________________ आलोयणा 455 अभिधानराजेन्द्रः भाग 2 आलोयणा तचिकित्यार्थमानीतो, वैधः सोऽपि च पृष्टवान्। किंभो स्त्व भुक्तवान, बूहि, सोऽप्यभाषत लज्जया / / 1 / / कंदमलफलाहारा, स्तापसा यत्प्रभुंजते / तद्भक्त न पुनस्तेन, कथितं मत्स्यभक्षणम् / / 6 / / वैद्योऽपि तस्य वाक्येन, ज्ञाखा तं वातिकंज्वरं। तथाविधक्रियां चक्रे, नचाभूतज्वरमुक्तता |7|| पुनः पृष्टोऽद्यवैद्येन, तदेवाख्यातवानसौ। चक्रे क्रियां सतामेव, विशेषान्नत्वभदगुणः / / 6 / / अन्यदावेदनाक्रांतो भीतोऽसौ मृत्युराक्षसात्। लजां विहाय वैद्याय,न्यगादीन्मत्स्यभोजनं / / 9 / / ततोवैद्योऽन्यगादीतं, दुहु दुछु त्वया कृतं / यदीयंति दिनानीदं नाख्यातं रोगकारणं / / 10 / / अधुनापि कृतं साधु साधो यत्साधितं त्वया। निदानं ज्वररोगस्य, करोमीतो रुजः क्षयम्॥शा तस्योचितं ततो वैद्यः, क्रियां कृत्वा तकं व्यधात्। व्याधिब्बाधाव्यपेतांगं, पुष्टदेहं महोजसमिति ||शा (16) अदत्तालोचने व्याधदृष्टान्तभावना, कंटगमादिप वढे, नोद्धरइ सयं नहोइ एकहए। कमठीभूयवणगए, आगलणं खोमियामरणं / / इह किल व्याधा वने संचरंत उपानही पादेषु नोपनह्यति माहस्तिन उपानहोः शब्दान श्रोषुरिति / तत्रेकस्य व्याधस्याऽन्यदा वने उपानही विनापरिभ्रमतो योरपि पादयोः कंटकादयः प्रविष्टा आदिशब्दात् लक्ष्णं किलिंचादिपरिग्रहः // तान्प्रविष्टान् कंटकादीन्स्वयं नोद्धरति / नापि भोजिकायै निजभार्यायै व्याधि कथयति। ततः स तैः पादतलप्रविष्टः कंटकादिभिः पीडितः सन् वनगतो हस्तिना पृष्टतो धावता प्रेर्यभाणो धावन् कमठीभूतः स्थले कमठे इव मंदगतिरभूत्ततः प्राप्तो हस्ती प्रत्यासन्न देशमिति जानन् क्षुधाक्षोभंगत्वा (आगलण) मितिवैकल्यं प्राप्तः / ततो मरणमेष गाथाक्षरार्थः / भावार्थस्त्वयं। एगो वाहो उवाहणातो विणावणे गतो तस्सपायतला कंटगाईणं भरिया ते कंटगाइयानो सयमुद्धरियानो वियवाहीए उदराविया अन्नया वणे संचरंतो हत्थिणा दिट्ठो तो तस्स धावंतस्स कंटगाइया दूरतरंमंसे पविद्ध / ताहे अतिदुक्खेण अदितो महापायवो इवाच्छिन्नमूलो हस्थिभएणं पवेयणभूतो पडितो हत्थिणा विणासितो // विविए सयमुद्धरती अणुहिए भोइयाए नीहरइ। परिमद्दणदंतमलादि पूरणं वणगयपलातो।। अन्यो द्वितीयो व्याध उपानही विना वने गतः / तस्य वने संचरतः कंटकादयः पादतले प्रविष्टा स्तान्स्वयमुद्धरतियेच स्वयमुद्धर्तुन शक्तान् अनुद्धृतान् भोजिकया निजभार्यया व्याधा नीहारयति निष्काशयंति तदनंतरं तेषांकंटकादि वेधस्थाना-नामंगुष्ठादिना परिमर्दनं तदनतरं दंतमलादिना आदिशब्दात्। कर्णमलादिपरिग्रहः। पूरणं कंटकादिवेधानां ततोऽन्यदा वनगतः सन् हस्तिना दृष्टोऽपि पलायितो जातो जीवितव्यमुरवानामाभागी एष दृष्टीतः। सांप्रत दार्टीतिकयोजनामाह।। वाहत्थाणी साहू, वाहिगुरुकंटकादिअवराहा। सोही य ओसहाइ, पसत्थनाएण वणतो उ॥ व्याधस्थानीयाः साधवः व्याधिस्थानीयो गुरुः कंटका-दिस्थानीया अपराधा औषधानि दंतमलादीनि तत्स्थानीया शोधिः अत्र द्वौ व्याधदृष्टांतौ प्रशस्तोऽप्रशस्तश्च आद्योऽप्रशस्तो द्वितीयः प्रशस्तः / तत्र प्रशस्तेन ज्ञातेन दृष्टांतेनोपनयः कर्त्तव्यः / आचार्योऽपि यदितान उपेक्षते ततः कंटकादीनामुपेक्षको व्याध इव सोऽपि दुस्तरामापदमाप्नोति। तथा चाह॥ पडिसेवंते उवेक्खइ नयणं ओवीलए अकत्थंतो। संसारहत्थिहत्थं पावति विवरीयमियरोवि।। इतरोऽपि आचार्योऽपितुशब्दोऽपिशब्दार्थः। यः प्रतिसेवमानात् उपेक्षते ननु निषेधति न वा कुर्वतोऽकुर्वाणात् प्रायश्चित्तमुत्पीड-यति / न भूयः प्रायश्चित्तदानदंडेन ताडयन् कारयति सविपरी-तमाचार्यपदस्य हि यच्छोक्तनीत्या परिपालनफलमचिरात् मोक्षगमनं तद्विपरीतं संसारं एव हस्तिहस्तं प्राप्नोति। दुस्तरं संसारमागच्छतीति भावः। उपसंहारमाह।। आलोयमणालोयणदोसा य, गुणा य वण्णिया एए / / एते अनन्तरोदिता आलोचनायां गुणाआनालोचनायां दोषा वर्णिताः उ.१ आगमव्यवहारिकां सकाशे आलोचना (आग-मनयवहारि) शब्दे।। इदानी मागमव्यवहारिणामभावे समयानुसारेणो त्कृष्ट श्रुतानां श्रुतव्यवहारिणां सन्निधावालोच्यत इति / जीत.। (17) स्वगणपरगणवासिकानां समीपे आलोचना. स्वगणपरगणवासिकानां समीपे आलोचना ऽङ्गचूलिकायाम्॥ कहणं भंते सहुरूवे आयरिय उवज्झाए पमायवंते / सगण परगण वासियाणं समीवे पावं आलोइज्जा तएणं अजसुहम्मे जंबू एवं वयासी / जंब जिणसासणे ववहारो बलवंतो त्थि भिक्खू अणागदकम्मं अण्णतरं अकिचहाणं पडिसेवित्ता आलोएजातत्थ पासेज पुणो आयरियउवज्झायं बहुस्सुयं बहूआगमं कप्पइ से तस्संतिए आलोइत्तए पडिक मित्तए जिंदए गरिहारत्तिए ठिओदित्तए अकरणयाए अभुष्ठित्तए अहारिहं पायच्छित्तं पडिवजित्तए जत्थेवणो आयरियउवज्झायं पासेज बहुस्सुय बहुआगमं तत्थेव संभोइय उवइझाय आयरिय पासेज बहुस्सुयं बहुआगमं कप्पइ से तस्संतिए जाव पडि वशित्ता / / जत्थेणो संभोय आयरियउवज्झायं पासेज तत्थेव अण संभोइय आयरिय उवजायं पासेज तत्थेव बहुस्स आगमं तस्सतियं जाव पडिवज्जित्तए६। जत्थेव णो अण्णसंभोइय आयरिय उवज्झायं पासेज तत्थवे सावयं पासेज बहस तस्संतिए आलोयत्तए || जत्थेव णो सावयं जत्थेव सार विह जत्थेव णयेतत्थेव पच्छा कडं जाव आलो. 14/