________________ आलोयणा 462 अभिधानराजेन्द्रः भाग 2 आलोयणा 30 किं वा लोयगा तहयण, किंवा लोयगे तहा / / 26 / / उणवियडणा एतदुक्तंभवति। अकयालोयणे चेव, जणरंजवणे तहा।। आसिवियं पढमं वट्ठ पुणो लहुयं पुणोवलु। नाहं काहामि पच्छित्तं, छम्मासा लोयममेव य / / 99|| पुणो वड्डयर चिंतेइ मायाडंभपवंचीय, पुरकडतववरणकहो।। एवमेव ततश्च प्रतिसेवनायाः / अनुकूड / अनुकूलं नत्वालोचनाया पच्छित्तं मे किंचि, न कायालोयणुचरे ||100ll यतस्तत्र प्रथम लधुरालोच्यत। पुनर्वृहत्तरः पुन वृहत्तमः इति एष द्वितीयो आसणरलोयणक्खाइं, लहुँ पच्छित्तजायगो॥ भंगः। "अन्नोपडिसेवणाएविअणणुकूलो आलोयणाएपुण अणुकूलो,,। एतदुक्तं भवति / अठवियठ्ठापडिसेवणाएवि अणणुकूलो आलोयणाएवि अम्हाणा लोइयं चेट्टे, मुहबंधालोयगे तहा ||20| अणणुकूलो। एतदुक्तम्भवतिपढमवठ्ठो पडिसेविओपुणो वायरो वितेत्ति गुरुपच्छित्ताहमसक्केय, गिलाणालंबणं कहे / / पुण जं जहा संभरइ पढमं वडो पुणो लहुओ पुणो ववो पुणो बहुयारो एवं अण्डालोयगे साहू, सुणासुण्णि तहेव य / / 10 / / अपडिवियडु चिंते तस्सण पडिसेवणाणुकुलो यणाणु कूलो एस चउत्थो निच्छिन्ने वियपच्छित्ते, न काहं वुद्धिसायगे / एसो वजेयव्वो॥ रंजवणमेत्तलोगाणं, वाया पच्छित्ते तहा ||10|| इदानीममुमेवार्थं गाथार्द्धनोपसंहरनाह। पडिवजणपच्छित्ते, चिरयालए वेसगे तहा। (पडि सेववियडणा एय होइ इत्थपि चउमंगो) इदं अणुणिट्ठियपायच्छित्ते, अण्णभणियण्णहायरे तहा।२०४॥ व्याख्यातमेवेति|ओघ।। आउहीयमहापावे, कंदप्पादप्पे तहा। तथा च पंचाशके वृ०१५|| अजयणासेवणे तहय, सया असुयपच्छित्ते तहा / 105/ दुविहेण णुलोमेण, आसेवणवियडणाभिहाणेणं / दिठ्ठयोच्छयपायच्छित्ते, सयं पच्छित्तकप्पगे। आसेवणाणुलोमं जं जह आसेवियं विपडे ||16|| एवं इयं इच्छयपच्छित्तं, पुव्वालोइयमणुस्सरे / / 10 / / आलोयणाणुलोम, गुगवराहे उपच्छओ वियडे / जाइमयसंकिए चेव, कुलमदसंकिए तहा। पणगादिणा कमेण, जहजह पच्छित्तवुहि / / 17 / / जाइकुलोभयमयासंके, सुत्तलामिस्सिरि संकीयए तंही 107/ व्याख्या / द्विविधेन द्विप्रकारेणानुलोभ्येन क्रमेण द्वै विध्यमे-वाह / तवोमया संकिएचेव, पडिच्चासयसंकिए तहा। आसेवना यदानुलोभ्यंतदासेवनमेव विकटनेन च यत्ताद्विकटनमेवानस्ते एवाभिधाने यस्य तत्तथा तेनासेवन विकटनाभिधानेनालोचनांददातीति सक्कारमयलुद्धे य, गारवसंदूसिए तहा ||18|| द्वारगाथासंवधिपदं संबंध-नीयं / तत्राद्यं स्वरूपत आह / अपुजो वा विहंजमे, एगजमेव चिंतगे। आसेवनानुलोम्यमुक्त शदार्थं तदिति शेषः। यत्किं येन क्रमेणासेवितं यथा पाविणंपि पावतरे, सकलसचित्तालोयगे / / 19 / / सिंचितं विकट-यत्यालोचयत्यालोचनाकारीति। आलोचनानुलोभ्यं पुन परकहावगे चेव, अविणयालोयगे तहा। य॑क्त-शब्दार्थं तद्यदिति शेषः गुरुकापराद्यान्महातिचारान् तु शब्दः अदिहीयालोयगे साहू, एबमादी दुरप्पणो // 110 / / पुनरर्थः। स च योजित एव पच्छउत्ति प्राकृतत्वात्पश्चाद्य-थापराधानंतर अणंतेणाइकालेणं, गोयमा ! अत्तदुक्खिया। विकटयत्यालोचयति / कथमित्याह ! पण गाइणत्ति / समयभाषत्वाअहो अहो जावसत्त, मियं भावदोसेक्क ओगए।।११।। त्पचकादिना पंचदशकप्रभृतिना क्रमेणानुपूर्व्या किमित्याह / गोयम ! णते चिट्ठति,जे अण्णादिए ससल्लिए। यथा यथायनेयेन प्रकारेण प्रायश्चित्तवृद्धिर्विशुद्धिवर्द्धन तथातथायनियभासदोससल्लाणं, भुजंते विरसं फलं / / 11 / / द्विकटयतीति प्रकृतमिह चलघावचोरपंचकनाम प्रायश्चित्तं गुरुके तुदशक गुरुतरे तु पंचदशकमित्येवमादीति तुशब्दःपूरणार्थः / अत्र च गीतार्थ चिट्ठइस्संति अज्जवि, तेणं सल्लेण सल्लिए। आलोचनानुलोम्येनैवालोचयति कारणं तुगीतार्थगम्यमितरस्त्वासेवनाअणंतंपि अणागयं, कालंतम्हासल्लंन धारएण्णं मुणित्ति॥११३|| तुलोभ्येनालोच ना तु लोभ्यानभिज्ञत्वा तस्य च कारणमतिचाराणां (22) कृतानां कर्मणां क्रमत आलोचना / / सुस्सर त्वमिति गाथाद्वयार्थः // आलोचनाक्रमश्च। संयतीनामालोचना / महानिशीथे अ० 2 / / ते य पडिसेवणाए, अणुलोमा होति वियडणाएय। गोयम | समणीणणो संखा जा उनिकलुसनीसल्लपडिसेववियडणाए, एत्थ चउरो भवे भंगा ||6|| वीसुद्धशुनिम्मलवमणमाणसाउ अज्झप्पविसोहीए आलोयतांश्चातिचारान्प्रतिसेवनानुलोमेन यथैव प्रतिसेवितास्ते-नैवानुक्रमेण ताणसुपरिफुडं / नीसकं निखिलं निरावं नियवं नियदुचकदाचिचिन्तयति॥ तथा (वियडणाएत्ति) विकटना आलोचना तस्य च रियमाईयं सव्वंपिभावसल्लं अहारिहं तवो कम्मं पायच्छित्तं अनुलोमा एव चिंतयति एतदुक्तम्भवति। पढम लहुओ दोसो पडिसेविउ | मणुचरित्ताणं निरोपपावकम्ममललेवकलंकाओ उप्पन्नपुणोवठ्ठो वखतरो चिंतई। एवमेव ततश्च प्रतिसेवनायां अनुकूलमालोचना दिव्यपरकेवलनाणाओ महाणुभावाओ महाय। यामपि अनुकूलमेव / यतः प्रथम लघुको दोष आलोच्यते पुनर्वृहत्तरः साओ महासत्तसंपन्नाओ सुगणहियनामाघेयाओ अणंतपुनदेहत्तमः इति एष प्रथमो भंगकः / अन्नोपडिसेवणा अनकलो न / मसोक्खं मोक्खं पत्ताओ।।