SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आलोयणा 460 अभिधानराजेन्द्रः भाग 2 आलोयणा लोचनाप्रायश्चित्तयोग्यता भवति / तर्हि न किमपि कर्तव्यं व्रतमादाय प्रथममेव सर्बेरप्यनशनङ्कायं / गुरुराह / तन्न / एवं सति तीर्थोच्छेदः स्यात् / कः केन प्रतिबोध इष्यते / किञ्च न खलु मालिन्याऽशंकया वस्त्राणि न परिधीयन्ते / अपरिधानेहिं विवस्त्र तथा सर्वेषांपशुरूपतापत्तिस्ततः परिधीयंत एव / जातमालिन्यानि च जलेन प्रक्षाल्य निर्मलीक्रियन्ते / एवं चारित्रमपि करणीययोगकरणे संजातातिचारलेशमलं आलोच-नाप्रायश्चित्तजलेन विशोध्य निर्मलीकार्य / / अतिचारलेशवशतोऽपि तच्छुद्धये भवत्यालोचना परं निर-तिचारस्य किमित्याह। कारणविणिग्गयस्सय, सगणाउपरगणागयस्स विय। उवसंपयाविहारे अ, आलोयणनिरयास्स ||5|| टीका / कारणेनाऽशिवदुर्भिक्षराजादिप्रत्यनीकत्व श्लानोत्तमाथिविराधनागुर्वादेशाद्विनिर्गतस्य निरतिचारस्याऽथ विराधितसमितिगुप्तिकस्याऽप्यालोचना भवति / सा च द्विधा / ओघतो विभागतश्च / तत्र यः कारणविनिर्गतः पक्षाभ्यन्तरे समागच्छति / आगतमात्रश्चापथिकीम्प्रतिक्रम्य समुद्देशवेलाया अगेिवाऽलोचर्यात / तस्याऽप्योघालोचनामात्र भवति / यथा / / अप्पा मूलगुणा सुविराहणा, अप्पा उत्तरगुणेसु। अप्पा पासत्थाइसु, दाणगह संपउगोहा॥ अल्प शब्दोऽभाववाचीतिन मूलगुणेषु विराधना अल्पा न कदाचिदुत्तरगुणेपवप्यल्पा न काचित्पार्श्वस्थावसन्नादिषु दानग्रहाभ्यां संप्रयोगः सम्पर्कः सोऽप्यल्पः / सोऽपिनासीदित्यर्थः इयमोघालोचना। यस्तु पक्षाभ्यन्तरागतोऽपि समुपदेशानन्तरमालोचयति / यावत्पक्षात्परतः समागतः समुद्देशादर्वागप्यालोचयति। तयोर्निरतिचारयोरपि विभागालोचना विशेषालोचना सुव्यक्ता / निः शेषनिजाऽनुष्ठितनिवेदनरूपा। वस्तुतक्षशिलायां धर्मचक्रसय मथुरायां स्तूपस्य पुरुकायां जीवत्स्वामिप्रतिमायाः तीर्थकृज्जन्मनिः क्रमणज्ञाननिर्वाणभूमीनामयोध्यादीनां दर्शनार्थं स्वजनगोकुलविवाहादि संखंडिकाप्रेक्षार्थं यत्र विशिष्टाहारोपधी लभ्येति / तत्र लिप्सया रम्यदेशदिदृक्षयादिना चागुर्वनादेशा-द्विनिर्गतोऽकारणविनिर्गतस्तस्य साऽतिचारत्वेन वृहत्तरप्राय-श्चित्तशोध्यत्वान्नालोचनामात्रेण शुद्धिः / तथा स्वगणात्सांभोगिकरूपादे कमंडली भोजिनः उभयतोऽपि संविना संविनरूपादागतस्याऽपिचनिरतिचारस्य उपसंपयत्ति उप-संपद्यमानस्य सा चोपसंपत्पचधा / श्रुतग्रहणायान्यमाचार्य-मुपसम्पद्यमानस्य श्रुतोपसंपत्३ मार्गेव्रजतोममयौष्माकी-निश्रेतिमार्गोपसंपत्४ विनयं कर्तु गच्छांतरमुपसंपद्यमानस्य विनयोपसंपद्५भाष्यकृताऽप्युक्तं॥ उपसंपयपंचविहा, सुय सुहदुक्खे यखित्तमग्गे य / विणउपसंपयाविविय, पंचविहा होइनायव्वा।। एतासामन्यतरामुपसंपदं प्रथममाददानस्य विभागालोचना भवति / विहारत्ति / विहारे कृते निरतिचारस्याऽप्यालोचना भवति / अयंभावः / एकाहात्पक्षावर्षाद्वा यदा संभोगिकाः स्पर्द्धकपतयो गीतार्थाचार्या मिलन्ति। तदा निरतिचारेऽप्यन्योन्यस्य विहारालोचनां स्वस्वविहारक्रमानुष्ठितप्रकाशरूपां ददतीति।।जीत // (20) आलोचयित्रा एतानि वर्जनीयानि॥ णमु चलं भासं भूयं तह ढंकुर च वजेजा। आलोएज्जा सुविहिओ, हत्थं मत्तं च वावारं / / 6 / / नृत्त्यन्नाऽलोचयति / चलँश्च नाऽलोचयति / अङ्गानि चालयनालोचयति / तथा गृहस्थभाषया नालोचयति। किं तर्हि संयतभाषया आलोचनीयमिति / तद्यथा। 'मुयारियाओ " इत्येवमादि, तथा आलोचयन केन स्वरेण नालोचयति मिणि मिणेण तथा ढकुरेण च स्वरेण उच्च लोचयति। एवं विधस्वरं वर्जयेत्। किम्पुनरसावालोचयतीत्येतदाह॥ आलोचयेत्सुविहितः हस्तमुदकस्निग्धं तथामात्रक गृहस्थसत्कं कटच्छुकादि उदकाद्रार्दि तथा गृहस्थया कृतमव्यापारकुर्वता तदेतचालोचयति / इदानीमेनामेव गाथां व्याख्यानयन्नाह || करपायस्समुह, सीसत्थि उट्ठमाईहिण ढिएणाम।। चलणं हत्थसरीरे, बलणं काए भूयभावे य ||7|| करस्य तथा पादस्य भूवश्शिरसः अक्ष्णः ओष्ठस्य चैव-मादीनामङ्गानां सविकारंचलनं नर्तितं नाम तच्च नर्तितं कुर्वन्ना लोचयति। चलनं हस्तस्य शरीरस्य कुवन्नालोचयति / तथा चलनं कायस्य करोति मोटनं कुन्नालोचयति तथा भावतश्चलनं अन्यथा गृहीतमन्यथा आलोचयति॥ अडवियहुन्ज गारत्थिय, भासा उवज्जए मूयढरं च सरं। आलोएवाचारं, संसठियकरमतो ||ll आलोचयेत् गृहस्थभाषया न आलोचयति यदुत (लंगणीउ लठाउ मंडलका लठ्ठा) इत्येवमादि किन्तु संयतभाषया आलोचनीयं (मुयारियाउ) इत्येवमादि मूकस्वरे मनाक ढवर च महान्तं स्वरं वर्जयित्वाऽलोचयति। व्यापारं गृहस्थाः संबन्धिनं तथा संसृष्ट उदकार्दादि इतरं असंसृष्टं किंतत्करं संसृष्टं असंसृष्टंच उदकेनतछा मात्रकंगृहस्थसत्कं डेलिकादि उद कसंसष्ट-चेति। एतदालोचयति। ओघ / पं०व० / / तथाच स्थानाङ्गे छा.११ दस आलोयणादोसापण्णत्ता। आकंपइत्तु अणुमाणइत्तु, जं दिट्ठवायरं च सुहुमं वा / / च्छन्नं सदाउलगं, बहुजण अय्वत्ततस्सेविशा टीका / आकम्प्य आवयेत्यर्थः / यदुक्तं / / वेयावचाइहिं पुवं, आकपइतु आयरिए। आलोएइ कहं मे, थोवं वियरेज पच्छित्तंति|शा (अणुमाणइत्ता) अनुमानं कृत्वा किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थोऽयमभिप्रायोऽस्य ! यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति उक्तञ्च // किं एस उग्गदंडो, मिउदंडो वत्तिएवमणुमाणो। अण्णेयविंतिच्छोवं, पच्छित्तं मज्झदेजाहिति ॥शा (जंदिकृति) यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति / नान्यद्दोषश्चायमाचार्य रञ्जनमात्रपरत्वेनासंविनत्वा दस्येति। उक्तञ्च॥ दिठ्ठाव जेपरेणं, दोसावियडेयं तेचियण णण्णे // सोहिभया जाणंतु, वएसो पयावदोसोउत्ति ||1|| (वायारंवति) बादरमेवातिचारजातमालोचयति न सूक्ष्म मिति (सुहमंवत्ति) सूक्ष्ममेव वातिचारमालोचयति। यः किल सूक्ष्ममालोचयति स कथ बादरं संतं नालोचयत्येव रूपं भाव-सम्पादनायाचार्य्यस्येति। आह च। वायरवदुवण्हे, जो आलोएइ सुहमनालोए॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy