________________ आलोयणा 458 अभिधानराजेन्द्रः भाग 2 आलोयणा पर्यायेण वयसा च महांत एवंभूता यतीनांसाधूनामुपलक्षणमेतत् संयतीनां चालोचनायोग्याः / / व्य०3०५ / / तथाच महानिशीथे। भयवं कस्सा लोएजा, पच्छित्तं को वदिज वा। कस्स व पच्छित्तं देज्जा, आलोवेजावा कहंगो।। लोयणं ताकेवलीणबहूसुवि। जोयणसएहिं गंतुणं सुद्धभादेहिं दिजए। चउनाणीणं तथा भावे एवं ओहिमईसुजस्स विमलयरे तस्स तारतम्मेण दिज्जई। उमग्गपन्नविंतस्स उस्सग्गोपठियस्स य। उसग्गरयणोचेव सव्वभावं तरेहिणं / / उवसंतस्स दंतस्स संजयस्स तवस्सिणो / सुमिती गुत्तीपहाणस्स दढवीरितस्स असढभाविणोश आलोएज्जा पडिच्छेजा-देजादाविजवा परं। अहन्निसंत दुद्दिढें पायच्छित्तं अणुच्चरो॥३॥ पंचा. वृ.१५ आचारवान् ज्ञानासेवाभ्या ज्ञानादिपंच-प्रकाराचारयुक्तोऽयं हि गुणत्वेन श्रद्धेयवाक्यो भवति / तथा (आहारवत्ति) अवधारः आलोचकोक्तापराधानामवधारणा तद्वान्सहिसर्वापराधेषु यथावत् शुद्धिदानसमर्थो भवति तथा (ववहारत्ति) मतुब्लोपाद्व्यवहारवान् आगमश्रुताऽज्ञाधारणा जीतलक्षणपंचप्रकारव्यवहाराऽन्यतरयुक्तः व्यवहारवांश्च यथा वत् शुद्धिकरणसमर्थो भवतीति तथा (ओवील एत्ति) लज्जया अतिचारान् गोपायंतमुपदेशविशेषैरप वीडयति विमतलज्जा करोतीत्यपव्रीडकः अयं ह्यालोचकस्याऽत्यंतमुपकारको भवतीति अवधारादिपदत्रयस्य च कर्मधारयः कार्यः तथा (पकुव्वीति) आलोचिताऽतिचाराणां प्रायश्चित्तदानेन शुद्धिं प्रकर्षण कारयतो त्येवंशील इत्येतदर्थस्य सामायिकस्य कुर्वधातोर्दर्शनात् प्रकुर्वी आचार वत्वादिगुणयुक्तोऽपि कश्चित् शुद्धिदान नाभ्युपग-च्छतीत्यतस्तद् व्यवच्छेदार्थ प्रकुर्वीत्युक्तं / चः समुचये 1 तथा (निजावत्ति) प्राकृतत्वान्निर्यापकोपपत्तेः प्रायश्यित्तस्य निर्वा-पकोऽयं हि तथा विधत्ते यथा साधुर्महदपि प्रायश्चित्तं वोढुं शक्नोत्यत एवायमिहमहोपकारीति तत्तथा अपायान् दुर्भिक्ष-दुर्बलत्वादिकानैहलौकिकानर्यान् पश्यति / अथवा दुर्लभ बोधिकत्वादिकान् पारलौकिकान् सातिचाराणां तान् दर्शयतीत्येवं शीलोऽपायदर्शी अयं चात एवाऽलोचकस्योपकारी तथा न परिश्रवति आलोचकोक्तमकृत्यमन्यस्मै न निवेदय तीत्येवं शीलोऽपरिश्रावी तदन्यो ह्यालोचकाणां लाघवकारी स्याचः समुच्चये। बोद्धव्यो ज्ञेय इति आलोचनाचार्य इति योगः // पं०चूला तहपरहियम्मि जुत्तो, विसेसओ सुहुमभावकुसलमती। भावाणुमाणवं तह, जोग्गो आलोयणपरिओ ||15|| तथेति समुचये। परहिते परोपकारे युक्तः उद्युक्त उद्यत इत्यर्थः / तदन्यो हि परेषामवधारको भवति। तथा विशेषत आ-चार्यान्तरापेक्षया विशेषेण सूक्ष्मभावकुशलमतिः लोकशास्त्र-गतास्थूलार्थनिपुणबुद्धिः अत एव भावानुमानवान् परचेत-समिगितादिभिर्निश्चायकः / अयं हि परभावानुसारेण शुद्धिदाने शक्तो भवति / तथेति समुच्चय योग्य उचित आलोचनाचार्यो विकटना गुरूक्तगुणकलाप शून्यो हि न शुद्धिकरणक्षम इति गाथा द्वयार्थः। पंचा०वृ०१५|| तथा च स्थानांगे-स्था०॥ ठा०८।। (18) आलोचनाया अष्टौ स्थानकाः दशस्थानकाश्च / / अट्ठर्हि ठाणेहिं संपन्ने अणगारे अरिहइ आलोयणा पडिच्छि-तए। तं जहा / आयारवं आहारवं ववहा रवं उटिवलए पकुवए अपरिस्सावी णिज्जवए अवायदंसी॥ अहीत्यादि। सुगम / नवरं आयारवंति। ज्ञानदिपंच-प्रकाराचारवान् ज्ञानासेवनाभ्यामाहारवंति अवधारणावान् आलोचकेनालोच्यमनानामतीचाराणामिति आह च। आयारवमायारं, पंचवि मुणाई जोय आयरइ। आहारवमहारे, आलोइं तस्स तं सव्वंति।। ववहारवति आगमश्रुताज्ञाधारणजीतलक्षणानां पंचाना मुक्त-रूपाणां व्यवहाराणां ज्ञातेति (उव्वीलएति) अपद्रीडति विलजीकरोति यो लज्जया सम्यगनालोचयन्तं सर्व यथा सम्यग्लोचयति तथाकरोतीत्यपव्रीडिकः अभिहितं च / / ववहारववहरं, आगममाइ उ सुणइ पंचविहं। ओबीलुवगृहंतु,जह आलोए इत्तंसवंति|| (पकुव्वएत्ति) आलोचिते सति यः शुद्धिं प्रकर्षेणं कारयति संप्रकारीति भणितं च (आलोयश्यंमि सोहिं जो कारावेइ सो पकुव्वीओत्ति / अपरिस्सात्ति) न परिश्रवति नालोचकदोषा-नुपश्रुत्याऽन्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति यदाह (जो अन्नस्सउदोसेन कहेइ अपरिसाइ सो होइति।) (निज्जवएति) निर्यापयति तथा करोति यथा गुर्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति न्यगादि च (निजवओ तह कुणइनिव्वहेईजेण पच्छित्तंत्ति / ) (अवायदंसिति) अपायाननन् चित्तभंगा-निर्वाहादीन् दुर्विक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः सभ्यगनालोचनायां च दुर्लभबोधिकत्वादीनपायान् शिष्यस्य दर्शयतीत्यपायदर्शीति भणितं च / / दुमिक्खदुब्बलाइ, इहलोएजाणए अवाएउ। उदंसेइय परलोए, दुल्लहव्वोहित्तसंसारेत्ति || भ.१५ श.७ उ.। स्छा.ठा.८। दसहिं ठाणेहिं संपन्ने अणगारे अरिहइ अत्तदोसं आलोयणं पडिच्छित्तएतंजहा आयारवं आहारवंजाव अदायदंसी पियधम्मे दढधम्मे / ठा.१० अधिकमिह प्रियधर्माधर्म प्रियो दृढधर्माय आपद्यापि धर्मान्नचलतीति / आलोचितदोषाय प्रायश्चित्तं देयम्। अट्ठहिं ठाणेहिं संपन्ने अणगारे अरहइ अत्तदोसं आलोए-त्तए। तं जहा। जाइ संपन्ने कुल संपन्ने विणयसंपन्ने नाणसंपन्ने दंसण संपन्ने चरितसंपन्ने खंते दंते। टी.(अत्तदोसत्ति) आत्मापराधमिति जातिकुले मातापितृपक्षी तत्सम्पन्नः प्रायोऽकृत्यन्न करोति कृत्वाऽपि पश्चातापा-दालोचयतीति तद्ग्रहणं यदाह॥ जाइकुलसंपन्नो, पायमकिच्चंन सेवइ किंचि। आसेविउंचयच्छा, तग्गुणओसम्ममालोएत्ति॥