________________ आलोयणा 445 अभिधानराजेन्द्रः भाग२ आलोयणा एमेव य अवण्हे, किं तेन कथा तहिं वियविसोही। कृत्यासेवने बंधो ऽशुभकर्मोपादनं जीवस्य भवति व्यवदानं दैप्शोधन अहिगरणादीसाहति,गीयत्थोवा तहिं नत्थि॥ इति वचनात् शुद्धिः ततो व्यवदानात्पश्चात्तापरूप चित्तविशुद्धेः यथा विहारालोचना यामुपसंपदालोचनायांचविधिर्भणितएवमेव तथैव सकाशात्तया तद्वद्विगमा निर्जरणमकृत्यकरण-जन्याशुभकर्मणो भवति अपराधे अपराधालोचनायामपि द्रष्टव्यो यावत्पृष्टो वा अपृष्टो वा ब्रूते यद्येवं ततः किमित्याह (तंपुणत्ति) तत्पुनर्व्यवदानमनया नियमादअहमपराधालोचकः समागतः / ततः आचार्यवक्तव्यः / केनकारणेन ते वश्यतया भवति विधिना विधानेन वक्ष्यमाणेन सकृत्सदासुप्रयुक्तया त्वया तत्रैव स्वगच्छे एव नकृता विशोधिः प्रायश्चितांगीकरणेन एवमुक्ते भावसारं प्रवर्तितयेत्यतः सफलेयमिति गाथार्थः विधिना प्रयुक्ता यदि साधयति कथयति अधिकरणदीनि। अधिकरणं तैः सह आदिशब्दात् लोचनाव्यवदानतः सफला स्यादित्युक्तमयोक्तस्यैव विपर्ययमाह। प्रागुक्त-विकृतियोग प्रत्यनीकादि कारणपरिग्रहः / अथवा वक्ति तत्र इहरहा विवजओ विहु, कुवेज किरिजा दिणायतोणेओ। गीतार्थो नास्ति / तत्राधिकरणादिष्वविशुद्धकारणेषु समागत एवं अवि होज तत्थ सिद्धीआणाभंगा न उणएत्थ। प्रतिभणनीयः / / ब्याख्या / इतरथाऽविधिप्रयोगे आलोचना या विपर्ययोऽपि नत्थि इह पडियरगा,खुल्लखेत्तं उग्गमवि य पच्छित्तं। व्यवदानाभावेन आलोचना निष्फलत्वमपि अनर्थफलत्वं वा स्यात् न संकीयमादीव पदे, जहक्कम्मं ते तहवि भासे / / केवलं विधिना सफलत्वमविधिना विपर्ययोऽपि स्यादित्य-पिशब्दार्थः अस्तीति निपातो बहुवचनार्थः प्रतिचारका नाम अपराधापन्नस्य हुक्यिालंकारे।कुत एवमिदमित्याह। कुवैद्या-क्रियादिज्ञाततः दुर्भिषक् प्रायश्चित्ते दत्ते तपः कुर्वतो ग्लानायमानस्य वैया वृत्यकरास्ते इह मे पायें प्रवर्तितरोगेचिकित्साप्रभृत्युदाहरणे-नादिशब्दादविधिविद्यासाधनादि न संति खलक्षेत्रं नाम मंदभिक्षं यत्र वा प्रभूतमुपकारि घृतादिद्रव्यं न परिग्रहः ज्ञेयो ज्ञातव्यः अविध्यालोचनायां विशेषमाह। अपीति संभाव्यत लभ्यते तादृशमिदं क्षेत्र तथाविधदान-श्रद्धश्रावकाभावात् वयमपि च एतत् यदुत भवेजायेत पुण्यानु भावात् तत्र कुवैद्य चिकित्सायां सिद्धिः स्तोकेऽष्यपराधे उग्रं प्रायश्चित्तं दद्मः तथा गुरुपारंपर्य समागमात् तथा प्रयोजननिष्पत्तिरारोग्यमित्यर्थः न पुनरत्र नत्वविध्यालोचनायानि (नत्थी संकिय संघाडे) त्यादिप्रागुक्तगाथोपन्यस्तानिशंकितादीनि यामिष्टसिद्धिः कुत इत्याह आज्ञाभंगादाप्तोपदेशान्नतुपालनादिति पदानि तानि संभवेन यथाक्रम तथेति समुच्चये विभाषेत ब्रूयात् यथा गाथार्थः एतदेवस्पष्टयन्नाह!! प्रायश्चित्तसूत्रमनुसृत्य प्रायश्चित्त दीयते तदिदानी विस्मृतं शंकितं वा तित्थगराणं आणा, सम्मं विहिणा उ होइ कायय्वा। जातं नचार्थ स्मरामि। ततः कथं प्रायश्चित्तं प्रयच्छामि अथवा प्रायश्चित्ते तस्सण्णहा उकरण, मोहादतिसकिलेसोत्ति। प्रतिपन्ने सति तत्तपः त्वयेह कर्तव्यं / तत्रचेयमस्माकं सामाचारी बंधोय संकिले सा, तत्तोण सोवेति तिव्वतरगाओ। बहिर्भूमिमात्रमपि संघाटकं विना न गंतव्यं यदि पुनः कोऽपि गच्छति ईसिमलिणं ण वत्थ सुझइनीलीरसादीहिं / / 7 / / ततस्तस्मै प्रायश्चित्तमत्युग्रं ददामि इत्येवं यथासंभबं शंकितादीनि ब्रूयात् व्याख्या। तीर्थकराणां जिनाना माज्ञोपदेशः सम्यक् भावतः विधिना नतुदद्यादालोचनामितियस्तु निर्गमन शुद्ध आगमनेन शुद्धो वा प्रतीच्यते नुवक्ष्यमाणविधानेनैव भवति स्यात् कर्तव्या विधि विपर्यये दोषमाह तस्या तस्थालोचनायां विधिर्वक्तव्यः / व्य० उ०१। जिनाज्ञाया अन्यथा तु करणे अविधिविधाने पुनः कुत इत्याह / नन्वकृत्येसमासेविते यत्कर्मबद्धं तदनुभवनीय मेवेत्यालोच-नायां को मोहादज्ञानात् किमित्याह अति संक्लेशं आत्यंतिकं चित्तमालिन्यं भवति गुण इत्या शंकायाम्॥ इति शब्दः समाप्ता विति बंधश्चा शुभ-कर्मबंधः पुनः सक्लेशादुक्तआसेविते वकिवेणा, भोगादिहिं होंति संवागा। रूपाद्भवति। किंचेतस्ततः संक्लेशान्नसः नैवासौ कर्मबंधोऽपैत्यपगच्छति अणुतावो तत्तो खलु, एसा सफला मुणोयव्वा ||3|| किं भूतात् संक्लेशा-दित्याह / तीव्रतरकादकृत्यासेवाहेतुभूत (पंचा) वृ०१५ आसेवितेऽप्याचरितेऽपि अनासेविते काभावात् संक्लेशापेक्षयाऽतिशयोत्कटात् अविधालोचना कृताज्ञाभंगफलैर्वाज्ञाऽनुपालनादित्यपि शब्दार्थः / अकृत्ये साधूनामविधेये जन्यादित्यर्थः॥ कथमित्याह अनाभोगादिभिरज्ञान प्रभृतिभिस्तद्यथा !| इहार्थे दृष्टांतमाह॥ सहसाणाभोगेण व, भीएण व पेल्लिण्णव परेण व। ईषन्मलिनं मनाग्मलयुक्तं न नैव वस्त्रंवासः शुद्धयतिनिर्मली भवति सणेणा यं केण व, मूढेण व रागदोसेहिं। नीलीरसादिभिर्गुलिकाद्रव्यप्रभृतिभिर्वहुतरमालिन्य-हेतुभिरादिभवति जायते कुतः इत्याह संवेगा संसारभयादनुतापः पश्चात्तापः शब्दात्रुधिरादिपरिग्रहः। यथाहीषन्मलिनं प्रचुरमालिन्यहेतुनाशुध्यप्राकृताकृत्य विषयस्तजन्यकर्म क्षपण हेतुभूतः आलोचना-यामिति त्येवमकृत्यासेवाकृतोबंधोअतिगाढत-रंबंधहेतु ना आज्ञाभंगहेतुभतगम्यते ततः किमित्याह / ततो ऽनुतापात् खलुक्या -लंकारे संक्लेशेनापैतीतिगाच्छाद्वयार्थः पंचा०वृ०१५।। एषाआलोचना स फला सार्थिका (मुणोयव्यति) ज्ञातव्येति गाथार्थः॥ व्यवहारे आलोचनायाश्चेमे गुणाः॥ अथ कथमनुतापादालोचना सफ्ला भवतीत्यत आह / / लहुयील्हादीजणणं, अप्पपर नियत्ति अज्जवं सोही। जहसंकिलेसओ इह, बंधो बोदारणओ तहा विगमो। दुकरकरणं विणओ, निसल्लत्तं च सोहि गुणालधोभीवो। तं पुण इमीए णियमा, विहिणा सइ सुप्पउत्ताए। लघुता यथा भारवाही अपहतभारोलघुर्भवति तथा आलोचको व्याख्या यथा यद्वत् संक्लेशाद्रागादिलक्षण चित्तमालिन्या दिहा | प्युधृतशल्यो लघुभर्वति इति लघुता तथा ल्हादन ल्हादिणा