________________ आलोयणा 459 अभिधानराजेन्द्रः भाग 2 आलोयणा विनयसंपन्नः सुखनैवालोचयति तथा ज्ञानसंपन्नो दोषविपाक प्रायश्चित्तं वावगच्छति यतो॥ वा विनाणेउ संपन्नो, दोसविवागं वियाणिओ घोरं। आलोएइ सुहं विय, पावच्छित्तं च अवगच्छेत्ति||१| दर्शनसपन्नः शुद्धोऽहमिति एव श्रद्धते चरित्रसंपन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयति इति उक्तं च / सुद्धो तहत्ति सम्म, सद्दहई दसणेण संपन्नो। चरणेणउ संपन्नो, न कुणइ मुजो तमवराहति ||शा क्षान्तः परुष भणितोऽप्याचार्यार्न रुष्यतीति। आह च / / खंतो आपरिएहिं, फरुसं भणिओ विन विरूसेति। दान्तः प्रायश्चित्त दत्तं वोदं समर्थोभवतीति / आह च / दंतो समत्थो वोढुं पच्छित्तं जमिह दिज्जए तस्सत्ति / / स्था०८ ठा०॥ दसहि ठाणेहिं संपन्ने अणगारे अरिहइ अत्तदोसं आलोइ-त्तए। तं जहा / जाइसंपन्ने कुलसंपन्ने एवं जहा अट्टहाणे खते दंते अमाईअपच्छाणुतावी॥ठा०२० (एवंति) अनेन क्रमेण यथा अष्टस्थानके तथेदं सूत्र पठ-नीयमित्यर्थः कियडूरं यावत् (खंतेदंतेत्ति) पदे तथाहि।। विणयसंपण्णे नाणसंपण्णे दसणसंपण्णे चरणसंपण्णेत्ति। अमाईअपच्छाणुतावीति।। पदद्वयमिहाधिकं प्रकटं च नवर ग्रन्थान्तरोक्तं तत्स्वरूपमिदम्॥ नोपलिउंचेमाई,अपच्छयावो न परितप्पेति। (15) सामुदानिकाऽतिचारालोचना। ओघनिर्युक्तौ सामुदानिकानतिचारानधिकृत्य इदानीं सामुदानिकानतिचारान् आलोचयति यदि व्याक्षेपादिरहितो गुरुर्भवति अथ व्याक्षिप्तो भवति। तदा नालोचयतीत्येतदेवाह। विक्खित्तपराहुते, विप्पमत्तेमाकयाइआलोए। आहारं च करतो, णीहारं वा जइ करेइ / / 782|| व्याक्षिप्तो धर्मकथादिना स्वाध्यायेनापराण्हु तो पराङ्मुखः अन्यतोऽभिमुखः प्रमत्तः विकथयति एवं विधे गुरुन् कदाचिदालोचयेत् तथा आहारं कुर्वति सति तथा नीहारं वा यदि करोति ततो नालोचयति / इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह। दारगाहा। कहणाईवक्खित्ते, विगहाए पमत्ते अन्नओ। वमुहो अतरमकाए, वाणीहारे सकमरणं वा / / 783 / / धर्मकथादिना वा प्रमत्तः अन्यतोऽभिमुखो वा भवति भुंजतेऽपि वा नालोचनीयं किं कारणं (अंतरति) अंतरायं भवति यावदालोचनां शृणोति अकारकं वा शीतलं भवति यावदालोचना वा शृणोति तथा नीहारमपि कुर्वतो नालोचनीयं किं कारणं यत् आशंकया साधुजनितया कायिकादिनिर्गच्छति अथ धारयति ततो वा मरणं भवति यस्मादेते दोषास्तस्मात्। अब्भुक्खित्ताउत्तं, उवसंतमुवट्ठियं च नाऊणं। अण्णोणचेत्तमहावी, आलोएत्तासुसंजए / 1784|| धर्मकथादिना व्याक्षिप्ते गुरौ आलोचयेत् आयुक्तमुपयोगतत्परं उपशांतमनाकुलगुरुं दृष्ट्वा उपस्थितमुद्यतं च ज्ञात्वा एवंविधं अनुज्ञाप्त मेधावी आलोचयेत् सुसंयुतःसाधुः। इदानीमेतामेव गाथां व्याख्यानयन् भाष्यकृदाह॥ कहणाई अवक्खित्ते, कोहाइ अणाउले तदुवउत्ते। संदिसहत्ति अणुन्ना, काउण विदिन्न मालोए|ll धर्मकथादिना व्याक्षिप्तोक्रोधादिभिरनाकुले तदुपयुक्ते भिक्षालोचनोपयुक्ते (संदिसहति) अणुन्नं काऊण संदिसत आलोच-यामीत्येवं अनुज्ञां कृत्वा मार्गयित्वेत्यर्थः (विदिण्णत्ति) आचार्येण दत्तायामनुज्ञायां भणत इत्येवं लक्षणायां तत आलोचयेत्। तथा च पञ्चाशकेहद्वारविवरणायाह पंचा. वृ.१५ संविग्गोउद मादी, मइमं कप्पट्टिओ अणासंसी। पण्णवणिजो सट्ठो, आणाइत्तो दुदुकडतावी।।१२।। तविहिसमूसुगो खलु, अभिगाहासेवणदिलिंगजुत्तो। आलोयणापयाणे,जोगो भणितो जिणिंदेहिं|१३|| व्या. संविग्नस्तुसंसारभीरुरेवाऽलोचनाप्रदाने योग्यः इति योगः। तस्यैव दुक्करकरणाध्यवसायित्वात् दुष्करं चालोचनादानं यदाह (अविरायाचरारजंनयदुचरियं कहे) तथा अमायी अशठः याहीहि न यथा यावत् दुष्कृतं कथयितुं शक्नोति तथा मतिमान् विद्वांस्तदन्या ह्यालोचनीयादिस्वरूपमेव नजानाति / तथा कल्पस्थितः स्थविर - जातसमाप्तकल्पादि व्यवस्थितादन्यस्य ह्यतीचारविषया जुगुत्सव न स्यात् यथा अनाशंसी आचार्या-धाराधभाषारहितः सांसारिकफलानपेक्षो वा / आशंसिनो हि न समग्रातिचारालोचना संभवत्याशंसाया एवातिचारत्वात् / तथा प्रज्ञापनीयः सुखावबोध्यस्तदन्यो हि स्वाग्रहादकृत्यविषया-निवर्तयितुं न शक्श्ते तथा श्राद्धः श्रद्धालुः स हि गुरूक्तांशुद्धिं श्रद्धते। तथा आज्ञा वान् आप्तोपदेशवों सहि प्रायोऽकृत्यं न करोत्येव तथा दुकृतेनातिचारासेवनेन तप्यते / अनुतापं करोत्येव शीलः दुष्कृततापीस एव तदालोचयितुंशनोतीति तथा तद्विधिसमुत्सुकः खल्वालोचनाकल्पनालस एव सहितविधिं प्रयत्नेन परिहरति तथा अभिग्रहासेवनादिभिर्द्रव्यादिनियमविधानविधायनानुमोदनप्रभृतिलिंगरालोचनायोग्यतालक्षणैर्युतो युक्तोयः स तथा / आलोचनाप्रदाने प्रतीते योग्योऽो भणित उक्तोजिनेद्रैस्तीर्थकरैरितिगाथाद्वयार्थः / ओघ.।। किमेतावन्त एव करणीययोगा आहोस्विदन्येऽपि सन्तीत्याह। जं चनं करणिज्ज, जेयणो हत्थसयवाहिगयारियं। अविगडयम्मि अशुद्धो, आलोयंतो तयं सुद्धो / / 7 / / यच पूर्वोक्तकरणीयव्यापारेभ्योऽन्यद्यत्तत्करणीयं क्षेत्रप्रतिलेखनास्थण्डिलान्वेषणशैक्षनिष्क्रमणाचार्यसंलेखना द्विहस्तशतादहिराचरितं तस्मिन्पूर्वोक्ते च करणीययोगनिवहे अविकटिते गुरोरप्रकाशितेऽनालोचिते अशुद्धः समित्याद्यतिचारलेशवान् आलोचयं स्तं करणीययोगनिवहं शुद्धः आलोचनाख्यप्रायश्चित्तेन समित्याद्यतिचारलेशस्य निवर्त्तनाद्धस्तशताभ्यन्तराचरितं किञ्चित्प्रश्रवणादिकमालोच्यते। किंचिचखेलसंधानजल्लनिवसनोत्थानविज़ंभणाकुश्चन प्रसारणोच्छासनिःश्वासचेष्टादिकन्नालोच्यते॥अत्राह शिष्यः। करणीय योगेष्वाहारादिग्रहणाद्येषु यथोक्तविधिना कृतेष्वपि यद्या