SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आलोयणाणय 466 अभिधानराजेन्द्रः भाग 2 आवकहिय मायी भूत्वा आलोचनादि करोमीत भावः // आलोयणाणय-पु.(आलोचनानय) आभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना स एव नयः। आलोचनायाः नय भेदे, तद्वक्तव्यता (सामाइय) शब्दे विशे० आ. चू०२ अ। आलोयणारिह-न. (आलोचनाह) आ मर्यादया "जह बालो जंपतो, कजमकजं" च उज्जुओ भणइतं तह आलोइज्जा, मायामयविप्पमुक्वोय इत्येवंरूपयाऽऽलोचनं गुरोः पुरतः प्रकाशनं तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदालोचनार्ह तद् विशोधिकं प्रायाश्चित्तमप्युपचारादालोचनाहम्। जीत, व्य०१ आलोचना गुरुनिवेदनां विशुद्धये यदर्हत्यतिचारजातं | तदाऽऽलोचनान्त-द्विशोधकमालोचनालक्षणं प्रायश्चित्तमप्युपचारादालोचनाहम् ग० अ० 112 औप. प्रायश्चित्तभेदे / आलोचनाई यद्गुरुनिवेदनया शुद्ध्यतीति ठा, 3 ठा, भग, श० 25 उ७ आलोचना गुरुनिवे-दनम्। तथैव यच्छुझ्यत्य तिचारजातं तत्र तदर्हत्वादालोचनाहम् / तच्छुद्ध्यर्थे यत्प्रायश्चित्त तद्प्यालोचनार्हन्तचालोचनैव स्था ठा० 106 / एतस्याशेषवक्तव्यताऽऽलोचनाशब्दे आलोचनायोग्ये आचा--दिके० पु. ते चालोचनाशब्दे व्य.उ. 10 ध, अधि०२ नि० चू उ. 20 / / आलोयणायरिय-पुं(आलोचनाचार्य) विकटनागुरौ (जोगो आलोयणायरिओ) आलोचनाचार्यो विकटनागुरुस्सच कीदृशो योग्य इत्यालोचनाशब्दे / पचा० 15 वृध अधि०२।। आलोयणाविहिसुत्त-न (आलोचनाविधिसूत्र) शिष्यनिवेदितप्रायश्चित्तपोलोचनविषयप्रायश्चित्ताभिधायिनि सूत्रे आलोचनाविधिसुत्ता नाम गुरुं शिष्येण गुरोर्निवेदिते गुरुणा प्रायाश्चित्तपालोचनाविषयाणि प्रायाश्चित्ताभिधायिनि नि, चू, उ०२।। आलोयदरिसणिज्ज-त्रि. (आलोकदर्शनीय) आलोकं दृष्टिगोचर यावद् दृश्यतेऽत्युचत्वेन यः स आलोकदर्शनीयः भ. श. 9 उ. 33 आलोके दृष्टिविषये क्षेत्रे स्थितोऽत्युच्चतथा दृश्यते यः स आलोकदर्शनीयः अत्युचतया यावदृष्टिगोचरं दृश्यमाने ज्ञा० अ१ (दसणरइयआलोअदरिसणिज्जा) आलोकं दृष्टिपच्छंयाव-दृश्यते अत्युच्चैस्त्वेन या सा आलोकदर्शनीयेति औप. नात्युचतया आलोकमात्र एव दर्शनीये मङ्गल्यत्वात्प्रस्थानसमये द्रष्टु योग्ये, च॥ दरिसणरइय आलोयदरिसणिज्जा।।। आलोके बहिः प्रस्थानसमयभाविनिदर्शनीया द्रटं योग्या मंगल्यत्वात् अन्ये त्वा हुरालोके दर्शनीया न पुनरत्युचा आलोकदर्शनीयति राज०॥ आलोल-त्रि. (आलोल) इषत् लोलः प्रा. स. इषचञ्चले, / "आलोलपुष्करमुखोल्लसितैरभीक्ष्णण माघः" वाच // आलोलिय-त्रि. (आलोलित) आ लुल णिच् क्त ईषचञ्चलीकृते॥ आवंत-पुं. (आवन्त) अवन्तेरयं राजा अण अवन्तिदेशाधिपे चन्द्रवंश्ये नृपभेदे, वाच / / आवन्तिअज्झयण-न० (आवन्त्यध्ययन) आचाराङ्ग स्य नवब्रह्मचर्य्याध्ययनान्तर्गत लोकसाराख्ये पञ्चमेऽध्ययने / आवंतीत्या चारस्य पशमाध्ययनम् तत्र ह्यादावेवावंतीत्यालापका विद्यते इत्यादानपदेनैतन्नाम / अनु० / आवंतीति आद्यपदेन नामान्तरण तु लोकसार इति स्था. ठा०९। समआव(आयाण पएणावंती। गोणनामेण लोगसारोत्ति) आदीयते प्रथममेव गृह्यत इत्यादानम् तच तत्पदं चादानपदम् तेन करण भूतेनावंतीत्येत प्रामाध्ययनादावावंतीशब्दस्योचारणात् आचा० अ०५ उ. 1 / / आव (जाव)-त्रि. (यावत्) आदेर्योजः।०४५।। इति प्राकृतसूत्रेण पदादेर्यस्य जो वा भवति आर्षे लोपोऽपि। प्रा० / यत्परिमाणमस्यमतुपा यत्परिमाणे स्त्रियां डीप्यावति साकल्ये अवधौ, व्याप्ती, माने अवधारणेच। अव्य. अमरः। एतच्छब्दयोगे द्वितीया। वाच०॥ आवकह-प्रव्य (यावत्कथ) यावजीवमित्यर्थे, आवकहं भगवं समित्तासि ॥१६|यावत्कथमिति यावज्जीवम् आचा० अ०९ उ०४॥ आवकहा-स्त्री. (यावत्कथा) यावती यत्परिमाणा कथा मनुष्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशलक्षणा यावत्कथा यावजीवे जत्थवियणं आवकहाए चिट्ठइ स्था, ठा० 4 से पा रए आवकहाए यावत्कथं यावञ्जीवमित्यर्थः / आचा० अ०९ उ०४ जे आवकहा समाहिए कियंत कालं यावत् कथा देव दत्तो यज्ञदत्त इति कथायावदिति सूत्र० श्रु०१ अ०२ धण्णा आवकहाए गुरुकुलवासंण मुंचंति॥१६० यावत्कथं यावज्जीवम्। पंचा 103.11 // आवकहिय-त्रि. (यावत्कथिक) यावजीविके। पंचा. वृ०११ एत्थ उसावय धम्मे, पायमणुव्ययगुणव्वयाइ च / आवकहियांई सिक्खा, वयाई पुण इत्तरा -1 इति पंचा 1 वृ. / यावत्कथिकानि यावती यत्यरिमाणा कथा मनुष्योऽयमित्यादिव्यपदेशरूपा यावत्कथा तस्यां भवानि यावत्कथिकानि यावज्जीवानीत्यर्थः / पंचा० // यावत्कथिकानीति सकृद्गृहीतानि यावज्जीवमपि भावनी यानीति / आव० / सामयिकभेदेतच्च मध्यमवैदहकतीर्थकरतीर्थान्तर्गतसाधूनामवसेयम्। तेषामुपस्थापनाया अभावात्। पंचा वृ०१९ / आत्मनः कथा यावद्यदास्ते तद्यावत्कथं यावजीवमित्यर्थः / यावत्कथमेव यावत्कथिकम् / सामायिकचरित्रगुणप्रमाणभेदे, एतच भरतैरावतेष्वाद्यचरम-वर्जमध्यमतीर्थकरसाधूनां महाविदेहयतीनां च संभवति / अनु / यावत्कथस्य भाविव्यपदेशान्तराभावात् यावजीविकस्य समायिक स्याऽतिस्तत्वात् यावत्कथिकः / सामायिक संयतभेदे, सच मध्यमजिनमहाविदेहजिनसम्बन्धिसाधुः। भ० श०२५७०७। प्रतिक्रमणभेदे च स्था ठा० / / यावत्काथकं यावज्जीविक महाव्रतभक्तपरिज्ञानादिरूपं प्रतिक्रमणत्वं चाऽस्य निवृत्ति-लक्षणाऽन्वर्थयोगादिति। आवः॥ पंच य महव्वयाई रांईच्छट्ठाई चाउजा मोअं। भत्तपरिन्ना य तहा, दुन्हंपि अ आवकहिआई। पंच महाव्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि राइभोयणछट्टोइंति। उपलक्षणत्वात् रात्रिभोजननिवृत्तिषष्ठानि पुरिमपश्चिमतीर्थकरयोस्तीर्थ इति / चतुयामिश्च निवृत्तिधर्म एव भक्तपरिज्ञा च तथा शब्दादिन्तिमरणादिपरिग्रहः द्वयोरपि पुरिमपश्चिमयोः चशब्दान्मध्यमानां च यावत्कथिकान्येतानीति गाथार्थः / / अशनभेदे, च-भ.श०२५ उ०७ / /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy