________________ आलोयणा 461 अभिधानराजेन्द्रः भाग 2 आलोयणा अहवा सुहमालोए वरमणंतोउएवं तु ||1|| जो सुहमे आलोए, सो किह नालोय बायरे दोसेति / / (छन्नत्ति) प्रच्छन्नमालोचयति यथात्मनैव शृणोति नाचार्या भणितं (छण्णतह आलोए जह नवर अप्पणा सुणइत्ति) (सघाउलयत्ति) शब्देनाऽकुलं शब्दाकुलं वृहच्छब्देनालोचयति / यथान्येऽप्यगीतास्तिच्छृण्वन्तीत्यभाणि च / (सद्दा-उलवट्टेणं सद्देणालोय जद्द अग्गियाविवो हेति बहुजणं ति) बहबो जना आलोचनाचार्या यस्मिन्नालोचने तद्बहुजनं। अयमभिप्रायः।। एगस्सालोइत्ताजो, आलोएसणोवि अण्णस्स। ते चेवय अवराहे,तं होई बहुजणं नामोत्ति ||1|| (अव्वत्तेति) अव्यक्तस्याऽगीतार्थस्य गुरोः सकाशे यदालो चनं तत्तत्सबन्धादव्यक्तमुच्यते। उक्तञ्च। (जोय अगीयत्थस्स आलोए तंतु होइ अव्वत्तमिति तस्स विति) ये दोषा आलोचयि-तव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालो चनं स तत्से-विलक्षणमालो-चनादोषस्तत्र चाऽयमभिप्रायः आलोचयितुः / / जह एसो सत्तुल्लो, नो दाही गुरुगमवे पच्छित्त। इय-जो किलिट्ठचित्ता, दिण्णा आलोयणा तेणंति॥ भ. श०२५ उ०७! ध, अ ध०२। पं. चू॥ दस दोसविप्पमुक्तं, तम्हा सव्वं अगहमाणेणं / किंपि कयमकानं, तं जहवत्तं कहेयव्व ॥३शा द. फ.।। आलोचनायाम्परुषवचने दोषा (ववहार) शब्दे॥ कयम्पुनरात्मनः शोधिजातमप्यालोचयेदित्याह / / जल बालो जंपती, कज्जमकजं च उज्जयं भणति / तंतह आलोएज्जा, मायामयविप्पमुकोउ / / 7 / / व्याख्या। यथा यद्वद्वालः शिशुर्जल्पन्भाषमाणः विवक्षितमिति गम्यते। कार्यमकार्य वा विधेयमविधेयं वा निर्विशेष मृजुकं अ वक्रमयन् गोपायन्नित्यर्थः / भणत्यभिधत्ते मात्रादिक प्रतीतमित्यालोचनीयाऽपराधं तच्छा तद्वद्वालवद्वक्तव्यमवक्तव्यं वाऽलोचयेत् गुरोनिवेदयेत् / मायामदविप्रमुक्तस्तु शठता गवरहित एव मायामदयुक्तो हि न सम्यगालोचयितुंशकोतीत्यतस्तद्रहितेइत्युक्तम्।व्य उ. 410 // पंचावृ० 15 आलोचनाविधिः॥ एत्थं पुण एसविही, अरिहो अरिहम्मि दलयति कमेण / आसेवणादिणाखलु सम्मं दुय्वादिसुद्धीएका व्याख्या। अत्रालोचनायां पुनः शब्दस्य चैवं संबंधो विधिनाऽलोचना देया / अत्र पुनः एषोऽयं वक्ष्यमाणो विधिः कल्पस्तद्यच्छा / अर्ह आलोचनादानोचितः / तथा अर्ह आलोचनादानयोग्य गुरौ विषय भूते (दलय इत्ति) ददाति प्रयच्छति तथा क्रमेणाऽनुपूर्वेण किं विवेनेत्याह। आसेवनादिना खलु प्रतिषेवाप्रभृतिनैव आदिशब्दादालोचनाक्रमग्रहः / तथा सम्यग्यथावत् आकुट्टिकादिभावप्रकाशनतः // तथा द्रव्यादिशुद्धौ द्रव्यक्षेत्रकालभावशुद्धौ सत्या प्रशस्तेषु द्रव्यादिष्वित्यर्थः॥ अथ सम्यगिति यदुक्तन्तत्राह।। तह आउट्टियदप्पओ, कप्पमायप्पुवजयणाए। कज्जे वा जयणाए, जहट्ठियं सव्वमालोए ||18| व्याख्या। तथेति शब्दः समुच्चये। यथाक्रममालोचनाङ्गमेवमाकुट्यादिकृतत्वमपीत्येतदर्थः। आकुट्टिकोपेत्यकरणंदोवल्गनादिः / प्रमादा मद्यादिस्मृतिभ्रंशादिर्वा एषां द्वन्द्वोऽतस्तेभ्यस्तत आकुट्टिकादर्पप्रमा.. दतस्तया कल्पतो वाऽशिवादिपुष्टालम्बनतो वा कल्पश्च यतनादिविषय इत्यत आहायतनया यथाशक्तिसंयमरक्षारूपया कार्ये वा प्रयोजने वा संभ्रमहेतोः प्रदीपनकादावयतनयाऽनापेक्षितसारेतरविभाग तया यदासवित तदिति गम्यं यथास्थितं यथावृत्तं सर्वं समस्तमकृत्यमालोचयेत् / गुरुभ्यो निवेदयेच्छुबुद्धिकाम इति गाथार्थः ||10|| पंचा. 1530 // (21) सम्यगाऽलोचनादाने किं लिङ्गम्॥ सम्यगालोचनादाने किम्पुलिंङ्गमित्याह / / पंचा. वृ.१५ आलोयणासुदाणे, लिंगमिणे बिति मुणियसमयत्था। पच्छित्तकरणमुचितं, अहकरणयं चेव दोसाणं // 48ll व्याख्या। आलोचनासुदाने सम्यगालोचनायां लिंग चिन्हमिदं वक्ष्यमाणं ब्रुवते आहुः / मुणियसमयत्था ज्ञातसिद्धांतार्थाः प्रायश्चित्तकरणं विशुद्धिविशेषासेवनमुचितं योग्यं गुरूपदेशानुसारि तथा अकरणकमेवाविधानकमक चैवेत्यवधारणे दोषाणामालोचिता-पराधानामिति गाथार्थः // कच्छमुनरालोचनादानं शुद्धिकरणं भवतीत्याह। इयभावपहाणाणं,आणाए सुष्ठियाण हों ति इमं / / गुणष्ठाणसुद्धिजनगं, सेतं तु विवजय फलंति / / 19 / / व्याख्या / इत्येवमुक्तनीत्या भावप्रधानानां संवेगसाराणां तथा आज्ञायामाप्तोपदेशे सुस्च्छितानां सुष्ठ व्यवस्थितानां भवति स्यात् इदमालोचनादानं गुणस्थानशुद्धिजनकं प्रमत्तादिगुणविशेषनिर्मलताधायकं शेष तूक्तादन्यत्पुनर्विपर्ययफलं गुणस्थानका शुद्धिजनकमिति शब्दः समाप्ताविति गाथार्थः // तथाच महानिशीथे अ०१॥ खंता दंता विमुत्ता य, जिइंदी सव्वभासिणो। छक्कायसमारंभाओ, विरत्ते तिविहेणओ।।८९|| तिदंडासव्वसंवरिया, इथिकहासंगवजिया। इत्थिसंलावनिरया भीय, अंगोवंगनिरक्खणा।।९।। निम्ममत्ता सरीरेवि, अप्पडिबद्धा महायसा।। भीया इत्थित्थिगन्म, सहीणं बहुदुक्खाओभावओए / 91 // तहातो परिसेण, भावेणं दायव्वा आलोयणा॥ पच्छित्तं पिव कायवं, तहा जहा चेव एहिंकयं ||9|| न पुणो तहा आलोण्यव्वं, मायाडंभेण केणई। जह आलोयणंचेव, संसारं वुड्डीमवे ||13|| अणंतेणाइकालाओ, अत्तकम्मेहिं दुम्मइ। बहुविकप्पकल्लोले, आलोए तेवी अहोगए।।९४|| गोयम ! केसिं विना माई,साहिमोतं निबोधय॥ जेमालोयणपच्छित्ते, भावदोसिककलुसिए|९|| ससल्ले घोरमहं दुक्खं, दुरिहियासंसुद्धसहं / / अणुहवंति चिट्ठति, पावकम्मे नराहमे // 96 / / गुरुगा संजम नाम, साहू निदंद्रसे तहा।। दिट्ठिवायाकुसीले य, मणकुसीले तहेव य / / 97 / / सुहुमालोयगे तहय, परवंचयसा लोयगे तह॥