SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आवस्सय 482 अमिधानराजेन्द्रः भाग 2 आवस्सय जह सव्वदोसरहियं पि, निगदओसुतमणुवउत्तस्स।। दवस्सुयं दवावासयं,च तह स वदकिरिया उवओशा उवउत्तस्स य खलियाइ, यं पिसुद्धस्स भाव ओसुत्तं / / साहइ तहकिरियाओ, सव्वाओ निजरफलाओ।।शा इहाशिक्षितादिविशेषणकलापं कुर्वन्नाचार्य इति साधयतेततः कथयतीति द्वितीयगाथायां क्रि या किंसाधयतीत्याह यथा शिक्षितादिगुणेपेतत्वात्सर्वदोषरहितं सूत्रमनुपयुक्तस्य निगदतो द्रव्यश्रुतं वक्षमाणद्रव्यावश्यकं चोक्तस्वरूपं भवति।तथा प्रत्युपेक्षणप्रमार्जनेत्यादि क्रियाऽपि सर्वा अनुपयुक्तस्य कुर्वतों ऽतः प्रणिधानशून्यत्वादृव्यक्रिया स्तत्फलविकला भवंति। तथा यथैव सामर्थ्यादिदं लभ्यते / उपयुक्तस्य त्वंतः प्रणिधानयुक्तस्य कारणवैकल्पादिकारणात्कय मपि स्स्वलितादिदोषदुष्टमपि सूत्रं निगदतो भावतः शुद्धस्य तस्य भावसूत्रमेव भवति / तथा सर्वाऽपि प्रत्पुपेक्ष आदिक्रिया उपयुक्तस्य कुर्वतः कमनिर्जराफला एव भवं त्यतः सर्वेष्वपि भगवदुक्ताऽनुष्टानेप्वतःप्रणिधानेऽतिशयः प्रयत्नः कार्य इति // विशे० // अथ नो आगमतोऽभिधित्सुराह॥ नो आगमओजाणय, भध्वसरीरइरित्तमावासं। लोइयलोउत्तरियं, कुप्पावयणं ज हा सुत्ते / / नो आगमतो द्रव्यावश्यकं त्रिविधं ज्ञशरीरद्रव्यावश्यकं भव्य शरीरद्रव्यावश्यका / तदुभयद्रव्यावश्यकव्यतिरिक्तं च तत्र सम्यक् पूर्वाऽधीताऽवश्यकं सिद्धशिलातलगतं जीवविप्रमुक्तं मुनिशरीरमनुभूतभावत्वात् ज्ञशरीरद्रव्यावश्यकं / यत्पुनरावश्यकार्थ ज्ञास्यति / न पुनरिदानीं जानाति तत्सचेतन देव दत्तादिशरीरं योग्यत्वाच्यशरीरद्रव्यावश्यक / एतदुभयव्य तिरिक्तं तु नो आगमतो द्रव्यावश्यकं त्रिविधम्। लौकिकं लोकोत्तरं कुप्रावचनिकंचा तत्र लौकिकं राजादीनां मुखप्रक्षालनाद्यावश्यक लोकोत्तरंतु येश्मे श्रमणगुणविप्रमुक्ता लिंगमात्र-धारिणः साध्वाभासाः प्रतिपदमनेकान्यसंयमस्थानान्यासव्योभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वंति तद्विज्ञेयं / कुप्रावचनिकंतु यत्पाखंडिनश्चामुंडायतनोपलेपनाद्यावश्यक कुवति तद्बोद्धव्यं नोशब्दश्चेह सर्वत्रागमे सर्वनिषधे द्रष्टव्यः / एतच्च सर्वमपि नो आगमतो द्रव्यावश्यकंसप्रभेद यथा सूत्र।अनुयोगद्वाराख्ये प्रोक्तंतथा विज्ञेयमिति। इह लोकोत्तरं यन्नो आगमतो द्रव्यावश्यकमुक्तं तत्रोदाहरणमाह। लोउत्तरे अभिकखण, मासेवाजोयओ उदाहरणं। सरयणदाहगवाणिय, नाण जइ उवालद्धे / / लोकोत्तरं नो आगमतो द्रव्यावश्यकेऽभीक्ष्णमासेवकालोचक : साध्वाभास उदाहरणं / आसेवकश्चासावालोचकश्चेति समासः / आसेवकालोचकस्य च योऽगीतार्थोगुरुः स रवलु रत्नदाह-कवणिग् ज्ञानेन गीतार्थयतिभिरुपालब्धः इत्यक्षरार्थो भावार्थस्तु कथानकगम्यस्तच कथ्यते। वसतपुरं नामनगरंतत्रचाऽगीतार्थः संविग्नाभास एकोगच्छः सूरिसहितो विचरति / तन्मध्ये चैकः साध्वाभासस्तिष्ठति / स च प्रतिदिनमुदकाऽर्द्रहस्तादिदोषदुष्टान्यनेषणी यभक्तपा नकादीनि गृहीत्वावश्यककाले महांतं संवेगमिवोद्वहन सर्व गुर्वति केऽन्वहमालोचयति गुरुरपितच्छैव प्रायश्चित्ते प्रयच्छति / तत्र प्रच्छऋगीतार्थत्वेन नित्यमेव वक्यहोधर्मश्रद्धालुस्यं महाभागः सुखे-नासेव्यते दुष्करं च यदित्थमालोच्यते / अतोऽशठत्वादेव शुद्धो-ऽयमेतच दृष्ट्वान्यमुग्धसाधवश्चितंयत्यहो आलोचयितव्यमवेत साध्य। तचेतक्रियते तय कृयाऽसेवनेऽपि न कश्चिद्दोषइत्येवं सर्वस्मिन् गच्छे प्रायः प्रवृत्तमसमंजस इति। इत्थंचव्रजतिकाले अन्यदागीतार्थः साधुः कश्चित्तत्र गच्छे प्राधूर्णकः समायातस्तेन चासौविधिःसर्वोऽपि दृष्टस्तश्चिंतितमहोऽनेनागीताथगुरुणा सर्बोप्ययं नाशितो गच्छ स्ततस्तेन भणितो गुरुराह। त्वममुं नित्यमकृत्यासेवकं साधुमित्थ प्रशंसन् भवसिनगरनृपतेस्तन्नगरवासिलोकस्य च सदृशः कथमित्यत्रोच्यते। गिरिनगरं नाम नगरं तत्र चैकोवणिक कोटीश्वरो निवसति / स च वैश्वानरभक्तवात्प्रतिवर्ष रत्नानामपवरकं भृत्वा वन्हिना प्रदीपयति। तं च तथा कुर्वतं राजा नगरलोकश्च सर्वदा प्रशंसति। यच्छा अहो वैश्वानरे भक्तिरस्य यदमुं भगवंतं प्रतिवर्षमित्थं रवैस्तर्पयत्यसौ। एवं च प्रशस्यमानोऽय मादृततरः प्रतिसंवत्सरं तथाऽनुतिष्ठति / ततोऽन्य दा प्रचण्डपवनोद्धृतस्तेन प्रदीपितो वन्हिः सराजगृह समस्तमपि नगरं भस्मसात्करोतिस्म। ततः सनगरेण राज्ञा किमस्माभिरित्थं कुर्वन्नासौ पूर्वनिषिद्धः किंवा प्रशंसित इत्यादि बह पश्चात्ताप कृत्वा दंडितो निर्वासितश्च नगरादसौ वणिगिति / एवमाचार्य ! त्वमपि अविधिप्रवृत्तस्याऽस्यसाधोर्नित्यमित्थंप्रशंसां कुर्वन्नमुमात्मानं गच्छं च नाशयसि / तस्मान्मपुरापुरीनरपते स्तन्निवासिलोकस्य च सदृशोभव यतोऽनर्थभाग्न भवसि / कथमित्यत्राऽभिधीयते / / मथुरानगर्यामपि वैश्वानरभक्तेन केनापीश्वरवणिजा इत्थमेव रत्नभृतं गृहं प्रदीपयितुमारब्धम् ततः स नगरलोकेन राज्ञादंडितः तिरस्कृतश्वासोवणिगटव्यां गृहं कृत्वा किमित्थन प्रदीपयसीति निष्कसिता नगरादिति त्वमपीत्थंकुवन्नमुमात्मान गच्छ चानर्थेभ्यो रक्षसि तदित्थं युक्तिभिः शिक्ष्यमाणोऽप्य सो गुरुरगीतार्थत्वेन साग्रहतया निर्धर्मतया च स्वप्रवृत्ते निवर्तते। ततस्तन प्राघूर्णकसाधुना गच्छसाधवोऽभिहिताः। अलमेवं भूतस्य गुरोर्वशवर्तित्वेन परिहियतामयमन्यथा सर्वेषामनाय संपत्स्यत / ततस्तवैवाऽनुष्ठितं तैरिति / तदेवं भूतस्य गच्छस्य सत्क नोआगमतो लोकोत्तरं द्रव्यावश्यकम भिधीयत इति तदेव सोदाहरणुक्तं द्रव्यावश्यकं // अधुना भावावश्यकमभिधीयते। तच द्विधा आगमतो नो आगमतश्च / तदेतदुभयमप्याह।। आगमओभावावस्सयं, तदत्थोवओगपरिणामो। नो आगमओभावे, परिणामो नाणकिरियासु।। आगमतो भावावश्यकमावश्यकार्थोपयोगपरिणामः नो आगम-तस्तु ज्ञानक्रियोभयपरिणामो मिश्रवचनत्वान्नोशब्दस्येति। इदं च त्रिविधमपि दर्शयन्नाह॥ लोइयलोउत्तरियं, कुप्पावयणं च तं समासेणं। लोउत्तरं पसच्छं सत्थे तेणाहिगारोयं / / तन्नो आगमतो भावावश्यकं त्रिविधं लौकिक लोकोत्तरं कुप्रावधनिक / एवं चोपन्यासः पूर्व यतिरिक्तद्रव्यावश्यके ऽत्र च भावावश्यके वंधानुलोभ्यादिना केनापि हेतुना कृतो यावताऽनुयोगद्वारसूत्रेण इत्थमुक्त! लौकिकंकुप्रावचनिकलोकोत्तरंचेति।तत्रलौकिकंनो आगमतोभावावश्यकं / पूर्वाह्न भारतं अपराह्ने रामायणं वाचनीयमित्यादि कुप्रावचनिकं। मंत्रादि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy