________________ आवरण 470 अभिधानराजेन्द्रः भाग 2 आवलियापविट्ठ नामधेयास्तेषां / आह न त्वप्रत्याख्याननामधेयानामुदये सर्वथा | आवरिय-त्रि (आवृत्त) वृक्त कृतावरणे, अप्रकाशीकृते, आच्छादिते, प्रत्याख्यानं नास्तीत्यक्तं / तत्राऽप्रतिषिद्धत्वादिहापि चावरण शब्देन __ वाच. (आवरिओ कम्मेहि) आवृत्तःप्रच्छादितः नि. चू.१ उ० (आवरिया प्रत्याख्यानस्य सर्वस्यापि निषेधो गम्यत् इति / क एषां प्रतिविशेष विरणमुहे) आवृत्ता अपि सन्नद्धसन्नाहा / अपि व्य० 1 उ० / / इत्यत्रोच्यते / तत्र नसर्वनिधेषे उक्तः / इह त्वाडोमर्यादेवदर्थत्वा- आवरिसण-न. (आवर्षण) उदकादिना छटकप्रदाने,॥ दासर्व विरतिप्रत्याख्यानमर्यादया अथवा ईषत्सावद्ययोगानु समजण आवरिसणउवलेवणसुहुमदीएवए चेव। मतिमात्रविरतिरूपं प्रत्याख्यानमावृ एवं तीति प्रत्याख्यानावरणा इति आवर्षणमुदकेन छटकप्रदानमिति वृ. उ०१॥ आवरिसणं पाणिएण व्युत्पत्तेस्सर्ववितिरूपप्रत्याख्या-ननिषेधार्थ एवायं वर्तते न उप्फासण नि. चू२ उ० / (उवलेवणसम्मजणा वरिसण) आवर्षणं देशविरतिप्रत्याख्याननिषेधे। आवरणशब्दैस्तथाचाह देशश्च देशैकदेशी गन्धोदकादिनेति ग. 2 अधि, अनुः / उदगादि आवरिसणं तत्र देशः स्थूल प्राणातियातादि, एकदेशस्तु तस्यैव दृश्यवनस्पति उदकेनादिशब्दाद्धृतेन तैलेन वाऽऽवर्षणं करोति वृ०४ ऊ / / कायाद्य-तिपातस्तयोर्विरतिः निवृत्तिस्तां लंभत इति वाक्यशेषः (चरित्त-लंभं न उलहंति) इत्यत्र तुशब्दोपादानादेव लभ्यते / समन्ताद्वर्षण (आवरिसिज्जा) आसमन्ताद्वर्षेत्राज०।। चरंत्यनिंदित-मनेनेति चारित्रं / अष्टविधकर्मचयरिक्तीकरणाद्वाचारित्रं। आवरिहिय-त्रि. (आवर्हित) आ. वृह उद्यमने णिच् क्त आ बर्हर्हिसायाम् सर्वविरतिक्रियेत्यर्थः। तस्य लाभस्तमेषामुदये लभत देशै-कदेशविरतिं क्तः / उत्पाटिते, उन्मूलिते. वाच॥ पुनर्न लभत इति नियुक्तिगाथार्थः / विशे० // आवलण-न. (आवलन) मोटन (गलगवलावलणमारणाणि) गलस्य प्रत्याख्यानावरणवक्तव्यता (पञ्चक्खाणावरण) शब्दे / / कण्ठस्य गवलस्य शृंगस्याऽवलनं च मोटनम् प्रश्न०१ द्वा०॥ अथोक्तमेवार्थ संगृह्य विभणिषुस्तथा चतुर्थकषायाणा यथा | | आव(लि) ली-स्त्री० [आव(लि)ली] आवल वडीप्पङ्क्तौ विशे० अणु० ख्यातचरित्रादिविधातित्वं च दिदर्शयिषुराह / / १अ (कोंचावलीइ वा हारावलीइ वा वलयावलीइ वा) आवलिपदोमूलगुणाणं लंभं, न लहइ मूलगुणधाइणो उदये। पादानं वर्णोत्कठ्य प्रतिपादनार्थम् / जं. 1 अस्यार्योजीवाजीवशब्दे संजलणाणं उदए, न लहइ चरणं अहक्खायं / / दृष्टव्यः // इह सम्यक्त्व महाव्रताणुव्रतानि च मूलभूता गुणा मुलगुणाः आवालिय-त्रि. (आवलित) आवल चलनेक्त ईषचलिते, सम्यक्चलिते, उत्तरगुणानामाधारभूतत्वात्तेषां मूलगुणानां लाभं न लभते। कदे-त्याह।। च। वाच / आमोटिते॥ यथोक्तान् मूलगुणान् हंतु शीलं येषां ते मूलगुणधातिनस्तेषां / (अणचावियंओवलियं) अवलितं यथात्मनो वस्त्रस्य च व-लितमिति मूलगुणघातिनामनंतानुबंधि अप्रत्याख्यानप्रत्याख्यानावरणानां मोटनं न भवतीति। उत्त० 26 अ० / / द्वादशानां कषायाणामुदये एतच (पढमिल्लुयाण उदए) इत्यादिना सर्व आवलिय(या)णिवाय-पुं(आवलिकानिपात) आवलिकया क्रमेण भावितमेव तथा ईषज्ज्वलनात्संज्वलनाःसंपदिज्व-लनाद्वासंज्वलनाः निपातः संपात आवलिकानिपातः क्रमेण संपाते,॥ परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति वा संज्वलनाः क्रोधादय ताजोगेति व पुस्स आवलि(त) याणिवाते आहितेति वदेजा एव चत्वारः कषायास्तेषामुदये न लभंते लब्धं वा त्यजति चरणं चारित्रं ताइति।। किंसर्वमपि नेत्याह। यथैव तीर्थकरगणधरैराख्याता अकषायमित्यर्थः / आस्तां तावदन्यकथनीय सम्प्रत्येतावत्कथ्यते / योग इति / वस्तुनो सकषायं तु लभते। नच यथाख्यातचारित्रमात्रमेवोपघ्नंति संज्वलनाः नक्षवजातस्य (आवंलिकानिवायोति) आवलिकया क्रमेण निपातश्चकिं तु विशेष चारित्राणामपि देशोपघातिनो भवंति। तदुदये शेषचारित्र न्द्रसूर्यः सह संपात आख्यातो मयेति वदेत् सू. प्रा. प्रा. 10 / चं. प्र. देशाभिचारसिद्धेरितिनियुक्तिगाथार्थः / विशे० आव० म० / प्रा. 10! आवरणसत्थ-न० (आवरणशास्त्र) आवियते आकाशमनेत्या-वरणम्। आवलिय(या) पविठ्ठ-त्रि. (आवलिकाप्रविष्ट) आवलिकासु श्रेणिसु भवनप्रासादनगरादि तल्लक्षणं शास्त्रमपि तथा वस्तु विद्यात्मके प्रविष्टा व्यवस्थिता आवलिकाप्रविष्टाः श्रेण्या व्यव-स्थिते, जी०३ प्र० / / पापश्रुतेभेदे, स्था०९ठा। इमे सेणं भंते ! रयणप्पभाए पुढवीए णरगा किं संठि ताप, गो० आवरणावरणपविभत्ति-न. (आवणावरणप्रविभक्ति) नाट्य विधिभेदे,॥ दुविहा पंतं आवलियपविठ्ठाय आवलियवाहिराय तत्थणं जे चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणा ते आवलियपविठ्ठा ते तिविहा पंतं वट्ठा 1 तंसार चउरसा वरणपविभत्तिं णामं दिव्यं णट्टविहं उवदंसे।।। जी. प्र.३। चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्तियुक्तमावरणावरण प्रविभक्ति आवलिकास्ते संस्थानमधिकृत्य त्रिविधाः प्रज्ञप्तास्तद्यथा / सर्यावरणप्रविभक्तिनामकमष्टमं नाट्यविधिमुपदर्शयन्ति / राज॥ वृत्तास्त्र्यस्राश्चतुरस्राः। जी०टी०। आवरणी-स्त्री. (आवरणी) आवरणकारिण्याम् विद्यायाम, ज्ञा०१६ अ॥ सोहम्मीसाणेसु णं मंते ! कप्पेस विमाणे किं संठिता प. गो. आवरिजमाण-त्रि. (आद्रियमाण) स्वल्पमाने, (आवरिजमा-णावा / दुविहा. पं.तं. आवलियाए बाहिराय॥ आवरिजमाणत्ति) स्वल्पमानानि भ. 15 श०१ उ० / तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतसृषु दिक्षु आवरिता-अव्य. (आवृत्त्य) आवरण कृत्वेत्यर्थे (आवरित्ता चिट्ठइ) स्था०॥ श्रेण्योवस्थितानि यानि पुनरावलिकाप्रविष्टानां प्रांगणप्रदेशे