________________ आवरण 469 अभिधानराजेन्द्रः भाग 2 आवरण वरणं मिथ्यात्वादि, सचित्तजीवय्यापाराहृतकर्मवर्गणा तःपाती विशिष्टः सम्यग्दर्शनं। सम्यक्त्वंतस्य लाभ: तंभवे सिद्धिर्येषान्ते भवसिद्धिकाः // पुद्गलसमूहज्ञानस्य मत्यादेरावरणं ज्ञानावरण तथा दृश्यतेऽनेनेति दर्शनं ननु सर्वेषामपि सिद्धिर्भवे एव कस्मिंश्चिद्भवति। किमनेन व्यवच्छिद्यते। सामान्यविशेषात्मकं वस्तुनि सामान्य-ग्रहणात्मको बोधस्तस्यावरणं सत्यम् / किंत्विह व्याख्यानाद्भव एव भवा गृह्यन्ते / तद्भवसिद्धिका दर्शनावरणं प्रय० 115 द्वा० / कर्म पंचप्रकार ज्ञानावरणं चतुष्प्रकार इत्यर्थः / तेऽपि न लभन्ते किमुताऽभव्याः / इति नियुक्तिगाथार्थः / / दर्शनावरणम् क. प्र / आवरणानि मतिज्ञानावरणश्रुतज्ञानावरणाव भाष्यम् // धिज्ञानावरण-मनः पर्यायज्ञानावरणकेवलज्ञानावरणचक्षुर्दशनावरणा खवणं पडुब पढमा, पढमगुणविगाइणोत्ति वा जम्हा। चक्षुर्दर्शनावरणावधिदर्शनावरणावधिदर्शनावरणा केवलदर्शनावरण संयोयणा कसाया, भवादिसंजोयणा उत्ति / गतार्थव / विशे / / लक्षणानि भव / पंचविधं ज्ञानावरणं नवविधं दर्शनावरणं आवरणानि आओ वउवादाणं, तेष कसाया जओ कसस्साया। ज्ञानावरणपञ्चकदर्शनावरणनवकस्वरूपाणि / / कर्म।। चत्तारि बहुव्वयणओ, एवं वीआदओ वी मया / / पंचविहं नाणावरणं, नव भेया दंसणस्स / ते च बहुबचननिर्देशाचत्वारः क्रोधादयो गम्यन्ते / एवं ते च भेदा ज्ञानावरणस्य(नाणावरण) शब्दे / दर्शनावरणस्य देशविरत्याधुत्तरोत्तरगुणपातित्वाद्वितीयतृतीयचतुर्थत्वेन कषा(दंसणावरण) शब्दे। यशब्दादिवाच्यत्वेन च द्वितीयादयोऽपि मताः सम्मता इति // आवरणस्य द्विविधानि स्पर्शकानि भवन्ति / सर्वोपघातीनि भवसिद्धियावीत्येतद् व्याख्यानयति // देशोपघातीनि च / सर्वं स्वाचायं गुणमुपधन्तीत्येवं शीलानि भवसिद्धियावि भणिए, नियमा न लभंति तहमभव्वावि। सोपघातीनि / स्वाचार्यस्य गुणस्य देशमुपधं तीत्येवं शीलानि अविसहेणवगहिया, परित्तसंसारिया ईया।। देशोपघातीनि / आह च भाष्यकृत् / भवसिद्धिका अपीत्युक्तेऽपि शब्दादभव्यास्तं नैव लभन्त इत्यवगम्यत मइसुयनाणावरणं, दंसणमोहं च तदुवघातीणि / एव। अथवाऽपि शब्दात्परित्तसंसारादयोऽपि नल-भन्त इति गम्यत इति तप्फडगाई दुविहाइं, सव्वदेसोवघाईणि ||आम.दि.१ अ. | गाथार्थः // 231| पं. सं०३दा। उक्ताः सम्यक्त्वस्याऽवरणभूताः कषाया अथ देशविरत्यामिथ्यात्वादिक च किङ्कस्याऽऽवारकमित्याह / वरणभूताँस्तानाह // अहुणो जस्सोदयओ, न लप्भइ दंसणाईसामइयं / / विअ कसायाणुदये, अप्पचक्खाणणामधेजाणं / लद्धं पुणो व भस्सइ, तदिहावरणं कसायाई // सम्मइंसणलंभ, विरया विरई न उ लहंति / / सुगमा / नवरं तदिह कषायादिकावरणमुच्यते / तत्राऽनन्तानु सर्वप्रत्याख्यानं देशप्रत्याख्यानञ्च न येषामुदये लभ्यतेऽप्रत्याख्यानाः। बन्धिकषायचतुष्टयं मिथ्यात्वञ्च सम्यक्त्वस्याऽवरणं / श्रुतस्य अकारस्य सर्वप्रतिषेधवचनत्वादप्रत्याख्यान इति नामधेयं श्रुतज्ञानाऽवरणं / चारित्रस्य चारित्रमोहनीयमिति / / येषामप्रत्याख्याननामधेयानां द्वितीयस्य देशविरतिगुणस्याऽऽचारतदेवाह / पढमेल्लुयाण उदएत्यादि / / कत्वात्। द्वितीयास्ते च ते कषायास्तेषां द्वितीयकषायाणामुदये भव्याः अथवा पातनानतरमाह। सम्यग्दर्शनलाभलभन्त इति वाक्यशेषः॥अयंच वाक्यशेषः (विरयाविरई अहवा खयाइओ, केवलाइं जं जेसिं ते कई कसाया न उ लहंती) इत्यत्र तु शब्दोपादानात् लभ्यते / एषामुदये भव्याः को वा कस्सावरणं, को वक्खयाई क्कमो कस्स ||22|| सम्यग्दर्शनलाभं लभन्ते ते विरताविरतिं देशविरतिम्पुनर्लभन्त इति वाक्यसङ्गते-रिति विरतिं वा / विरतिश्च यस्यां निवृत्तौ सा अथवा यत्केवलादिकमादिशब्दाद्दर्शनचारित्रपरिग्रहः एषां कषायाणां विरताविरतिस्ता-मिति नियुक्तिगाथाथः // क्षयादितो भवत्यादिशब्दात्क्षायोपशमादि परिग्रहः / ते कति कषायाःको वा कस्यसाहायिकस्याऽवरणं को वा क्षया-दिक्रमः। कस्येति गाथार्थः // भाष्यम्॥ सव्वं देसो वजओ, पचक्खाणं न जेसिमुदएणं / अथ क्रमेणोत्तरमाह // ते अप्पचक्खाणा, सव्वनिसेहे मओकारो ||1| पढमील्लुयाण उदए, नियमा संजोयणा कसायाणं / सम्मइंसणलंभं, लभंति भवियति वक्कसेसोयं / सम्मइंसणलंभं, भवसिद्धी या विन लहंति / / 2 / / विरयाविरइविसेसे, णं तुसदलखिओयंच / / 234 // तत्र प्रथमील्लुकानां संयोजनाकषायाणामुदये नियमात्सम्य गतार्थव / ग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते / किमुताऽभव्याः / इत्यक्षरयोजना / भावार्थस्त्वयं / प्रथमा एवं देशीवचनतः अथ तृतीयस्य सर्वविरतिगुणस्याऽचारकांस्तृतीयकषायानाह / / प्रथमिल्लुकास्तेषां प्रथमिल्लकानामनन्तानुबन्धिक्रोधमान- तइयकसायाणुदए, पच खाणावरणनामधेजाणं। मायालोभानामित्यर्थः / प्राथम्यञ्चैषां सम्यक्त्वाख्यप्रथमगुण देसिकदेसविरई, चरित्तलंभ न उ लहंति // विधातित्वात् क्षपणक्रमाद्वेति। उदये विपाकाऽनुभवे सति नियमान्नियमेन सर्वविरतिलक्षणतृतीयगुणघातित्वात्क्षपणक्र मादा तृतीया अस्य व्यवहितसम्बन्धस्स च दर्शित एव / कि विशिष्टानां स्ते च ते कषायाश्च तृतीयकषायाः क्रोधादयः चत्वारः तेषा प्रथमिल्लुकानामित्याह / कर्मणा तत्फलभूतसंसारे संयोजनाहेतवः मुदये कथंभूतानामावृण्वन्त्यावरणाः प्रत्याख्यानं सर्वविरति कषायाः संयोजनाकषायास्तेषामुदये नियमा-त्सम्यगविपरीतं दर्शनं / लक्षणं तस्यावरणा एतदेव नामधेयं यषां ते प्रत्याख्यानावरण पि. .