SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ आलोयणा 447 अमिधानराजेन्द्रः भाग२ आलोयणा पडिवजेता तं जहा णाणाइक्कमस्स दसणाइक्कमस्स चरिता इकमस्स एवं वइकमाणं अइयाराणं अणायारा एणं स्थाठा०३।। अतिक्रमाणांत्रयाणां गुरवे निवेदनम् // तिण्हं अइक्वमाणंति। षष्ठया द्वितीयार्थत्वा त्रीनतिक्रमानालो-चयेत्। गुरवे निवेदयेदित्यादि। प्राग्वत नवरं यावत्करणात् विसोहेजा विउठूजा अकरणयाए अभ्भुठूजा अहारिअंतवो कम्मंपायच्छित्तमित्यध्येतव्यमिति / स्था. टी. अथालोचयितव्यापराधदर्शनार्थ माह पंचाशके वृ.१५ / आलोएयव्वा पुण अइयारा सहमबायरासमं। णाणा यारादिगया पंचविहो सोय विण्णेओ / / 2 / / ब्याख्या / आलोचना विधिस्तावदय मालोचयितव्याः पुनः प्रकाशनीयास्तु अतीचारा अपराधाः सूक्ष्मबादराः लघु गुरुका न तु लघवएव बादरा एववा सम्यग् भावशुध्याज्ञानाचारादिगता ज्ञानदर्शनचारित्रतपोवीर्याचारविषयाः पंचविधः पंचप्रकारः सच आचारः पुनर्विज्ञेयो ज्ञातव्य इति गाथार्थः। १कः पुनस्सोऽतिचारः कुतोवा प्रभृत्यालोचयितव्यमिति भत्तपचक्खाण शब्दे॥ स्तस्माद्वा समागतो विहारो वसतावस्वाध्यायिकं तमकृत्वावसते रन्यत्र गमनं तत एवमादिग्रहणंच्चैत्यवंदननिमित्तं पूर्वगृहीत-पीट्ठफलकशय्यासंस्तारकप्रत्यर्पणनिमित्तं बहुश्रुतापूर्व-संविविग्नानां वंदनप्रत्ययं वा सशयव्यवच्छेदाय वा श्राद्धस्वज्ञात्यवषण्णविहाराणामवबोधाय वा साधर्मिकाणां वा संयमोत्साहनिमित्तं हस्तशतात्परतरमासन्नं वा गत्वा समागतो यद्यपि नास्ति कश्चिदतीचारस्तथापि यच्छापि यच्छा विधिगुरूसमक्षमालोचयितव्यम् अन्यच्छा सूक्ष्मचष्टो निमित्तानां सूक्ष्म प्रमादनिमित्तानां वा क्रियाणां शुद्ध्यभावात् अन्यचनिरतिचारोऽपि यदि गुरोः समक्षं नालोचयति ततोऽविनयो भवति / अशुद्धपरिभोगो वा / तथाचाह / अविकटितेऽनालोचितेऽविनयोऽशुद्धे या परिभोगो भवेत्आलोचिते तूभयदोषाभावः नत्वविनयदोषा भावः स्यादशुद्धपरिभोगाभावः कथमुच्यते केनाऽपि साधुना भिक्ष प्रघुरासत्कारपुरस्सरा लब्धा तस्य शंकितमुपजातं किंनामेयं भिक्षा शुद्धा वा तत्र यद्यनालोच्य भुंक्ते ततोऽशुद्धपरिभोगो भवति तेनालोचितं आचार्येण पृष्टमन्यदिवसेषु तस्मिन् गृहे कीदृशी भिक्षा अलभ्यत कियंतो वा भोजनकारिणः प्राधूर्णका वा केऽप्यागताः संखंडी वा जाता इत्यादि विभाषा एवं च पृष्टे तेन यथावस्थितं कथितं ततः आचार्येण ज्ञाता शुद्धा अशुद्धा वा तस्मादालोचयितव्यं // अन्यच्च / / छउमत्थो तहन्नहा वा हवेज उवओगो / आलोएंतोउहइ सो उंदवियाणईसोया / अन्यच्च किंधान्यदित्यर्थः / छद्मास्थिकः सामान्यसाधुगतः उपयोगस्तथा यथावस्थितवस्त्वनुसारी अन्यथावा विपरीतो भवेत्। आचार्यस्तु मतिमेधाधारणादिगुणसमन्विततथा बहुश्रुततथा वातिशयज्ञानी ततः शंकितमालोचिते अशंकितमालोचितो निःशंकितं करोति तथा यद्यपि गृह्णः शंकितमुपजातं / तथापि / कदाचिदालोचयन् स्वप्रज्ञयाऽप्यूहेत ततः शुद्धम् शुद्ध वा स्वयमेव जानाति यदि वा तदीयामालोचनां श्रुत्वा श्रोताऽप्याचार्यादिकः पूर्वोक्तनप्रकारेणयदिवा आचार्यादिकस्य पार्चे बहवो लोकाः समागच्छन्तिबहुभ्यश्चबहु शृण्वन् कदाचित्तमपि विषयं लोकतः श्रुत्वा जानाति शुद्धमशुद्धं वा तस्मादालोचयितव्यं / यदुक्तं। (गुरूणं अंतिऐ सिया) इति तन्न स्यादित्यस्य व्याख्यानमाह || आसंकमवहियंमिय होइ सिया अवहिए तयं पगयं / / गणतत्तिविप्पमुक्के तिक्खवे वावि आसंका॥ स्यात् शब्द आशंकमिति प्राकृ तत्वादाशंकायामवधृते चार्थे आशंका नाम विभाषा यथा स्यादिति कोऽर्थः // कदाचिद्भवेत् कदाचिन्न भवेत्। अवधृतं नाम अवधारणं तत्र तयोयोरर्थयोर्मध्येऽवधृतेऽवधारणे प्रकृतमधिकारः। अवधारणार्थोऽत्रस्याच्छब्द इतिभावः / ततोऽथमर्थः // गुरू-णामन्तिकेनियमादालोचना यदि वा अशंकायामपि कृतं तत्रा-यमर्थः / गुरूणामंतिके स्यात्तावदालोचना यदि पुनराचार्यो गणतप्तिविप्रमुक्तो भवति तत स्तस्मिन्गणतप्तिविप्रमुक्ते उपाध्यायस्य समीपे आलोचना अथोपाध्यायस्याऽपि कुलादिकायें श्राद्धादिकथनैर्वा व्याक्षेपस्तस्तोऽन्यस्य गीतार्थस्य तदभावे गीतार्छस्याऽपि समीपे आलोचयितव्यं गतमालोचना-प्रायश्चितम् आलोचनीयाऽतिचाराः व्यवहारशब्दे। तिहमइकमाणं आलोएजापडिक्कमेजाणिदेखागरहिल्या जाव (9) द्रव्यादिचतुर्विधमालोचनीयं / / किंपुनस्तदालोचनीयं / उच्यते। चतुर्विधं / द्रव्यादितथा चाह / (वेयणमचित्तदव्वं जणवयसठ्ठाणे होइ खेत्तम्मि। दिण निसि सुभिक्ख दुभिक्खकाले भावम्मि हेठ्ठियरे)। द्रव्यतश्चेतनं सचित्तमुपलक्षणमेतत् / मिश्रं वा अचित्तमचेतनं वा अकल्पिकं यक्तिचित्सेवितं क्षेत्रतो जनपदे वा अध्वनि वा कालतो दिने निशिवा यदि वा सुभिक्षे वा दुर्भिक्ष वा भावे हेद्र्यरे सप्तमी तृतीयार्थे / हष्टन इतरेण वाग्लानेन सतायतनयावा दर्पतः कल्पतो वालोचयति। कथमित्याह (जह बालो जंपतो कज्जमकजं चउक्कयं भणई / तं तहा आलोएजा मायामयविप्पमुक्कोउ)। यथा बालो मातुःपितुर्वा पुरवो जल्प कार्याकार्यञ्च ऋजु कमकुटिल भणतितथा आलोचकोऽपिमायामदविप्रमुक्तः सन् तदालोचनीयं / यथा ऋजुभावेनालोचयेत् व्य. उ.४॥ गोचरचर्यातः प्रतिनिवृत्तस्यालोचना पञ्च वस्तुके। यच्छा। (चिंतितु जोगमखिलं नवकारेणं त ओ उ अरित्ता। पढिऊण घयंताहे साहू आलोअए विहिणा // 3 // ) पुनः चिंतयित्वा योगमखिलसामुदानिकं नमस्कारेण ततश्च तदनंतरं पारयित्वा णमोअरहंताण मित्यनेन। ततः पठित्वा स्तवमितैश्चतुर्विंशतिस्तवपाठानन्तरं गुरुसमीपं गत्वा साधु-र्भावतश्चारित्रपरिणामापन्नः सन्नालोचने तद्भिक्षानिवेदनं कुर्याद्विधिना प्रवचनोक्तेनेति गाथार्थः / पं०व०॥ गोचरचाया आगत्य गुरोरावेद्यालोचनं गोचरचर्याशब्दे / / गोचरचर्याथामकृत्यं प्रतिषेव्यालोचयतो मोक्षमार्गाराध-कत्वमाराधना शब्दे / भ०|| श०८ उ०६॥ यव्वहारकल्पे॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy