________________ आवलियापविमात्त 471 अभिधानराजेन्द्रः भाग 2 आवस्सय कुसुमप्रकर इव यतस्ततां विप्रकीणानि तान्यावलिका बाह्यानि। तानि च पुष्पावकीनीत्युच्यन्ते / पुष्पाणीव इतस्ततोवकी नि विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तेः / जी. टी. 4 प्रा आवलिय(या) पविभत्ति-न.(आवलिकाप्रविभक्ति) दिव्ये नाट्याविधिभेदे,॥ चंदावलिपविभत्तिं च सूरावलिपविभत्तिं च हंसावलिप-विमत्तिं च एगावलिपविभत्तिं च तारावलिपविभतिंच मत्तावलिपविभत्ति च आवलियपविभत्तिं णाम दिब्बं णठविहं उवदंसेइ॥ चन्द्रवलिप्रविभक्तिसूर्यावलिप्रविभक्ति, वलयावलि प्रबिभक्ति हंसावलिप्रविभक्तयेकावलिप्रविभक्ति, तारावलिप्रविभक्ति, मुक्तावलिप्रविभक्ति, कनकावलिप्रविभक्ति, रत्नावलि प्रविभक्तया नितथात्मक मावलिप्रविभक्ति नाम पञ्चमं नाट्य-विधिमुपदर्शयन्ति राज टीला आवलिय(या) बाहिर-त्रि (आवलिकाबाह्य) इतस्ततो विप्रकीर्णे, अन्न यद्वक्तव्यन्तद् (आवलियापविठ्ठ) शब्दे उक्तम् जी०४ प्र०।। आवलिया-स्त्री(आवलिका) पड्क्तौ वृ०३ उ०। आवलिका पक्तिरमिधीयते / आलीश्रेण्यावली पक्तिरिति वचनात् पं.सं. (भ्रमरावलियत्ति वा) भ्रमरावली भ्रमरपङ्क्तिः / राज, एकान्ते स्थितानां विच्छिन्नायाम्मण्डल्यां च / या विच्छिन्ना एकान्ते भवति मण्डली सा आवलिका या पुनः स्वस्थान एव सा मण्डली व्य०४ उता अथावलिकाया मंडल्याश्च कः प्रतिविशेष इत्यह आह / / छिण्णाछिण्णविसेसो, आवलियाएउ अंतएगत्ति। मंडलीए सठ्ठायं, सचित्ताएसुसंकमति॥ आवलिकामंडल्योः परस्परं छिन्नाछिन्नरूपो विशेषः आवलिका छिन्ना विविक्त एकांतो भवति / मंडलिका त्वच्छिन्ना (आव-लियतत्थछिन्ना मंडलिया होइ अच्छिन्ना उ) इति वचनात् / एतदेव सुव्यक्तमाह / आवलिकायामुपाध्यायकोऽन्तर्मध्ये विविक्ते प्रदेशं तिष्ठति। मंडल्या पुनः स्वस्थानमाभवनं च पाठ यित-रिसंक्रामति सचित्तादिषु तत्क्षेत्रगतसचित्तादिविषयं (आवलियमडलिकमो पुद्युतो छिण्णछिण्णभेदेण) व्य.१० उ०ी क्रमे, सूर प्र०१० प्रा.चं,प्र०२० प्रा० कालविशेषे, असंख्येयसमयसंघातात्मकः कालविशेष आवलिका। विशे। असंख्यातैः समयैरावलिका जघन्ययुक्ता संख्येयसमय-राशिमानेति / तंoा अनु।। असंख्यातसमयसमुदायात्मिका आवलिकाः क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्वि-शतमभागभूता इति स्थाठा०२ चं. प्र.प्रा०२० आमा असंखजाणं समयाणं समुदयं समइ समागमेणं सा एगा आवलियत्ति पवुबइ / म. टी. असङ्ख्यातानां सम्बन्धिनो ये समुदया वृन्दानि तेषा याः समितयो मीलनानि तासां यः समागमं संयोगः ससमु-दयसमितिसमागमस्तेन यत्कालमान भवतीति गम्यते सका-वकिलेति प्राच्येत (संखेज्जा आवलियत्ति) किल षट् पशा-शदधिकशतद्वयमावलिकानां क्षुल्लकभवग्रहणं भवतिभ०६श०७ उछ। अनु विशे नं. पं. स. दर्श. कर्म ज्यो. तंl अवसंत-त्रि.(आवसत्) आवासं कुर्वति॥ (सुर्यमे आउसंतेणंभगवया एवमकवायं) सुयमे आउसंतणंति __ मयेत्यस्य विशेषणात्तत आडितिगुरुदर्शितमर्यादया वसता अनेन तत्वतो गुरुमर्यादावर्तित्वरूपत्वात्गुरुकुलवासस्य तद्विधा नमथत उक्त ज्ञानादि हेतुत्वात् स्था.१ ठा.(गारमावसंतेहि) आगारमावसद्भिः सेवमानैः आचा०५ अ०३ उll आवसह-पुं०(आवसथ) आवसत्यत्र आवस अथच् गृहे, सूत्र० 2 श्रु०२ अ.। प्रति (आवसहं च जाणमतं च) आवसथं गृहमिति सूत्र०१ श्रु०४ अ०। आश्रये, (आवसहं वासमुस्सिणामि) आवसथं वा युष्मदा-श्रयं समुच्छृणोमि आचा०७ अ०२ उा पब्रिाजकाश्रयेउटजाकारगृहे,आवसथः परिव्राजकाश्रय इति प्रश्न. 1 द्वा०। आवसथास्ता-पसाश्रया उटजादयः। दशा, (जेणेव-परिवायागावसहे तेणव उवागच्छउ परिवायावस हेत्ति) परिव्राजकमठः भ०२ श०१ उ केचनावसेषूटजा कारेषु गृहेषु वंसतीति सूत्र०२ श्रु०२ अ, आाच्छंदोरचिते कोषभेदे, वाच।। आवसहिय-पुं०(आवसथिक) आवसथो गृहं तेन चरंतीत्या-वसथिकः। प्रति सूत्र 1 श्रु.१ अ आवसथे गृहे वसति ठणू स्त्रियां डीपगृहस्थे, वाच, आवसथास्तापसाश्रया उठजादय-स्तत्रवसत्तीत्यावसथिकाः ।।दशा० तीर्थकविशेषे सूत्र०२ श्रु०७ अ आवसथिकाः केचनावसथेषूटजाकारेषु गृहेषु वसतीति सूत्र०२ श्रु०२ अoll आवसहि-स्त्री.(आवसति) वसत्यत्र गृहे वसतिः रात्रिः सम्यक् वसतिः प्रा.स.निशीथे, वसतेः सम्यकत्वञ्चावश्य गृहवासयोग्यचं तच्चार्द्धरात्रेडवश्यं भवतीति तस्य तथात्वम् वाच०॥ आवस्सय-पुं.(आपाश्रय) आङ्मर्यादाभिविधिवाची / आमर्यादयाऽभिविधिना वा गुणानामापाश्रय आधार इदमित्यापा श्रयः / सामायिकादिके आवश्यके, // विशेषावश्यके आवश्यकपर्यायनामान्यधिकृत्य। आवस्सयं अवस्सकरणिचं धुवनिग्गहे विसोहीय। आमर्यादयाऽभिविधिना वा गुणानामापाश्रय आधार इद मित्यापाश्रयं गुणाधार इत्यर्थः / नन्वाधारवाचक आपाश्रय शब्दः पुल्लिङ्गे वर्तते। तत्कथमापाश्रयमिति नपुंसकत्वमितिचेन्न / प्राकृतशैलीवशतोऽदोषादिति / विशे *आवश्यक-न. अवश्यं भाव आवश्यक द्वन्द्वमनोज्ञादिभ्यश्चेति मनोज्ञादेरधिकृतत्वाद्दुञ् / आ. चू.२ अ॥ अवश्यंभावे नैयत्ये, वाच. अवश्यं कर्म आवश्यकं अवश्यकर्तव्यक्रियानुष्ठाने, नि। आवस्सगपरिसुद्धीय, होति भिक्खुस्स लिगाई। आवश्यकपरिशुद्धिश्चावश्यं करणीययोगनिरतिचारतेति। दश अ०१० / द्वा० / आव,। धर्म। अनु, पंचा०। स्था०१० ठा०। नियमात्कर्तव्यो, आवश्यकानि नियमत एव करणीयानीति आव०४ अ०। अवश्यंभावित्वा-द्वाच्यत्वाद्वावश्यकं स्था० 4 ठा० अनु० अवश्यङ्कर्तव्यमावश्यकम् श्रमणादिभिरवश्य मुभयकालं क्रियते इति भावः। क्वचिदितिकर्मणि बाहुकाड प्रत्ययः / वृषोदगदय इति निपातनात् शेषरूपसिद्धिः। अथवा ज्ञानादिगुणानामासमन्ताद्वध्यमात्मानं करोति। यदि वा आसमन्तादश्या इन्द्रियकषायादिभावशत्रवो यस्मात्तदाव