________________ आलोयणा 448 अमिधानराजेन्द्रः भाग२ आलोयणा (10) अपराधालोचनायां प्रशस्ताऽप्रशस्तद्रव्यादयः।। अपराधालोचनामधिकृत्य प्रशस्ताप्रशस्तद्रव्यादयो यथा व्य|१| दव्वादिचउरभिग्गह, पसत्थमपसत्च्छेते दुहेकेके। अपसत्थेवजेउं पसत्थएहिं तु आलोए। अपराधालोचनायां दीयमानायां द्रव्यादयो द्रव्यक्षेत्रकालभावाश्वत्वारश्वत्तुः संख्याका अपेक्षणीया भवंति ! तथा (अभिग्गहत्ति दिशामभिग्रहः कर्तव्यः / ते च द्रव्यादयो दिशश्च एकैकं प्रत्येकं द्विधा द्विप्रकारास्तद्यथा / प्रशस्ता अप्रशस्ताश्च तत्र प्रशस्तान् द्रव्यादीन् अप्रशस्तांश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्या-दिभिदिग्विशेषैश्च / किमुक्तं भवति। प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्य आलोचनां दद्यात्॥ तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह // भग्गघरे कुडेसु य, रासीसुय जे दुमा य अमणुण्णा। तत्थ न आलोएज्जा, तप्पडिवक्खदिसा तिनि। यत्र स्तंभकुला कुड्यादीनामन्यतमत्किमपि पतितंतत् भग्नगृहं तत्र तथा (कुडेसुइति) कुड्यग्रहणात् कुड्यमात्रा विशेषे यत्र पाठांतरं (रुद्देसुय) इति तत्र रुद्रेषु रुद्रगृहेषु तच्छा राशिषु अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु ये च द्रुमा अमनोज्ञा निष्कंटकिप्रभृतयोऽमनोज्ञा अप्रशस्ता सूत्रिते तेष्वप्याश्रयभूतेषु उपलक्षणमेतत् अप्रशस्तासु तिथिषु अप्रशस्तेषु च संध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादिदिशोऽभिगृह्य नालोचयेत् / किंतु तत्प्रतिपक्षे प्रशस्तद्रव्यादि रूपे आलोचयेत् तथा प्रशस्ताश्च तिस्रो दिशः पूर्वामुत्तरांप्रतीचींचाभिगृह्य आलोचयेत्। इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाह। अमणुण्णधणरासी, अमगुण्णदुमायहोति दध्वंमि। भग्गघररुदऊसर, पवायदवा इखित्तंमि॥ अमनोज्ञधान्यराशयो ऽमनोज्ञद्रुमाश्च भवति द्रव्ये द्रष्ठयाः / भग्न-गृहं प्रागुक्तस्वरूपं (रुद्दत्ति) रुद्रग्रह (उसरत्ति) ऊपरं यत्र तृणादिनो गच्छति। च्छिन्नटंका तटीप्रपातः भृगुप्रपातादिकं वा दाधं दवदग्धमादिशब्दाद्विद्युद्धतादिपरिग्रहः इत्यादि सर्व क्षेत्रं द्रष्टव्यं तत्र यत् अमणुण्ण दुमाय होति दव्वंमीत्युक्तं तदेतत् व्याख्यानयति।। निष्पत्तकंटइल्ले, विजुहते खारकडय हवे य। अयत्तउयत्तंब सीस, गदव्वे धण्णायअमणुण्णा॥ निष्पन्नाः स्वभावतः पत्ररहिताः करीरादयः 1 कंटकिनो बदरीवब्बूलप्रभृतयः / विद्युद्धता विद्युत्प्रपातभग्नाः क्षाररसा मोरहप्रभुतयः / कठुकाः कटुकरसा रोहिणी कुटजनिंबादयः।दग्धादावदग्धाः एतान्दुमान् अमनोज्ञान् जानीहीति वाक्यशेषः नकेवलममनोज्ञधान्यराशयो मनोज्ञा दुमाश्च द्रव्ये वर्जनीयाः। किंतु अयसपुताम्रसीसकराशयो द्रव्ये वर्जयितव्याः (अम-गुण्णाधनराशी) इति व्याख्यानयति। अमनोज्ञानिधान्यानि च शब्दः / पुनरर्थेअमनोज्ञधान्यराशयः॥ संप्रति कालतो यदिच सा वर्जनीयास्तानाह॥ पडिकुटिल्लगदिवसे, वजेजाअट्ठमिच नवमिंच। छट्टि व चउत्थि वारसिंच, दोएहंपि पक्खाणं / / इह इल्लप्रत्ययः प्राकृतेस्वार्थे प्रतिकृष्टा एव प्रतिकुष्टेल्लकाः। ते चते दिवसाश्च प्रतिकुष्टेल्लकदिवसः। प्रतिषिद्धा दिव-सास्तान्वर्जयेत्। तानेव नामत आह द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमीं षष्ठीं चतुर्थी द्वादशीं च / एता दि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः इदं कालतोऽप्रशस्तं वज्य संध्यागतादिकं नक्षत्रं तदेवाह॥ संज्झागयं रविडेरं, सग्गहं विलंवि च। राहुहयं गहमिन्नं, वजए सत्तनक्खत्ते / / संध्यागतं नाम यत्र नक्षत्रे सूर्योऽनंतरं स्थास्यति / तत् आदित्यपृष्ठस्थितमन्येपुनराहुर्यस्मिन्नुदित्ते सूर्य उदेति तत् संध्यागतमपरे त्वेवं ब्रूवते यत्र रविस्तिष्टति। तस्माचतुर्दश पंचदशं वा नक्षत्रं संगतं यत्र रविस्तिष्ठति / पूर्वद्वारिके नक्षत्रे पूर्वदिशा गंतव्ये यदा अपरयादिशा गच्छति / तदा तत् विद्वारं विगत द्वारमित्यर्थः / यत्तक्रूरग्रहेणाक्रांत तत् सग्रह विलंबि यत् सूर्येण परिभुज्य भुक्तं अन्ये त्वाहुः / सूरगतान् नक्षत्रान् पृष्ठतस्तृतीयं तत्पृष्टतस्तृतीयं विलंबि इति। राहुहतं यत्र सूर्यस्य चंद्रस्य वा ग्रहणं यस्य मध्ये नग्रहोऽगमत् ग्रहभिन्नं / एतानि सप्तनक्षत्राणि चन्द्रयोगयुक्तानि वर्जयेत्। यत एतेष्विमे दोषाः / / संज्झागयंमि कलहो, होइ कुभुत्तं विलंविनक्खते। विड्डोरपरविजयो,आदिचगए अनिव्वाणी।। जं सग्गहमि कीरइ, नक्खत्तेतत्थवुग्गहोहाइ / राहुइयंमि यमरणं, गहभिन्ने सोणिउग्गालो। संध्यागते नक्षत्रे शुभप्रयोजनेषु प्रारभ्यमाणेषु कलहो राडिर्भ-वति। विलंबनक्षत्रे कुभक्तं विद्वारे परेषां शत्रूणां विजयः / आदित्यगते रविगते अनिर्वाणिरसुखं स्वग्रहे पुनर्नक्षत्रे यत् क्रियतेतत्र व्युद्ग्रहः संग्रामो भवति। राहुहते मरणं ग्रहभिन्ने शोणितोगारः शोणितविनिर्गमः / एवं भूतेष्वप्रशस्त द्रव्यक्षेत्रकालभावेषु नालोचयेत् किंतु प्रशस्तेषु तत्र प्रशस्ते द्रव्ये शाल्यादि-प्रशस्तधान्यराशिः मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च प्रशस्तं क्षेत्रं साक्षादाह॥ तप्पडिवक्खेखेत्ते, उच्छुवणा सालिवेइयघरेवा। गंभीरमाणुणाए, पयाहिणावत्तउदयएय।। तस्य प्रागुक्तस्याप्रशस्तस्य क्षेत्रस्य प्रतिपक्षे प्रशस्तेक्षेत्रे इक्षुवने उपलक्षणक्षमेतत् / आरामे वा पत्रपुष्पफलोपेते (सालित्ति) वन शब्दोऽत्रापि संबंध्यते / शालिवने चैत्यगृहे वा शब्दो विकल्पो न तथा गंभीरे गंभीरं नाम भग्नत्वादिदोष वर्जितं शेषजनेन च प्रायेणालक्षणीयमध्यमभागं स्थानं गंभीरमस्थाद्यमिति वचनात् सानुनादे यत्रोचरिते शब्दे प्रतिशब्दः समंतात् उत्तिष्ठति। तत् सानुनादं तथा प्रदक्षिणावर्त्तमुदकं यत्र नद्यां पद्मसरसि वा तत् प्रदक्षिणावर्तोदकं तस्मिन्वा वशब्दो वा शब्दार्थः क्वचिद्वा शब्दस्यैव पाठः / प्रशस्त कालमाह।। उतदिणसेसकाले, उव्वट्ठाणा गहाय भावंमि। पुव्वदिसउत्तरावा, चारतिय जाव नवपुथ्वी॥