SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आवट्ट 468 अभिधानराजेन्द्रः भाग२ आवरण णे भागे, दक्षिणःशुभकृन्नृणाम्। वामो वामेऽतिनिन्द्यः स्यात्, दिगन्यत्व उक्तं च विजयद्वारचिन्तायाम् जीवाभिगममूल टीकाकारेण तुमध्यमः // 1 // कल्प० / राजावर्तनामके मणौ पु. वाच :माणेलक्षणभेदे | "आवर्तनपीठिका यत्रेन्द्रकीलको भवतीति" || राज जी. जं०॥ आवर्तादीनि मणीनां लक्षणनीति // आ. म. प्र. जी. प्र.३ राज / आव(हत णिज्ज-त्रि. (आवर्तनीय) आ. वृत-णिच्-अनीयरद्रावणीये मेघाधिपभेदे, याचः / स्तनितकुमारेन्द्रस्य घोषस्य स्वनामक्याते धात्वादौ, वाच॥ लोकपाले स्तनित-कुमरेन्द्रस्य महाघाषस्य स्वनामव्याख्याते आव(ह)तय-पुं. (आवर्तक) आवर्त एव स्वार्थे कन् आवर्त शब्दार्थ प्रा० // लोकपाले, च स्था ठा० 4 भ. श.३ ऊ८ स्वनामख्याते जंबूद्वीपस्ये आव(हा)त्तायंत-त्रि (आवर्तायमान) आवर्त कुर्वाणे भ० श० 11 उ० / / दीर्घवैताढ्यपर्वते, स्था. ठा. 9 एकखुरे चतुष्पदस्थलचरपञ्चेन्द्रिय _प्रदक्षिणं भ्रमति, च कल्प०!! तिर्यग्यानिकभेदे, प्रज्ञा पद 1 अहोरात्रभवे स्वनामख्याते पंचविंशतितमे मुहूर्ते, सम. स.३४ / स्वनामख्याते ग्रामे (आवते, मुहत्तासे) आवत्तायंतवट्टतडियविमलसरिसनयणं। ततो भगवान् आवर्ते ग्रामे बलदेवगृहे प्रतिमा प्रतिपन्न इति आ० मद्विः। (आवत्तायंत्ति) आवर्त कुर्वाण तद्वद्ये वृत्ते च तडिदिव विमलेच सदृशे आ. चू, माक्षिकधातौ, न, वाव, स्वनामख्याते विमानभेदे, सम, स 17 / च परस्परेण ते लोचने यस्य स तथा तं। भ, 11 2011 उ०॥ जंबुमंदरपौरस्त्ये सीताया महानद्या उत्तरस्थे स्वनामख्याते (आवत्तायति) आवर्तायमानं प्रदक्षिणं भमनएवंविधं यत् चक्रवर्तिविजयक्षेत्रे, स्था. ठा०८।दो आवत्ता स्था. ठा०२ महाविदेहस्थे (प्रवरकगगति) प्रवरकनक तद्वत् वृत्ते (तडियविमलत्ति) विमला या चक्रवर्तिविजयक्षेत्रे, च। जं॥ तडित् विद्युत् तत्सदृशे नयने लोचने यस्य स तथा तम्। कल्प० // कहिणं भंते महाविदेहे वासे आवत्तणामं विजए पणत्ते आवडिय-त्रि. (आपतित) समन्तात्पतिते, // गोअमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए | आवण-पु. (आपण) हट्टे. कल्प० / / माहणईए उत्तेरणं णलिणे कूडस्स वक्खा-गपव्वयस्स आवरग-न. (आवरक) आ वृ-करणे अप संज्ञायां कन् अपवरके, पच्छिमेणं दहावतीए महाणइए पुरच्छिमेणं एत्थणं महा- आच्छादके वस्त्रादौ,॥ विदेहे वासे आवते णामं विजए पणत्ते सेसं जहा कच्छस्स आवरण--न. (आवरण) आवियते देहोऽनेन आ वृ करणे ल्युट् विजयस्स / / वाचा / आ मर्यादया वृणोतीत्त्यावरणम् / स्था०४ ठा० / अंगरक्षादिके, आव(ट्ट) पचावडसे ढियसोत्थिय सोवत्थिय पूसमाण- ज्ञा०८ अ०। वद्धमाणगत्थंडामकरंडाजारामाराफुल्लावलियपउमपत्त कवचादिके उत्त०३ अ। सागरतरंगवणलयपउमलयभत्तिचित्तं / (जाणावरणपहरणे) आवरणं कवचादि आ० क आवरणए कवचादी आवर्तप्रत्यावर्त श्रेणिप्रश्रेणिस्वस्तिकपुष्यमाणवर्द्धमानकम- सूत्र.१ श्रु०८अ। स्माण्डकमकराराडकजारमारपुष्पाव लिपद्मपत्रसागरतरंगवा (जोहाणयं उप्पती आवरणाणं पहरणाणं च) आवरणानां सन्नाहानाम् सतीलतापमलताभक्तिचित्रनस्वनामख्याते नाट्यविधिभेदे, राज०॥ स्था०९ठा। आव(ट्ट) त्तकूड-न. (आवर्तकूड) महाविदेहस्थनलिनकूटवक्षस्कार- आवरणानां कंकटानाम् श०१६ अ। पर्वतस्थे स्वनामख्याते कूटे, जंग! स्फुरकादिके (सचावसरपहरणावरणभरियजुद्धसञ्जाणं) आवरणानि आव(ट्ट)त्तण-(आवर्तन) आवृत आधारे ल्युट् सूर्य्यस्य पश्चिमादि च स्फुरकादीनि। औप० / फलादिके, आचा१अ.५ऊ। गवस्थितच्छायायाः पूवदिग्गमनसमये मध्यान्हकाले "आवर्त ना तु आवियते आकाशभनेनेत्यावरणम् प्रसादनगरादिके, स्था०९ ठा०॥ पूर्वाराहोऽपराण्हस्तु ततः परम्ः" स्मृतिः वाच विलयने, (आवट्टती तत्थ असाहुकम्मा) आवर्तते विलीयंते इति॥सूत्र०१ श्रु.५ अ०॥ आच्छादनसाधनमात्रे, वाथ स्थगने, वृ०१ उ० / पीडने, (आवट्टतीकम्मसु पावएसु) आवर्त्यतेपीड्यतेदुःखभाग्भवतीति ईषद्धरणे आवरिजइ वा णिवारइज्जइवा आवरिजइति इष. -द्रियत। ब.९श.३३ऊ। सूत्र०१ श्रु०१०॥ आकंपने (कहणाउट्टणआगमणपुच्छणा दीवणा य कज्जस्स) आद्रियते चैतन्यमनेन वेदान्तिमतसिद्ध चैतन्यावरणे अज्ञाने, वाचा। आवर्तनमाकंपनं राज्ञो भक्तीभवनम् व्य०९ उ.। आवियते आच्छाद्यतेऽनेनेत्यावरणम् यद्वा आवृणोत्याच्छादय ति आ. वृत भावे ल्युट् आलोडणे, गुणने, च धातूनां द्रावणे आर्वतयेति जन्यादिभ्यः कर्तर्यानटप्रत्यये आवरणम् / मिथ्यात्वादिके कर्मभेदे, स संसारचक्रम् आ. वृत णिच् कर्तरि ल्यु विष्णौ, (आवर्तनो निवृत्तात्मा च जीवव्वयापाराहृतकर्मवर्णान्तः पाती विशिष्टपु-द्रलसमूहः / कर्म। विष्णुसह) जम्बुद्वीपोपद्वीपभेदे च / आवर्त्यतेऽनया ल्युट्डीप् दाम् प्रव.२१५ द्वा०। स्त्री आधारेल्युटडीपधातुद्रव्य-द्रावणाधा भूषायाम, करणएल्युट्वेष्टने, तचाद्वीवधम् ज्ञानावरणं दर्शनावरणं च (नाणस्स दंसणस्स आवरणं प्राचीरादौ न / वाच / वेयणीयं य) पं. सं०३द्वा०॥ आवाहत्तणपे ढिया--स्त्री. (आवर्तनपीठिका) इंद्रकीलिका- (पढ मं नाणावरणं वीयं पुणदंसणस्स आवरणं) ज्ञायते निवेश स्थाने, आवर्तनपीठिका यत्रेन्द्रकीलके निवेश्यत इति जी०३ प्र. परिच्छिद्यत वस्तु अननति ज्ञान / सामान्यविशेषात्मक वस्तु (वइरामयीतो आवत्तणपेढिआउ) आवर्तनपीठिका नाम यत्रेन्द्रकीलका | नि विशेषग्रहणात्मको बोधः / आवियते आच्छाद्यतेऽनेनेत्या
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy