________________ आवस्सय 486 अभिधानराजेन्द्रः भाग 2 आवस्सयटीगा सव्वंति भाणिऊणं, विरई खलु जस्सव्विया नित्थ। मनैष्ठिकत्वादिति। एवं प्रत्याख्यानकमपि नतु परिष्ठापनिकादय आकारः सोसव्वविरइवाइ,चकाइदेसंच सव्वं च / / साधूनामेव घटते / ततो गृहिणामयुक्तमेतन्नैवं यतो यथा गुर्वादयः इत्यनया गाथया सामयिकसूत्र सर्वशब्दवर्ज श्रावकस्योक्तं / परिष्ठापनिकस्याऽनधिकारिणोऽपि यथा वा भगवती-योगवाहिनो गृहस्थं चतुर्विशतिस्तवस्तु सम्मग्दर्शनशुद्धिनिमित्तत्वात् सम्यग्दर्शन-स्य च संसृष्टाद्यनधिकारिणोऽपि परिष्ठापनिकाद्या-कारोचारणेन प्रत्याख्याति श्रावकस्याऽपि शोधनीयत्वात्कर्तृविशेषस्य चानभिहित अखंडं सूत्रमुच्चारणीयमिति न्यायादेव गृहस्था अपीति न त्वादाचरितत्वाचोपपन्न एवास्येति / किंचेर्यापथिका प्रति-क्रमण स्य दोषस्तस्मात्पइविधमप्यावश्यकं श्रावकस्या-स्तीतिप्रतिपत्तव्यमित्यलं गमनागमनमात्रेण शब्देन भगवत्यां शंखोपाख्यानकेषु पुष्कलिश्रावक प्रसंगेन विस्तरेणेतिगाथार्थः ||4|| कृतत्वेन दशिंतत्वाद्गमनागमनशब्दस्य चेर्यापथिकापायतया पंचा 1 वृ०॥ ज्ञाता.१ अध०२ अधि॥ भगवत्यामेव तेषुतेष्वाख्यानके षु ओघनियुक्तिचूया च आवस्सय-न. (आवश्यक) समग्रस्याऽपिगुणग्रामस्याऽवासप्रसिद्धत्वादीपिथिकाकायोत्सर्ग च चतुर्विंशति-स्तवस्य | कमित्यावश्यकम् / अनु० / सामायिकादिके, स्था०२ ठा० / / प्रायश्चिन्तनीयत्वाचाऽसौ सिद्ध इति वन्दन कमपि गुणवत् *आवासक-न. गुणशून्यमात्मान मासमंत्ताद्वासयति गुणैरित्याप्रतिपत्तिरूपत्वात् गुणवत् प्रतिपत्तेश्च श्रावकस्याऽप्यविरुद्धत्वात् वासकम्सामायिकादिके, || ग.२ अधि, अथवा आऽऽवस्स-यंति कृष्णादिभिश्च तस्य प्रवर्तितत्वात्संगतमेवास्य नतु॥ प्राकृतशैल्याऽऽवासकम्।। गुणशून्यमात्मानं गुणैरावासयतीत्यावासकम्। पंचमहय्वयजुत्तो, अनलसमानपरिवजियमतीय। गुणसान्निद्यमात्मनः करोतीति।। आ. म. प्र.१ अ / अनु० / / संविग्गनिजरठी, किई कम्मकरो, हवइ साहुत्ति।। सन्निज्झमावत्थापण्णेहिं वावसयं गुणओ।। अनया नियुक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न सान्निध्यभावस्थापनैर्वा आवसकं गुणत इत्यावासकमुच्यते। इदमुक्तं संगत। तस्य वन्दनकं नैवंततः साधुग्रहणंतत्र तदन्यवन्दन-कोपलक्षणार्थ भवति / वस निवास इति गुणशून्यमात्मानं गुणैरासमन्ताद्वासयति नतु श्रावकव्यवच्छेदार्थं। यदितुव्यवच्छेदार्यमनविष्यत्तदासाध्व्या अपि गुणसान्निध्यमात्मनः करोतीत्यावासकम् / अथ वा यच्छा वस्त्रं व्यवच्छेदो भविष्यन्न चासौ संगतो मातुर्विशेषणं वन्दनकनिषेधाधदाह। वासधूपादिभिस्तथा गुणैरासमन्तादात्मानं वासयति भावयति मायरं पियरं वा वि, जेट्टगं वा वि भायरं। रंजयत्यावासकम् / यदि वा वस आच्छादने गुणैरासमन्तादात्मनां किइकम्मं न कारेजा, सव्वेराई णिए तदा // छदयति छद संवरणे दोषेभ्यः संवृणोत्यावासकमिति विशे० // तथा (पंचमहव्वयजुत्तो) अनेन यथा महाव्रतग्रहणादणुव्रत-युक्तस्य आवस्सयकरण-न (आवश्यककरण) केवलिसमुद्घातात्पूर्वं केवलिना व्यवच्छेदस्तथा पंचग्रहणाचतुर्महाव्रतयुक्तस्य मध्य-तीर्थसाधोरपि क्रियमाणे व्यापारभेदे, शब्दा ते स्वोपात्तमनुप्यायुषोतः व्यवच्छेदः स्थान्नचैतदिष्टमित्यतो निर्विशेष वन्दनकमपीति प्रतिक्रमणं प्रक्षयवशाभुक्तस्याऽन्तर्मुहूर्ते शेषे सिध्यत्पर्यायाभि मुखा तु सामान्यत ईपिथप्रतिक्रमण भणनेनैव सिद्धमथ विचित्राभिग्रहवतां अवश्यकरणमिति प्रश्ने प्रदर्श्यते / अन्वर्थत्वादवश्यकारणसंज्ञायाः श्रावकाणां कथमे के न प्रतिक्रमणसूत्रेण तदुपपद्यते / यतो भास्करवत् अवश्यकरणीयत्वादवश्यकरणं कुर्वतीति / प्रतिपन्नान्यतरव्रतस्य तदति चारासंभवस्तदसंभवे च त दुधारणम- कथमिदमावश्यकरणमिति कथमिदमत्वर्थेति दर्शाते। अर्थम-नुगताया संगतमेवान्यथा महाव्रतातिचाराणामप्युचारणप्रसंग इति / संज्ञा सान्वर्था / अर्थमंगीकृत्य प्रवर्तत इत्यर्थः / कथमिह यथा नैवमप्रतिपन्ना-न्यतरव्रतस्यापितदतिचारोचारतो श्रद्धाननिदविषयस्य भास्करसंज्ञा अन्वर्था / कथमन्वर्थाभासं करोतीति भास्कर इति यो प्रतिक्रमण स्यानुमतत्वाद्यत उक्तं / / भासनार्थमंगीकृत्य प्रवर्तत इत्यर्थः / तथावश्यककरणमिति इयं संज्ञा पडिसिद्धाणं करणे, किचाणं अकरणे पडिकमणं। अन्वर्था कच्छमिति चेत् ब्रमहे। अवश्यकं क्रियत इत्यावश्यकरणं इति। असद्दहणेय तहा, विवरीयपरूवणाए य॥ योऽवश्यकरणा-र्थोऽवश्यकर्त्तव्यतार्थमंगीकृत्य प्रवर्तते यस्मात्तस्माअत एव साधुरप्रतिपन्नास्वप्युपासकभिक्षुप्रतिमासु (एगारस सर्वकेवलिभिः सिद्धयद्भिरवश्यं क्रियमाणत्वादवश्यकरण मित्यर्थ एहिं उवासगपडिमाहिं बारसेहिं भिक्खुपडिमाही) त्येवं प्रतिक्रामति / संज्ञासिद्धिरथवावश्यं भाव आवश्यक द्वंद्व मनोज्ञादिभ्यश्चेति नतु यद्येवं तदा साधुप्रतिक्रमणसूत्रेणैव ते प्रतिक्रामंतु को वा किमाह मनोज्ञादिरधिकृतत्वात् बुद्धिसत्यावश्यक सिद्धिः / आवश्यकं करणं आवश्यककरणं। कुतः लोके दृष्टत्वाद् मल्लस्य कक्षाबंधकरणवत्तथा केवलं श्रावकप्रतिक्रमणसूत्रमणुव्रतादिविषयस्य प्रतिसिद्धाचरणस्य प्रपंचाभिधाथकत्वात् सोपयोगतरमिति तेन ते प्रतिक्रामति नतु मल्लोयुयुत्सुनाबध्वाशाटकं युध्यते। स हि प्रथममेव शाटकेन कक्ष बध्वा अतः परं कृतावश्यकं कक्षाबंधकरणं योद्धमारभेत्। तथांतरर्मुहूर्तायः साधुप्रतिक्रमणाद्भिन्न श्रावकप्रतिक्रमणसूत्रम-युक्तं / नियुक्तिभाष्य शेषेण केवलिभावसिद्धता प्रथममेवेदं करणं अवश्यं कर्तव्यमित्याचूादिभिरतंत्रितत्वेनार्षत्वान्नैवमावस्यका-दिदशशास्त्रीव्यतिरेकेण वश्यककरणमिति आ. चू. 2 अ / नियुक्तीनामभावेनौपपातिकाधुपांगानां च चूर्ण्यभावेनानार्षत्वप्रसंगात्ततः प्रतिक्रमणमप्यस्ति / तेषां कायोत्सर्गस्तु ईर्यापथप्रतिक्रमणात् आवस्सयकिइ-स्त्री. (आवश्यककृत्ति) प्रतिक्रणणकरणे ध०३ अधिः / पंचमप्रतिमाकरणात् सुभद्राश्राविकादिनिदर्शनतश्च श्रावकस्य विधेयतया आवस्सयटीगा-स्त्री. (आवश्यकटीका) हरिभद्रस्वामिविरचितायामाप्रतिपदत्तव्यो यदि हि साधवोऽपि भंगभयात्साकारं कायोत्सर्ग प्रतिपद्यत वश्यकवृत्तौ, आव०६ अ॥ तदा गृहिभिः सुतरामसौ तथा प्रतिपत्तव्या साध्वपक्षया तेषा- यदर्जितं विरचयता सुबोधां पुण्यं मयाऽवश्यक