________________ आलोयणा 465 अभिधानराजेन्द्रः भाग 2 आलोयणा आराहणा। सेणं तस्स ठाणस्स आलोइयपडिकं तं कालं करेइ / अत्थि तस्स आराहणा। भिक्ख अण्णयरं अकिच-ट्ठाणं पडि से वित्ता तस्स णं एवं भवइ पच्छाविणं अहं चरिमकालसमयंसि एयस्स ट्ठाणस्स आलोइयस्सामि जाव पडिक्कमिस्सामि। सेणं तस्स ठाणस्स आणालोइयपडितेजाव णत्थि तस्स आराहणा। सेणं तस्सठाणस्स आलोइयपडिकते कालं करेइ / अस्थि तस्स आराहणा भिक्खूय अण्णतरं अकिच्चठाणं पडिसेवित्ता तस्स णं एवं भवइ जइ ताव समणोवासयावि कालमासे कालं किचा अण्णयरेसु देवलोएस देवत्ताए उववत्तारो भवंति। किमंगपुण अणवण्णियदेवत्तणं पिणो लमिस्सामित्ति कटु सेणं तस्स ठाणस्स अणालोइय पडिक्कते कालं करेइ नत्थि तस्स आराहणा। सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अस्थि तस्स आराहणा सेवं भंते ! मंतेत्ति / / भ. 10 श.२ उ.! टीका / इह च शब्दश्चेदित्येतस्यार्थे वर्तते। स च भिक्षोरकृत्यस्थानासेवनस्य प्रायेणासंभवप्रदर्शनपरः (पडिसेवित्तत्ति) अकृत्यस्थान प्रतिषविता भवतीति गम्यं / वाचनांतरे त्वस्य स्थाने (पडिसेविज्जत्ति) दृश्यते। सेणंति। स भिक्षुः तस्स ठाणस्सतितत्स्थानम् अणपन्नियदेवत्तणं पि नो लभिस्सामिति अण पन्निका व्यंतरनिकायविशषास्तत्सबंधिदेवत्वमणपन्निकदेवत्वं तदपि नोलप्स्ये इति भाटीला (25) आलोचनाफलम्॥ आलोयणाएणं भंते ! जीवे किं जणयइ आलोयणाएणं मायाणिया। मिच्छादरिसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारबंधणाणं उद्धरणं करेइ / उजुभावं च जण-यइ। उजुभावपडिवण्णे वियणं जीवे अमाइ इत्थिवेयं नपुंसगवेयं च न वुचइ पुथ्वबद्धं च णं निजरेइ / / 5 उत्त, ऊ९।। गुरुशुश्रूषां कुवर्तोऽप्यतीचारसंभव आलोचना तथा मायाशाठ्यं निदानं ममाऽतस्पतःप्रभृत्यादेरिदं स्यादिति प्रार्थनात्मकं मिथ्या-दर्शन सांशयिकाद्येतानि शल्यानीव शल्यानि तेषां ततः कर्मधारये मायानिदानमिथ्यादर्शनशल्यानि तथाहि तो मरादिशल्यानि तत्कालदुःखादानेप्यायते दुःखदायीन्येवं मायादीन्यपीत्येवमुच्यते तेषां मोक्षविनानां पापानुबधनत्वेन मुक्त्यंतरायाणां तथानंतं संसारं वर्द्धयंति वृद्धिं नयंतीत्यनंतसंसारवर्द्धनानि तेषामुद्धरणमपनयनं करोति तदुद्धरणतश्व ऋजुभावं चार्जवं जनयति // (उजुभावपडिवण्णेयत्ति) प्रतिपन्नऋजुभावश्चजीवाऽमायी मायारहितस्ततः पुंस्त्वनिबंधनत्वादमायित्वस्य (इत्थिवेयत्ति) प्राग्वविंदुलोपस्त्रीवेदं नपुंसकवेदं च न बध्नाति पूर्वबद्धं च तदेव द्वयं यद्वा सकलमपि कर्म निर्जरयति क्षपयति तथा च मुक्तिपदमागोतीत्यभिप्रायः उक्तंहि। "उद्धियदंडो साहू अचिरेण उवेति सासयं ठाणं / सोचिय णुट्ठियदंडो संसार-पकडओ होत्तिति // 25 // " उत्त. टी.॥ आलोचनापरिणतस्य निमाणस्यापि आधारकत्वमाराधनाशब्दे॥ तिहिं ठाणेहिं मायी मायं कद्र णो आलोएजा णोपडिकमेजाणो णिंदेखा णो गरहेजा णो विउद्देज्झा णो विसोहेज्जा णो अकरणाया ए अब्भुट्टेजा णो अहारिहं पायच्छित्तं तवोकम्म पडिवद्धिज्जा / तं / अकरि सुवाहं करेमि वाहं करिस्सामि वाह। तिहिं ठाणेहिं मायी मायं कट्टणो आलोएज्जा णो पडिकामेजा जाव नो पडिवज्जज्जा / तं जहा। अकित्ती वा मे सिया अवन्ने वा मे सिया अविणये वा मे सिया तिहिं ठाणेहिं मायीमाय कट्टुणो आलोएजाजाव णो पडिवजञ्जातंकित्तिवा मे परिहाइस्सइ जसोवा मे परिहाइस्सइ पूयसकारे वा मे परिहाइस्सइ / तिर्हि ठाणे हि मायी मायं कटु आलोएज्जा पडिक्कमेज्जा निंदेजा जाव पडिवजेजा। तं / मायी स्सणं अम्सि लो गेगरहिए भावइ उववाए गरीहए भवइयाइं गरहिया भवइ। तिहिं ठाणेहिं मायी माय कटु आलोएज्जा जाव पडिवजेज्जातं अमाइस्सणं अस्सि लोगे पसत्थे भवइ उववाए पसत्थे भवइ आयांई पसत्थे भवई। तिहिं ठाणेहिं मायीमायंकट आलोएज्जा जाव पडिवजज्जातं.। णाणट्ठयाएदसणट्टयाए चरितट्टयाए स्था० ठा.३|| तिहिं ठाणेहिमित्यादि व्याख्या / मायी मायावान् मायं / मायाविषयं गोपनीय प्रच्छन्नमकार्यं कृत्वा नो आलोचयेत् मायामेवेति शेषसुगम नवरमालोचनं गुरुनिवेदनं प्रतिक्रमणं मिथ्यादुष्कृतदानं निंदऽऽत्मसाक्षिकाग गुरुसाक्षिकावित्रोटनंतदध्यवसायनिच्छेदन। आत्मनश्चारित्रस्य वाऽतिचारमलक्षालनमकरणता ऽत्युत्थानं पुनर्न तत्करिष्यामीत्यभ्युपगमः / अहारिहं / यथो चितं पायच्छित्तंति पापच्छेदकं प्रायश्चित्तवि-शोधकं वा तपः कर्म निर्विकृतिकादिप्रतिपद्येत तद्यथा अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वस्य महात्म्यहानिप्राप्तेरित्येवमभिमानात् / तथा करोमि चाह-मिदानीमेव कथं साध्विति भणामि करिष्यामीति चाहमे -तदकृत्यमनागत कालेऽपीति कथ प्रायश्चित्तं प्रति पद्यत इति कीर्तिर कदिग्गामिनी प्रसिद्धिः / सर्वदिग्गामिनी सैव वर्णो यशः / पर्यायत्वादस्य अथवा "दानपुण्यफला कीर्तिः पराक्रमकृतं यशः" तच वर्णयति तयोः प्रतिषेधोऽकीर्तिरवणश्चेति / अविनयः साधुकृता स्यादिति / इदं च सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्ष मायं कटुति मायां कृत्वा मायां पुरुस्कृत्य मायेयत्यर्थः। परिहास्यति हीना भविष्यति पूजा पुष्पादिभिः। सत्कारो वत्रादिभिरिदमेव विवक्षितमेकरूपत्वादिति। इदंतुप्राप्तप्रसिद्धिपुरुषापेक्ष शेषं सुगमं / उक्त विपर्यायमाह। (तिहि) मित्यादि सूत्रत्रयं स्फुटं किन्तु मायी (मायंकटु आलएजति) इह मायो अकृत्यकरणकाल एव आलोचनादिका लेत्वमाय्ये वा-लोचनाद्यन्यथानुत्तरिति (अस्सिति) अयं यतो मायिन इह लोकाद्या गर्हिता भवन्ति / यतश्चामायिन इहलो काद्याः प्रशस्ता भवति यतश्चामायिनः आलोचनादिना निरती चारीभूतस्य ज्ञानादीनि स्वस्वभावं लभन्ते / अतोऽहन