 2 आवस्सयसुयक्खंध शास्त्रटीकां / भवे भवे तेन ममैवमेव, भूयाजिनोक्तेऽनुमतेः प्रयासः ||2|| इयच द्वाविंशतिसहस्रात्मिका "द्वाविंशतिसहस्राणि, ग्रन्थाग्रन्थनिसंख्या। अनुष्टुप्छंदसां मान, मस्या उद्देशतः कृतम्" आव०॥ आवस्सयणिजृत्ति-स्त्री. (आवश्यकनियुक्ति) भद्रबाहुस्वामिविरचितेआवश्यक व्याख्याने, / तथाचाऽवश्यकनियुक्तिं वि-वृण्वन् मलयगिरिराह। आम०प्र०१ अ। नत्वा गुरुपदकमलं, प्रभावतस्तस्य मन्दशक्तिरपि॥ आवश्यकनियुक्ति, विवृणोमि यथागमं स्पष्टम् // 3 / / यद्यपि च विवृतयोऽस्या, स्सन्ति विचित्रास्तथापि विषमास्ताः / संप्रतिचजनोजडधी, भूयानिति विवृत्तिसंरम्भः ||4|| तत्र प्रेक्षावताम्प्रवृत्त्यर्थमादौ प्रयोजनादिकमुपन्यसनीयम न्यथा न युक्तोऽयमावश्यक प्रारम्भप्रयासो निष्प्रयोजनत्वात्कण्टकशाखामर्दनवत् निरभिधेयत्वात्काकदन्तपरीक्षावत् असंबद्धत्वादश दडिमानि षडपूपा इत्यादि वाक्यवत् / स्वेच्छाविरचित शास्त्रबद्धेत्याशङ्कातः प्रेक्षावन्तो व प्रवर्तेरन् / तथा मङ्गलमप्यादौ वक्तव्यमन्यथा। कर्तुः श्रोतृणां चावि नेष्टफलसिद्धियोगात्।। प्रेक्षावतां प्रवृत्यर्थ फलादित्रितयंस्फुटं।। मंगलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥शा आवश्यकनिर्युक्तों काश्चन नियुक्तिगाथा अन्यकतृकाः प्रक्षिप्तास्ताश्च टीकाकृता तत्र व्याख्यानावसो तथा सूचितास्ता -स्वपि काश्चिट्टीकाकारेण नियुक्तिकृत्कृतत्वेन मता अपि अन्य-कर्तृका इति क्षेपकश्रेणि शब्दे / / मलयगिरिवचसा दर्शयिष्यामि करणशब्देऽपि करणशब्दे॥ आवस्सयपरिसुद्धि-स्त्री. (आवश्यकपरिशुद्धि) अवश्यंकरणीययोगनिरतिचारतायाम् // आवश्ययपरिसुद्धीय, हॉति भिक्खुस्स लिंगाई। आवश्यकपरिशुद्धिश्चावश्यंकरणीययोगनिरतिचारता च भवति भिक्षो वसाधोर्लिंगानीति दश. 10 अ / द्वा०२७ द्वा० // आवस्सयवइरित्त-न. (आवश्यकव्यतिरिक्त) अंगबाह्ये श्रुतभेदे,।। तथाचांगबाह्यं श्रुतमधिकृत्य प्रश्नसूत्रमाह। सेकिंतं आवसयं 2 च्छव्विहं पण्णत्तं / तंजहा / सामाइयं / चउवीसच्छउवंदणयं 3 पडिक्कमणं 4 काउसग्गो५ पञ्चखाणं 6 / सेत्तआवस्सयं / सेकिंतं आवस्ययवइरितं। आवस्सयवइरित्तं दुविहं पण्णत्तं / तंजहा। कालियं उक्कालियंच / न० 11 टी० // अथकिं तदंगबाह्यं सूरिराह। अंगबाह्यश्रुतं द्विविधं प्रज्ञप्त। तद्यथा!आवश्यकं च आवश्यकव्यतिरिक्तं च / तत्रावश्यकर्म आवश्यकं अवश्य-कर्त्तव्यक्रियानुष्ठानमित्यर्थः / अथवा गुणानाममिविधिना वश्य मात्मानं करोतीत्यवश्यकं / अवश्यकर्त्तव्यसामायिकादि क्रियानुष्ठानं तत्प्रतिपादकं श्रुतमपि आवश्यकं / च शब्दः स्वगतानेकभेदसूचकः / (से किं त) मित्यादि अथकिंतदावश्यकं / सूरिराह॥ आवश्यकं षड्विधं प्रज्ञप्तं / तद्यथा। सामायिकमित्यादि निगद सिद्धं सेत्तमित्यादि तदेतदावश्यक सेकिंतमित्यादि / अच्छ-किंतदावश्यक व्यतिरिक्तं वा आचार्य आहा आवश्यक व्यतिरिक्तं द्विविधं प्रज्ञप्त। तद्यथा। कालिकमुत्कालिकं च / तत्र यदिवसनिशा प्रथमपश्चिम पौरुषीद्वये एव पठ्यते तत्कालिकं / कालेन निर्वृत्त कालिकमिति त्यत्पत्तेः / यत्पुनः कालवेलावर्ज सर्वकालेषु पठ्यते तदुक्तालिकं / आह च चूर्णकृत् तत्थकालियं दिणराइण पढम चरमपोरसी सुपढिाइ / जं पुणकालवेलावजं पढिवजइ तं उकालियंति / तत्राऽल्प वक्तव्यकत्वात् नं टी०।। आवस्सयवइरत्तेत्यादि। यदिह दिवसनिशा प्रथमपश्चिम पौरुषीद्वये एव पठ्यते तत्कालेनिवृतं कालिकमुत्तराध्यय-नादियत्पुनः कालवेलावर्ज पठ्यते तदूर्द्ध कालिकादित्युत्कालिकं दशवैकालिकादीनि। ठा०२ ठा०।। आवस्सयवित्ति-स्त्री. (आवश्यकवृत्ति) आवश्यकविरणे आ. म. प्र. १अका आवस्सयविसुद्धि-स्त्री. (आवश्यकविशुद्धि) आवश्यं करणीय योगनिरतिचारतायाम् // आवश्यक विशुद्धिश्चभिक्षोलिंगान्यकीर्तयन् / आवश्यकविशुद्विश्वावश्यंकरणीययोगानिरतिचारता / एतानि भिक्षोलिंगान्यकीर्तयन् गौतमादयो महर्षयः। द्वा० 27 द्वा० // आवस्सयसुयक्खंघ-पुं० (आवश्यकश्रुतस्कंध) षण्णां श्रुतविशेषाणांस्कंधः श्रुतस्कंधः / आवश्यकं च तत् श्रुतस्कंधश्चावश्यक शुतस्कंधः / अच्छवाऽऽवश्यकं च तत् श्रुतंचावश्यक श्रुतं / तस्यषडध्ययनसमुदायात्मक आवश्यक श्रुत स्कंधः / स्वनाम ख्याते श्रुतविशेषे, विशे० / द्वा॥ आवस्सयस्स जइसो, तत्थं गाइण अट्ठपुच्छी ओ। ते होइ सुय क्खंधो, अझुयणा इंच नउ सेसा // यद्यावश्यकस्याऽनुयोगस्तचावश्यकं श्रुतविशेषस्तमु त्रांगादीन्याश्रित्याष्टौ पृच्छाः संभवंति। तद्यथा। आवस्स यन्न किं अंगं, अंग्इसयक्खंधो सुयर-कंधाअझयणं अझयणाई उद्देसो। उद्देसा इति अत्रोत्तरमाह। इह तदा वश्यकंषडऽध्ययन-समुदायलक्षणः श्रुतस्कंधः प्रत्येकमध्ययनानिच षडिति। शेषाः षट्प्रकाराः प्रतिषेद्धव्याः असंभवित्वादिति। अत्रप्रेरकः प्राह। ननु नंदिवरकाणे, भणियमणं गं इहं कओ संका। भण्णइ अक ओ संका, तस्स नियमं वदाए इ। ननुनंद्यध्यने व्याख्यायमाने (इमं पुण वठवणं पडुच, अंगवा-हिरस्स उद्देसोसमुद्दे सो अणुनाणुओगो पव्वत्त) इत्यादिवचनादायश्यकमंगबाह्यत्वादंग न भवतीति भणितमेवेति / कुतोऽत्राशंका येन प्रच्छा क्रियते। अत्र निर्वचनमाह। भण्यतेऽत्रोत्तरं / श्रुतस्कंधादि विषये तावदस्त्येवा शंका / तत्राऽस्यार्थस्याऽनिर्णोतत्वात् अतस्तद्विषयास्तावत्कर्त्तव्या एव पृच्छाः / अंगानंगरूपतायामपि यदा नंद्यध्ययनमश्रुत्वा विनेयः प्रथमत एवेदं शृणोति / तथा अकृते नंदिव्याख्यानेऽस्त्येव च शंका / किमावश्यकमगं तबाह्यं वेति / आह / ननु नद्य