SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आलोयणा 450 अभिधानराजेन्द्रः भाग 2 आलोयणा M सोहियजइ सविसेसं, एवमिहयंपिनायव्वम्॥ इति गाथार्थः // आलोचना परसाक्षिकी कर्तव्या पंचा० वृ०१५ आलोचना अदाउं, सति अण्णमिवि तहप्पणो दाउं। जे विहु करेंति सोहिं, ते विससन्ना विणिहिट्ठा // आलोचनां विकटनामदत्वाऽविधाय शुद्धिं कुर्वति। स्वकल्पनया तथा (सइअन्नंमि विति) अन्यस्मिन् परस्मिन् गीतार्थे सत्यपि विद्यमानेऽपि तथेति समुच्चये आत्मनः स्वस्यैव दत्वा विधाय लज्जादेः कारणान् अनेन च परसद्भावे परस्यैवतां यच्छन् शुद्ध्यतीत्युक्तं भवति यदाह! छत्तीसगुणसंपन्ना, गण्णते णावि अवस्सकायव्वा। परसक्खिया विसोही, सुकृवि ववहारकुसलेण॥ पराभावे त्वात्मनोऽपि यच्छन् शुद्ध्यति केवलसिद्धान् साक्षीकृत्य यदाह / (सिद्धा च साणायतया) गीतार्थप्राप्तौ निवेदयिष्यामीत्यध्यवसायान् स्वयमेव प्रायश्चित्तं प्रतिपद्य तद्विदधानो गीतार्थः शद्ध्यतीत्युक्तं भवतीति / येऽपि अपिशब्दाचे न कुर्वत्येवं / हुशब्दोऽलंकृतौ / कुर्वति शोधि विशुद्धि प्रायश्चित्तप्रतिपत्यादिना ते तदन्येऽपि सशल्याभावशल्यो पेता विनिर्दिष्टाः उक्ता जिनैरिति गाथार्थः / स्वयं शल्योद्धारे सशल्यतैवेति दृष्टांतेनाह। किरियण्णुणाविसंमंपि,रोहिउ जद्द वणो ससल्लोउ। ओहोइ अपच्छो, एवं अवण्हवणो विचिनो / / 4 / / क्रि याज्ञेनापि व्रणचिकित्सावेदिनाप्यास्तां तदन्येन सम्यमपि सर्वथाऽप्यास्तामसम्यक् रोहितो रूढतां नीतः यथा यद्वत्वृणो देहक्षत सशल्यो दुष्टगर्भोपातः सन् तुशब्दोऽवधारणे भिन्नक्रमश्च भवति जायते अपथ्य एवाहित एव परिणतो मरणकारणत्वात् एवं तद्वदन्यस्मै अनिवेदितशल्यस्यापथ्या एवानंतमरणादिकार-णत्वात्कोऽसावित्याह अपराधाव्रणोऽपि चरणरूपशरीरश्रयाति-चारक्षतमपि न केवलं देहव्रण एव विज्ञेयो ज्ञातव्यस्तत्वतस्तस्या-नुद्धृतत्वादन्यविनिवेदनमेव हि शल्योद्वार इति गाथार्थः। इदानीं यस्मै आलोचना दीयते तेनाऽप्यालोचयितव्यम् इत्येतदेवं प्रदर्शयन्नाह ओघ.। (छत्तीसेत्यादि) जातिकुलबलरूपादिषत्रिंशद्गुणसमन्वि-तेनाऽपि अवश्यं पर साक्षिका विशुद्धिः कर्तव्या सुष्ठुअपिज्ञानक्रियाव्यवहारकुशलो न सुविहितेनेति। व्य०उ०१०। जह कुलसो वि वेजो, अन्नस्स कहेइ अत्तणोवादि। विज्जस्स य सोयंतो, पडिकम्मं समारभतो।। जाणं तेणविएवं,पायच्छित्तविहिमप्पणो विउणं। तहवि य पागडतरयं, आलोएयव्वयं होइ॥ यथा सुकुशलोऽपि वैद्योऽन्यस्याऽत्मनो व्याधिं कथयति / सोऽपि वैद्यस्य श्रुत्वा व्याधिकथनं ततः प्रतिकर्म समारभते / एवं प्रायश्चित्तविधिनात्मनो निपुणं जानताऽपि तथापि प्रकटतरमालोचयितव्यं भवतीति कृत्वा अन्यस्य समीपे आलाच-यितव्यम्।। ओघ०॥ ग० अधि०१॥ (13) कस्य समीपे आलोचना कर्तव्या / / आलोयणाउपनियमागीयसगीएव केसिवि। (आलोयणाउ) इत्यादि। सा आलोचना नियमावश्यं तथागीतमिति प्राकृतत्वात्।षष्ठ्यर्थे प्रथमा तस्य गीतार्थस्य सकाशे कर्तव्या नाऽगीतार्थस्य अत्रैव मतांतरमाह। (अगीयकेसिंवि) केषां-चिदाचार्यणामिदं मतं उत्सर्गतस्तावदाचार्यस्य समीपे आलो-चयितव्यं / यदा पुनराचार्यः संज्ञादिप्रयोजनगतो भवति। गीतार्थस्यापि समीपे तदा भिक्षाद्यालोचनीयमिति / / गीतार्थस्यालोचना देयेत्युक्तमथ दुर्लभत्वे तस्य यद्विधेयन्तदाह ! पंचा. वृ.१५॥ सल्लुद्धरणनिमित्तं,गीयस्सन्ने सणाउउकोसा। जोयणसयाई सत्त, उबारसवरिसाइकायव्वा / / 4 / / व्या.। शल्योद्धरणानिमित्तमालोचनार्थगीतस्यगीतार्थस्यगुरो रन्वेषणा तु गवेषणा पुनरुत्कर्षादुत्कृष्टतः कियात् क्षेत्रकाल विषयेत्याह। योजनशतानि प्रतीतानि सप्त तु सप्तैव यावत् तच्छा द्वादशवर्षाणि संवत्सरान् यावत् कर्तव्या विधेयेति / इह च / शेषविशेषणानुपादानेन यद्गीतार्थग्रहणं कृतं तत्सकलोक्तगुणयुक्ताचार्यालाभे संविग्रगीतार्थमात्रस्याऽप्यालोचनाऽचार्यत्वज्ञापनार्थं यतः श्रूयतेऽपवदतो गीतार्थसंविनपाक्षिकसिद्धपुत्रप्रवचनदेवता-नामलाभसिद्धानामथालोचना देया सशल्यमरणस्य संसार-कारणत्वादित्याह च!। (संविग्गे गीयत्थेससई पासत्थमाई सा रूवीति) गाथार्थः / / प्रवच० द्वा०१२९॥ (तथा च व्यवहारकल्पे विहारालोचनामधिकृत्य-)१व्य० उ०१॥ पक्खियचउवसंवच्छर, उक्कोसं वच्छरउक्कोसं बारसएहवरिसाणं / समणुन्ना आयरिया, फडुगपतितायविडेंति॥ समनोज्ञा एकसंभोगिका आचार्याः परस्परं तथा स्पर्द्धकपतयश्च स्वमूलाचार्यस्य समीपे पाक्षिके तत्राभावे चातुर्मासिके तत्राप्यभावे सांवत्सरिके तत्राप्यसत्यन्यदा (उक्कोस) मित्यादि / / उत्कर्षतो द्वादशभिर्वर्षः सूत्रे षष्ठी तृतीयार्थे प्राकृतत्वादूरादप्यागत्य विहार विकटयंति प्रकटयंति आलोयंतीत्यर्थः / एष गाथाक्षरार्थः / भावार्थो वृद्धसंप्रदायादवसातव्यः।। सवायं संभोइया आयरिया पक्खिए आलोएंति उमोयएयणीयस्स आलोएइ / रायणितोविओ मरायणियस्स आलोएइ जइसेरायणिओ नच्छि। जइ पुण ओमराइणितोविओगो वा गीयत्थो न भवइ / तो वा चउम्मासिए आलोएइ तथा वि असंवच्छरिए तथा वि अतसीए जत्थ मिलए रायणियस्सओ मगीयत्थस्स वा तत्थ उकोसेणं वारसहि वरिसेहिं दूरतोवि आगंतुं आलोएयव्वं / फडगय इहिं विआगंतु आलोएयव्वं फडुगयइयावि आगंतुं पक्खियाइ अमूलायरियस्स समीवे आलोएंति इति॥ तथा च व्यवहारसूत्रम्॥ जे भिक्खू अन्नयरं अकि बगणं पडि से वित्ता इच्छे जा आलो इत्तए जत्थे व अप्पणो आयरियं उवज्झाए पासिजा कप्पई ते सिं तिए आलोइत्तएवा पडिक मित्तए वा विउदित्तए वा सोहित्तए वा अकरणाए अग्भुष्ठित्तएवा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy