________________ आलोयणा 456 अभिधानराजेन्द्रः भाग 2 आलोयणा जत्थेव णो पच्छा। तत्थे समभावियाइं चेइयाइ पासिज्ज जाव विराधना शीलस्यभिन्नकथादिना प्रागुक्तस्वरूपेण भवति तथा निच्छक्का कप्पइजत्थेवणो समभावियाइं पसिज्ज तत्थेव गमेणगरस्स वाहिं धृष्टा सती यांचा या कुर्यात् तथा दृष्टिरागतो मुखरागतोवा परस्य भावं पाइणाभिमुहस्सवाउदीणाभिमुहस्सवा हिच्या अलोइजा जाव विजानीते यथा मामेष एषा वा इच्छतीतिततो घटना स्यात् न केवलमेते पडिवजिज्जा एवं जंबू जहाविवए-हारुहेसएपण्णत्तं तहा करिज्जा विपक्षे आलोचनायां दोषः किंत्विमेऽपि तानेवाह॥ णोय रपासंडि एसु रंजिज्जा। 'अप्पचयनिन्मया, पिल्लणया जईपगासणे दोसा। निर्ग्रन्थानां निर्ग्रन्थीनां च स्वपक्षपरपक्षयोरालोचना व्यवहार कल्पे वयणी वि होइ, गुम्मा, नियए दोसे पगासिंति॥ तथा च व्यवहारसूत्रम् उ०५॥ वंदत्ते वा उट्टे वा, गच्छो तह लहुसगत्तणाण गणे। जे निग्गंयानिग्गंथीउयंसंभोइया सियाणे एहं कप्पइ अण्णमणं विगडितपिं जलिउदुं, दळूणुदाहकुवियन्न / / कप्पई अणमणहस्स अंतिए आलोइत्तए अथिय इत्थ केइ यतेः संयत्याः पुरतःप्रकाशने आलोचनायामिमे दोषाः तत्था अप्रत्ययः आलोयणा रिहे कप्पति से तस्संतिए आलोए तएणजिया इत्थं किमेषा वराकी जानातीति तवाज्ञातो यत्किमपि सा प्रायश्चित्तं ददाति के इ अणो आलोयणारिहे एवण्हं कप्पइ अण्णमण्णसंतिए तत्र विश्वासाभावः। तथा भूयोऽपराधकरणे गुरुगरीयांसं दंडदास्यतीति आलोएत्तए॥१९॥ महत्याशंका संयतीनां तु पुरुषस्य न भयमिति निर्भयता तद्भावाद्य व्य०५ उ० अस्य सूत्रस्य संबंधप्रतिपादनार्थमाह। भूयोभूयोऽपराधकारण प्रवृत्तिस्तथा (पेल्लणयेति) यदि महत्प्रायश्चित्तं थेरो अरिहो आलोयणाए आयारकप्पितोजोग्गो। ददाति ततः संयतो बूते न भवत्येतत्प्रायश्चित्तं किं त्विदमित्येवं सायन होइ विवक्खे नेव सपरके अगीएसु। प्रायश्चित्तस्य प्रेरणा। तथा वतिन्यपि यदि संयतस्य पुरत आलोचयति स्थविरः पूर्व सूत्रे ऽभिहितः स च आलोचनाया अर्हः सोऽपि च योग्य ततः सा निजकान् दोषान् प्रकाशयंती गम्या भवति यथा एकवारं ताबदिदमाचरितं भूयोऽपि संप्रति मया सह स समाचर्यतां पश्चात्प्रायश्चित्त आलोचनाया भवत्याचार कल्पिक आचारप्रकल्पा भिधानाध्ययन धारी। दास्यते इति द्वितीयगाथा संप्रदायात् व्याख्येया। यद्येवं तर्हि कथ पूर्वतत एवंसति सा आलोचना न विपक्षे नाऽपि सपक्षे अगीतेष्वगीतार्थेषु मार्यिकाःच्छेदश्रुतमधीयेरन् कथं चालोचनां दद्युस्तदुत्तरमाह। भवति। तत्र संयता संयतीनां विपक्षः संयत्यः संयतानां / सपक्षः संयता संयतीनां संयत्यः संयतीनां तत्र विपक्षेसपक्षेवा गीतार्थेष्वालोचनाप्रति ततो जाव अजरक्खिय, आगमववहारिणो वियाणत्ता। षेधार्थमधिकृतं सूत्रं व्याख्याय निर्ग्रन्थानिग्रंथ्यो वा संभोगिका स्युस्तेषां नमविस्सति दोसो, तितो वायंती उच्छेदसुयं / / (नोण्हमिति) वाक्यालंकारे कल्प ते अन्योन्यस्य परस्परस्याऽतिके यावदार्यरक्षितास्तावदागमव्यवहारिणोऽभूवन्ते चागम-व्यावहारबलेन आलोचयितुमगीतार्थत्वात् अस्तिचेदत्र कश्चिदालोचनार्ह एवं सति न विज्ञाय यथा एतस्याश्च्छेदश्रुतवाचनायां दोषो न भविष्यतीति सयतीमपि कल्पतोऽन्यान्यस्यांतिके आलो-चयितुमेष सूत्रसंक्षेपार्थः / / छेदश्रुतं वाचयंतिस्म। सम्मोगविभागं सप्रपचम्प्रतिपाद्य। आरेणागमरहिया, मा विद्याहिं तितो नवाएंति। सांप्रतमालोचनाविधिमाह // तेण कहं कुव्वंतं, सोहितु अपाणमाणीतो।। आलोयणा सपक्खे, परपक्खे चउगुरुंच। आर्यरक्षितादारत आगमरहितास्ततस्तेमाच्छेदश्रुताध्ययनतः संयत्यो आणादी भिन्नकह दि, विराहणं दट्ठण व भावसंबंधो। विद्रास्यंति विनङ्क्षचतीति हेतोश्छेदश्रुतानि संयतीनवाचयंतीति। अत्राह / आलोचना सपक्षे दातव्या। तद्यथा। तेन छेदश्रुताध्ययनाभावेन कथं ताः संयत्योऽजानानाः शोधिं कुर्वतु। अत्राचार्य आह (ततो जाव अज्जरक्खियसठाणे पगासइ सुवणीतो। निग्रंथो निग्रंथस्य पुरत आलोचयति / निग्रंथो निग्रंथ्याः पुरतो यदि असतीए विवक्खंमिवि एमेव य हो ति समणावि) यतः पुरतोयदिपुनर्विपक्षआलोचयति। यथा निग्रंथे निर्ग्रन्थ्याः पुरतो निर्ग्रन्थी पूर्वमागमव्यवहारिणः स्युच्छेदश्रुतं च संयत्योऽधीयेरन् ततो वा निर्गन्थस्य तदा प्रायश्चित्तं चतुर्गुरुकं कित्वा-ज्ञादयश्च दोषा श्वशब्दै यावदार्यरक्षितास्तावत् तिन्याः स्वस्च्छाने स्वपक्षे संयतीनां प्रकाशने भिन्नक्रमः सचतथैवयोजितः कस्मादेवमत आह भिन्नकहादि इत्यादिच प्रकाशनामकार्षुः स्वपक्षाभावे विपक्षेऽप्यालोचितवंत्यः श्रमण्यः। एवमेव चतुर्थव्रतातिचारमालोचयंत्थाः संयत्या भिन्न कथादोषो भवति श्रमणा अपि भवंति ज्ञातव्याः / किमुक्तं भवति / श्रमणा अपि सपक्षे चतुर्थव्रतातिचारकथनतस्तस्थाः कदाचि दालोचनाधास्य भावभेदो आलोचितवंतस्तदलाभे विपक्षेऽपि श्रमणीनांपा इत्यर्थः दोषाभावात्। भवतीत्यर्थः / आदिशब्दात् षष्ठी भूता सायांचामिति कुर्यादिति परिग्रहः आगमव्यवहारिभिर्हि दोषाभावमवबुध्य छेदश्रुतवाचना संयतीनां दत्ता एवं सति शीलं विराहणं दणं भावसंबंधो दृष्टिविकारेण मुखविकारेण नान्येथति। आर्यरक्षितादारतः पुनः श्रमणानामेव समीपे आलोचयति वा स वा सा वा भावं दृष्ट्वा मामिच्छतीत्यभिप्रायं ज्ञात्वा संबंधो घटना श्रमण्योऽपि श्रमणानामागमव्यवहारच्छेदादत्रैव परमतमाशंक्य दूषयति // स्यात् एतदेव व्याख्यानयति।। मेहुणवजं आरेण, केइ समणेसु ता पगासंति। मूलगुणेसु चउत्थे, विगडिजंते विहारणा हुज्जा। तंतु न जुज्जइ जम्हा, लहुसगदोसा सपक्खेवि / / नित्थक्वचिटिमहुरा, गतो य भावं वियाणंति।। आर्य रक्षितादारतः श्रमणेषु श्रमणानां पावें ताः श्रमण्याः मलगुणेष मध्ये चतुर्थे मूलगुणातिचारे विकथ्यमाने आलोच्यामाने | प्रकाशयंत्यालोचयंति मैथुनवज्यं मैथुनं पुनः श्रमण्यः श्रमणी