________________ आवस्सय 481 अभिधानराजेन्द्रः भाग 2 आवस्सय क्षणमध्यवसानं यस्य स तथा। तदर्थोऽपयुक्तस्तस्यावश्य-कस्यार्थस्तदछस्तस्मिन्नुपयुक्तस्तदर्योपयुक्तः / प्रशस्ततरसंवेगविशुध्यमानस्तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थोपयुक्त इत्यर्थः। तथा तदप्तिकरणः करणानि तत्साधकतमानिदेहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके तथोचित व्यापारनियोगेनाऽर्पितानि नियुक्तानि तानि येन स तथा। सम्यग् यथास्थानं न्यस्तोपकरण इत्यर्थः / तथा तद्भावनाभावितः तस्याऽवश्यकस्य भावना अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितोगाढभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः / तदेवंयथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन्तुपलक्षणत्वाद्वाचं कायं चान्यत्राकुळन्नेकार्थिकानि वा विशेषणान्येतानि प्रस्तु-तोपयोगप्रकर्षप्रतिपादनपराणि अमूनि चलिंगपरिणामतः अमणी-श्राविकयोरपि योज्यानि / तस्मात्तच्चित्तादिविशेषणविशिष्टाः श्रमणादयः उभयकालमुभयसंध्ययदावश्यक कुर्वति तल्लो-कोत्तरिकं भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावा-वश्यकम् / अत्राप्यवश्यं करणादावश्यकत्वं तदुपयोगपरिणामस्य च सनावात् भावत्वं / मुखवस्त्रिकाप्रत्युप्रेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्याऽनागमत्वात् नो आगमत्वं भाव-नीयं / सेत्तमित्यादि। अनु०।। निगमनं तदेवं स्वरूपत उक्त भावावश्यकमनेन चात्राधिकार : एतदेवं संगृह्य गाच्छयोपनिबध्नन् चतुर्विधं निक्षेपमाह। विशे० / / तत्र नामस्थापने क्षुण्णत्वान्नोच्यते / द्रव्याऽवश्यकं तु द्विधा आगमतो नो आगमतश्च / तत्राऽगमतः प्राह / / आगमओदवावास्सय, तमावस्सयं पयं जस्स। अहीणक्खरं अबरकरं अव्वाइद्धाक्खरं अखलिय अमिलियं अविचामेलिय पडिपुन्नं घोसं कठोठ्ठविप्पमुकं गुरुवायणोवगर्य सेणं तत्थ वायणाए पुच्छणाए परिअदृणाए धम्मकहाए / वर्तत इत्यध्याहारः॥ नोअणुपेहाए इहापि वर्तत इति शेषः इदं च सूत्रं आगमओदटवावस्सयमित्यादि प्रागुक्तगाथायाः प्रायो व्याख्यातं शिक्षितादिपदानि त्विदाना व्याख्यायंते तत्रशिक्षितमिति कोऽ-र्थःअंतं नीत सर्वमधीमिति स्थितं हृदिव्यवस्थितमप्रच्युतमित्यर्थः / जितं हृतमागच्छतिच्छवर्णादिभिः संख्यातमितं यदुतक्रमेणाऽप्येत्याऽगच्छतितत्सर्वतो जितं स्वकीयेन नाम्नासमनाम समं यथा स्वनाम शिक्षितं तथा तदप्यावश्यकं तथा यथैवस्वनामस्थितादिविशेषण विशिष्टं घटते। स्थितं जितं मितं परिमितमित्यर्थः / एवंतदप्यावश्यकमतः स्वनामसमुचुच्यते / यद्वाचनाचार्याभिहितोदात्ताऽनुदात्तस्वरितलक्षणै?षैः सदृशमेव गृहीतं तत् घोषसमं न हीनाक्षरं नाप्यधिकारक्षरं (वोचच्छे) त्यादि यथा प्रात्ताभीस्रिोतरत्रमालाविपर्ययन्यस्तरतनिचया भवत्येवं यद्यत्पासितवर्णविन्यासं विपर्ययोपन्यस्तवर्णसंतानमित्यर्थः। तद्वाक्षरंन तथावा विद्धाक्षरं इदं वर्णमात्रापेक्षं विवक्ष्यतेनतुवा-क्यापक्ष पदवाक्यविपर्ययस्तस्य वक्ष्यमाणमीलितविषयत्वादिति उपलशकलाऽकुलभूतले हलमिव यन्न स्खलति तदस्खलितं / विसदृशानेकधान्यमेलववद्यन्न मिलति तदमिलितं / अथवा विपर्यस्तपदवाक्यग्रंथ मिलितं नैवं यतद मिलितं (अमिलि-यपवक्कविच्छेयंति) अथवेत्यत्रापि तृतीय व्याख्यांतरसूचकः संबध्यते। अमिलितोऽसंसक्तः.पदवाक्य विच्छेदो यत्र-तद्वाऽमिलितमुच्यते / अव्यत्यामेडितं व्याख्यातुमाह / नयविविहेत्यादि विविधानि नानाप्रकाराण्यनेकानि शास्त्राणि तेषांपदवाक्यावयवरूपा बहवाः पल्लवास्तैर्विमिश्रव्यत्यानेडितं अथवा स्थानच्छिन्नग्रथितं व्यत्यामेडितं यथा / प्राप्तराज्यस्य रामस्य राक्षसा निधनं गताः / कोलिकपायसव रीकंथावद्वा यथोक्तरूपं यन्न भवति तद्व्यत्यानेडितं / परिपूर्ण द्विधा / सूत्रतोऽर्थतश्च / तत्र छंदसा छंदः समाश्रित्य मात्रादिनियतमानसूत्रतःपरिपूर्णं / यत्वनाकांक्षादिदोषस्तदर्यतोऽपरिपूर्ण यत्क्रियाऽध्याहारं नाऽपे-क्षते। अध्यापकश्व तंत्रं च भवति तदर्थतः परिपूर्णमिति भावः। परिपूर्णघोषमिति व्याख्यातुमाह (पुन्न-) मित्यादि। उदात्तादिघोषैः परावर्तनादिकाले उचारयति। तत्परिपूर्णघोष / इहच शिक्षाकालेऽध्यापकनिगदितोदात्तादिघोषैः समं शिक्षमाणस्य घोषसमं। शेषकाले तुपरावर्तेनादि कुर्वन्यदुदात्तादिघोषैः परिपूर्णमुच्चा-रयति तत्परिपूर्ण घोषमित्यनयो विशेषः / कं ठोष्ठविप्रमुक्तं न तु बालमूकभाषितवदव्यक्तं गुरोः सकाशाद्वाचनया उपयातमायातं न पुनः पुस्तकादेव चोरितः स्वतत्रेणैवाऽधीतं वाशब्दात्कर्णोद्धाटकेन वा गृहीतमिति / अत्र प्रेरकः प्राह। आगमओऽणुवउत्तो, वत्ता दवंति सिद्धमावासं। किंसिरिकयाइ सुयगुण, विसेसणो फलमिहत्तहियं / नन्वागमतो ऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैव सिद्ध-मागतो द्रव्यावश्यकं किं शिक्षितं स्थितं जितमित्याद्या वश्यकश्रुतगुणविशेषणैरिहा ऽभ्यधिक फलमिति // अत्रोत्तरमाह॥ आगमतो द्रव्यावश्यकं भवति क इत्याह || तदावश्यक निगदत्यवदन्नध्येता कथंभूतस्तस्मिन्नावश्यकेऽनुपयुक्तस्त-दनुपयुक्तः यस्याऽन्येतुः / किमित्याह / यस्य तदावश्यकपदं प्रथमं शिक्षितं जितमित्यादि विशेषणविशिष्टं भवति / अथ तान्ये -वाऽनुयोगद्वा रादिसूत्रोक्तानि शिक्षितादिविशेषणानि व्या-क्यानयन्नाह // सिक्खिय मंतं नीयं हिययं मिठियं जियं स्यं / एइस क्खियवण्णाइमियं परिजियमेरुक्कमेणंमि / जहसिक्खिओयं समानांमतहतंपि तहाठियाइ नामसमं गुरुभणियं घोससरिसं संगहियमुहत्तातओतेय नविहीणक्खमहियक्खरं च वोचच्छरयणमालटववाइठ करकरमेयं वचा सियव नासं न खलियमुवलहणं पिव अमिलियमसरूवधनमे लोव्ववोशत्तगब्वहवा अमिलियपयवक्कविच्छेयं / नय विविहसत्च्छपल्लवविमिस्समठाण विश्नमहियं वा निव्वा मेलियकोलिययायसमिव से रिकथं वा मन्नाइनियमाणं पडिपुग्नं च्छेदसाहवत्थेणं नाकंखायसवोसुं पुणमुदताइंघोसेहिं / / कंठोठविप्पमुक्कं नाठत्तं बालसुयभणियं वा गुरुवायणो वयातं न चोरियं पुच्छयाउ वा / / इहानुयोगद्वारेऽप्युक्तं // सेकिंतं आगमओ दवावस्सयं जस्सणं आवस्स यत्ति पयं सिक्खियं ठियं जियं मियपरिजियं नामसमं घोस समं