________________ आवस्सय 483 अभिधानराजेन्द्रः भाग 2 आवस्सय पाठपूर्वकमिज्यांजलिहोमादि लोकोत्तरं पुनरुपयुक्तस्य श्रमणा देर्मुखवस्त्रिकाप्रत्युपेक्षणावर्त्तादि क्रियामिश्रमुभयकालमावश्यकसूत्रोचारणं एवंसर्वत्र ज्ञानक्रियामिश्रता भावनीया। इह च त्रिविधेऽपि नो आगमतो भावावश्यके पारमार्थिकाऽनुपमाऽप-वर्गसुखप्राप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तं। तदेव चेह शास्त्रेऽधिक्रियत इति। विशे आ. म. प्र०१ अ आ चू०१ / आवश्यकं च गुरुसाक्षिकमेव कर्त्तव्यम्। तथा च विशेषावश्यके // आवस्सयंमि निश्चं, गुरूपादमूलंमि देसियं सव्वं होइ। वीसंपि हुसंवसओ, कारणओ जंदभिसेज्जाए। अनेन गुमिंत्रणवचनेन आवश्यकं प्रतिक्रमणं गुरुपादमूल एव नित्यं कर्तव्यं इति दर्शितं भवति / यद्यद्यस्मादभिशव्यायां द्वितीयवसतावित्यछः / कारणतः कारणवशाद्विष्वगपि संवसतःसाधोः कल्पग्रंथे इयं सामाचारी प्रोक्तोति शेषः का पुनरियं कल्पसमाचारीत्युच्यते। जइ खुटुलगा वसहीतो, अन्नगंतूणा कपयया साहूणो। वसंति तत्राचार्यसमीपे (पडिक्कमिउं पाउसिय) कालग्रहणोत्तरं कालं सूत्रार्थपौरुषीं कृत्वा अन्यस्यां गच्छंतो अथांतराश्वापदादिभयं ततोऽर्थपौरुषां हापयंति तथा सूत्र-पौरुषांमपि कालमपि तथा चरम कायोत्सर्ग द्वितीयमाद्यं यावत्तिष्ठत्यपि सहस्ररश्मौ तत्र यांतीति न केवलं प्रतिक्रमणं कित्वेवमेव शेषाण्यपि सर्वाणि साधुभिरवश्यं कर्तृत्वान्यावश्यकानि / गुरुनापृच्छ्य कर्तव्यानीत्येतद्द्वापितमामंत्रणवचनाद्येन सर्वेषामप्यावश्यकानां सामायिकमेवादी मतं भदंतशब्दश्च यस्मात्तदादौ निर्दिष्टस्तेनानुवर्ततो तत्कोऽसो सर्वेष्वप्यावश्यकेषु कथमित्याह / / इदमिद च करोमि भदंता ! इति। एतदेवाह॥ एवं चिय सटवावस्सयाइ आपुच्छिउण कजाई जाणा वियमामंतणवयणा / जेण सटवेसिं सामाइयमाइयं ओ यं भदंत ! सद्दोयजंतदुदाइ एतेणाण्णुवत्तइ तओकरेमि ! भंते ति सव्वेसु॥ गतार्थे / किमिति गुरूनापृछ्यैव सर्वावश्यकानि कर्तव्यानीत्याह। किचाकिच्चं गुरुवो, विदंति विणयपडिवतिहेऊंच। उस्सासाइए मोत्तु, तदण्णपुछाएपडिसिद्ध॥श पाठसिद्धा। यत्र तर्हि गुरुर्न भवति तत्र किं विधेयमित्याह॥ गुरुविरहम्मिय ठवणा, गुरूवसेवोवर्दसणत्थं च / जिणविरहम्मि वि जिण, बिंबसेवणमंतणं सफलं? रनोवपरोक्खस्स वि, जह सेवामंतदेवया एव। तह य परोक्खस्स वि, गुरुणो सेवा विणयहेऊ२ अहवा गुरुगुणनाणो, चउगउभाव गुरुसमा एसो। इह विणयमूल धम्मो, वएसणत्थं चउभियं विणयसासाणमूलं। विणीऊसंजाऊ भवो, विणयाविप्पमूकस्स क उधम्मो 3 क उतवो विणउवयारं, माणस्स भंजणापूयणा गुरुजणस्स / तित्थयराणय आणा, सुयधम्माराहणा किरिया। पाठसिद्धा एवेति॥ आवश्यकाकरणेऽसमाचारी दोषः॥ न करेंती आवस्सं, हिणाहियनिविद्ध पाउयनिविना। दंडगहणादिविणयं, राइणियादीणा न करेंति॥ आवश्यकं मूलत एव न कुर्वति। यदिवा हीनं अधिकं वा कायोत्सर्गाणां हीनकरणतोऽधिकं वाऽनुप्रेक्षायं कायोत्सर्गाणामेव चिरकालकरणतः कुर्वति / यदि वा निषण्णा उपविष्टाः प्रावृत्ताः शीताः शीतादिभयतः कल्पादिप्राचरणप्रावृत्ता निषण्णास्त्वग्वर्त-नेन निपतिताः प्रकुर्वति। व्य,१० आवश्यकाकरणे प्रायश्चितम् / महा०७ अ०॥ से भय के वइयाई पायच्छित्तस्स णं पयाई खाइयाई गोपायत्थिस्स पयाइं संखाइयाइं से भयवं तेसिणं संखा इयणं पायच्छित्त पयाणं किंतं पढमं पायच्छित्तस्स णं गोयमा ! पइदिणकिरियं सेभयवं किंति पइदेणकिरियं गोयमा ! जं मणुं समयाअहन्निसायणोवरमंजावणुट्टेयव्वाणि संखेजाणि आवस्सगाणि / से भयवं केणं अटेणं एवं वुबइ / जहा ण आवस्सगाणि गोयमा ! असेसकसिणट्ठकम्मर खयकारि उत्तमसम्मदंसणं चारित्तं अचंतघोरवीरुग्गकट्ठसुदुकरं तवसाहणट्ठाए परूविजंति / नियमिय विभत्तुदिटुं परिमिएणं कालसमएणं पयं पयेणाहं निसाणुसमयमाजम्मं अवस्समेव तित्थराइसु कीरंति अणुहिज्जयंति उवइसिद्धं ति परुविजंति पन्नविजंति सययं एराणं अटेणं एवं वुश्चइ / गोयमा ! जहा णं आवस्सगाणि तेसिं चणं गोयमा ! जे मिरकू कालाइक्कमेणं वेलाइक्कमेणं समयाइकम्माणं आलसायमाणे अणोवओपमत्ते अविहीए अन्नेसिं व असहूं उप्पायमाणो अन्नयरमावस्सगं पमाइयसं तेणं बलवीरिएणं सातलेहडताए आलंबणं वा किंचिघेत्तूणं विराइयं पउरियाणाणं जहुतयालं समणुहेासेणं गोयमा! महा पायच्छित्ती भवेजा। अकएसु य पुरिमा, संणमायायं सव्वसो चउत्थं तु। पुट्वमपेहियथंडिल, निसिवो सिरिणे दिवासुवणे ||13|| अकृतेषु पुनः कार्योत्सर्गेषु वंदनकेषु च एकादिषु एकद्वित्रिषु पुरिमैकाशनाचामाम्लानि (सव्वसो चउत्थंतु) सर्वस्मिस्तु प्रतिक्रमणे अकृते चतुर्थन्तु। तथा पुर्व सन्ध्यायामप्रेक्षितस्थण्डिले निशि संज्ञोत्सर्गे कृते चतुर्थं। तथा दिवसे निद्राकृते चतुर्थ / / 13 / / जीत, टी० // निव्वीतियपुरिमद्धोअंबिलखपणा य आवासे। आवासे आवश्यके एकादिकायोत्सर्गाऽकरणे सर्वावश्यकाकरणे यथासंख्यं निर्विकृतिपूर्वार्धाचाम्लक्षपणानि। इयमत्र भावना। आवश्यके यद्ये कं कायोत्सर्ग न करोति ततः प्रायश्चित्तं / निर्विकृतिकं कायोत्सर्गद्वयाकरणे पूर्वार्द्ध त्रयाणा मपि कायो-त्सर्गकरणानामकरणे आचाम्लं सर्वस्याऽपि चावश्याकस्याकरणे अभक्तार्था इति। व्य०१ऊ / / देशतः सर्वतो वाऽऽवश्यकाकरणकारणान्यभिशय्यागमनवेलामधिकृत्य व्यवहारकल्पे।।