________________ आवग 467 अमिधानराजेन्द्रः भाग 2 आवट्ट सेकितं आवकहिए आव 2 दुविहे प. तं पा ओवगमणे य भत्तपचक्खाणे य / प्रव. दा.६ दश अ१॥ आवग-त्रि. (आवक्) अवति, अव एवुल-रक्षके, वाच० आवज-न. (आतोद्य) ओतोऽद्वाऽन्योऽन्यप्रकोष्ठातोद्यशिरोवेद | नामनोहरसरोरुहे तो श्व वः // 1|| 56 इति प्राकृतसूत्रेणैष्वोतोऽत्वं वा भवति तत्संनियोगे च यथा संभवं ककारतकारयोर्वादेशः / प्रा. वीणादौ वाद्ये, अत्रत्याबहुक्तव्यता (आउज्ज) शब्दे। आवजण-न० (आवर्जन) उपयोगे व्यापारे, चकेवलिसमुद्घातगन्तुमनसा केवलिना कर्तव्यमावर्जीकरणमधिकृत्य (आव-अणमुव ओगो वावारो वातदत्थमाइए) तदर्थं समुद्घातक रणार्थमादौ केवलिन उपयागो मया अधुनेदं कर्तव्यमित्येवंरूप उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारोवाऽऽवर्जनमुच्यते। इति विशे० / अभिमुखीकरण, आ. चू॥ आवज्जिय-त्रि. (आवर्जित) वृज-णिच् क्तः। अभिमुखे, आ. चू० आवज्जियकरण-न. (आवर्जितकरण) अभिमुखीकरणे, केवलिसमुद्घातात्पूर्व कर्तव्ये केवलिनोव्यापारविशेषेच आ. चू, केविदावर्जितकरणमिति वर्णयंति। तेषामप्यावर्जितशब्दस्याऽतिमुखपर्यायवाचित्वात् आवर्जितकरणसिद्धिः कथमावर्जितमनुप्यवत् यथा लोकेदृष्टमेत दाव-जिंतो मनुष्योभिमुखीकृतइति तथा च सिद्धान्तः / सिद्धपर्यायपरिणामाभिमुखीकरणं यत्तदावर्जितकरणं येन कारणन परिणत आत्मा नियमात् सिद्धतत्पर्यायपरिणामाभिमुखो भवतीत्यर्थः॥ आवजीकरण-न० (आवर्जीकरण) समुद्घातकरणार्थमादौ केवलिन उपयोगो मया अधुनेदं कर्तव्यमित्येवं उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारो वा आवर्जनमुच्यते / तथा भूत्तस्य करणमावजीकरणम् केवलिसमुदधातात्पूर्व केवलिना कर्तव्ये व्यापार भेदे, विशे। आव(ह)(ड)(त्त)त-पुं० (आवर्त) आवर्तनमावर्तःसचस मुद्रादेश्चक्रविशेषाणांचेति। स्था. ठा०४। ज्ञा० अ१ आ.म.प्रा आवर्तयति प्राणिनं भ्रामयतीत्यावर्तः / सूत्र० श्रु० 1 अ०३ / आ. वृत. भावादौ घञ् चक्रांकारेण जलस्यपरिभ्रमणे / वाचः / तस्याधूर्तादी // 2 // 30 / / इति प्राकृतसूत्रेण तस्य भवति धूर्तादीन् वर्जयित्वा बाहुलकाधिकाराद् धूर्तादावपि प्रा० / जलादीनां परिभ्रमणे आचा. अ.१ उ०५आवर्त आवर्तनं परिभ्रमणमिति ज्ञा० अ०१ मोहावत्तं महाभीमं। मोहोमोहनीयं कर्म तदेव | तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन्स तथा विवस्तमिति आव।स्था / द्वा०४॥ चत्तारि आवत्ता पण्णत्ता। तं खरादत्ते उन्नयावत्ते गूढावत्ते आमिसावत्ते ठा० / आवर्तन्तेपरिभ्रमंति प्राणिनो यत्र स आवर्तः ससारे आचा, अ। 5 (आवट्टे सो एसंगमभिजाणति) आचा० अ० 33 11 आवट्ट इत्यादि भावावर्तो जन्मजरामरणरोग-शोकव्यसनोपनिपातात्मः संसार इत्युक्तं हि "रागद्वेष वशाविद्धं, मिथ्यादर्शनदुस्तरं / / जन्मावर्ते जगत् क्षिप्तं, प्रमादाभ्राम्यते भृशं / / 1 / / भावोतोऽपि शब्दादिकामगुणविषयाभिलाष आवर्तश्च श्रोतश्च आवर्तश्रोतसी तयोरागद्वेषाभ्यां सम्बन्धः सगस्तमभिजानत्याभिमुख्येन परिच्छिनत्ति यथा यं संग आवर्तश्रोतसोः करणं जानानाश्चपरमार्थतः कोऽभिधीयतेयोऽनर्थं ज्ञात्वा परिहरति | यश्चायमर्थः / संसारश्रोतः संग रागद्वेषात्मक ज्ञात्वा यः परिहरति स एव चावर्तः श्रोतसोः संगस्याभिज्ञाता (आवट्टमेवणुपरियट्टति भावावर्तः संसारस्तमरहट्टघटीयंत्रन्यायेनानुपरिवर्तन्ते।तास्वेव नरकादिगतिषुभूयो 2 भवन्तीति आचा. उ०५७०१॥ (विषये आवट्टमेयं तु पेहाए एत्थ विरमेज्जवेदवी) आवट्ट तु इत्यादि रागद्वेषकषायविषयावर्त कर्मबन्धावर्तवा तुशब्दात्पुनः शब्दार्थेभावावर्त पुनरुत्प्रेक्षात्राऽस्मिन् भावावर्ते विषय रूपे / वेदविदागमविद्धिरमेदाश्रवद्वारनिरोधं विदध्यात्। आचा० अ० 5 उ०६ ससारकारणे, शब्दादिगुणे, च (जेगुणे से आवट्टे जे आवट्टे से गुणे) आचा० अ० 1 उ.४ आवर्तो नामादिभेदाचतुर्धा / नामस्थापने क्षुण्णे द्रव्यावर्त्तः स्वामित्वकरणाधिकरणेषु यथा संभवंयोज्यः। स्वामित्वेनद्यादीनां वचित्यविभागे जलपरिभ्रमणं द्रव्यावतः द्रव्याणां वा हंसकारंडवचक्रवाकादीनां व्योम्नि क्रीडतामावर्तो नादावर्त्तः / करणेतु तेनैव जलद्रव्येण भ्रमता यदन्यदावर्त्तते तृणकलिंबादि स द्रव्येणावर्तः / तथा त्रपुसीसकलो हरजतसुवणौंरावर्तमानैर्यदन्यत्तदन्तः पात्या वर्तते / स द्रव्यैरावर्तत इति। अधिकरणत्वविवक्षायामेकस्मिन् जलद्रव्ये आवर्तः // तथा रजतसुवणरीतिकात्रपुसीसकेष्बेकस्थीकृतेषु बहुषु द्रव्येप्वावर्तः / भावावर्तो नामान्यो भावसङक्रान्तिः औदयिकभावोदयाद्वा नरकादिगीतचुतष्टयेषुभावावर्तः / आचा.१ अ०५ऊ॥ उत् कटमोहोदयापादितविषयाटि संपादकसंपत्प्रार्थनाविशेषे, सूत्र० श्रु.१०३॥ अह मे संति आवट्टा, कासवेणं पवेश्या। बुद्धाजत्थ वसप्पंति, सीयंति अबुहा जहिं / / 14 / / टीका / अत्यधिकारांतरदर्शनार्थः / पाठातरं वा अहो इति / तच विस्मये इमे इति प्रत्यक्षासन्नाः सर्वजनविदित त्वात् संति विद्यते वक्ष्यमाणा आवर्तयंति प्राणिनं भ्रामयंतीत्यावर्तास्तत्र द्रव्यावर्त्ता नद्यादेर्भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपत्प्राथ विशेष एते चावत काश्यपेन श्रीमन्महावीरवर्द्धमानस्वामिनाऽमुत्पन्नदिव्यज्ञाने नावेदिताः कथिता प्रतिपादिताः / यत्र येषु सत्सु बुद्धा अवगतत्वा आवर्तविपाकवेदिनस्तेभ्योऽवसर्पते प्रमत्ततया तहूरगामिनो भवत्यबुद्धास्तुनिर्विवेकतया ये ह्यवसीदंत्यासक्तिं कुर्वतीति। आवर्तने, वाच द्वादशावर्तादिवन्दनकगते सूत्राभिधानगर्भकायव्यापार.. विशेषे। आवत्तोवारसेवय आवपौनः पुन्यभवने। दुक्खाणमेव आवढे अणुपरियट्टइ आचा. अ.२ ऊ३ दुक्खाणमित्यादि / दुःखानां शरीरमानसानामावतः पौनः पुन्यभवनमनुपरिवर्तते दुःखावर्तावमानौ बंभ्रम्यत इत्यर्थः / णिच् भावे अच् पुनः पुनश्चालने परिघट्टने।धातूनां द्रावणे। चिन्तायाञ्च / चिन्तयाहि चित्तं स्वविषयेषु पुनः पुनश्चाल्यते इति तस्यास्तथा-त्वम् / ध्रुवाख्यधोटकचिन्हे रोमसंस्थानभेदे / आवर्तिनः दशा-वर्तयुक्ताः प्रशंसायाम् णिनिः तेच। द्वावुरस्यौशिरस्यौ द्वौ, द्वौ द्वौ रन्ध्रोपरन्ध्रयोः। एको भाले ह्यपाने च, दशावर्ता धुवाः स्मृताः ॥शा पयोधिपक्षे जलभ्रमः मल्लि वाच। आवों देवमणिनामहयानां महालक्षणतया प्रसिद्ध इति जं आवर्ताकारे, देहिनां रोमसंस्थानभेदे, च वाच. आवर्तादाक्षि