SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आलोयणा 443 अभिधानराजेन्द्रः भाग 2 आलोयणा इदानी क्षपणद्वारावसरः॥ लघुकाश्चत्वारो लघुमासाः (असतित्ति) तथा असतिप्रायो-ग्यद्रव्ये ये आवकही इत्तरिए, इत्तरियविगिढ़ तह विगिट्टे य। दोषास्ते च वक्तव्याः / तेचामी / द्वयो क्षपकयोर्यु-गपत्पारणकदिने समणामंतणखमणे, अणिच्छमाणं न ओ नियोगो॥ समापतिते पर्याप्त्या पारणकद्रव्ये अलाभ-तोऽसति असंस्तरणं भवेत्। असंस्तरणाच यदेषणादि प्रेरयति तन्निमित्तं प्रायश्चित्तमाचार्यस्याऽपतति क्षपक उपसंपद्यमानो द्विधा यावत्कच्छिक इत्वरश्च तत्रेत्वरो द्विधा आज्ञाभंगादयश्च दोषा जायते / तथा पारणकप्रायोग्यद्रव्यसंपादनेन विकृष्ठतपः कारी अविकृष्टतपः कारी च / तत्र चतुर्थ षष्ठाष्टमकारी संस्तरणमकुर्वत्सु साधुषु विषये सोऽप्रीतिं कुर्यात् / अप्रीत्या च अविकृष्टतपः कृत्। दशमादितपःकारी विकृष्ट तपःकृत् तर्योद्वयोरप्युप अनागाढामागाढा वा परितापनां प्राप्नुयात्। तथा च सति तन्निष्पन्नमपि संपद्यमानयोः (समणामंतणत्ति) आचार्येण स्वगच्छस्यामंत्रणं प्रच्छनं प्रायश्चि-त्तमाचार्यस्य अन्यच्च शिष्याः प्रतीच्छकाश्च द्वयोरपि क्षपककर्त्तव्यं / यथा आचार्या ! एष विकृष्टतपः करणार्थं समागतः किं यायावृत्त्यकरणतो भग्ना एवं चिंतयेयुर्यथा अन्यान्यक्षपकवैयावृत्त्यकरणेन प्रतीक्ष्यतामुत प्रतिषिध्यतामिति / तत्र यदि तेषामनुमतं भवति / तदा नाऽस्माकं सूत्रमर्थो वा तस्मादन्यत्र व्रजाम इति / तथा (गिलाणोवम) प्रतीष्यते अनिच्छायां प्रतिषिध्यते यदि पुनः केचिन्न मन्यते तर्हि यः इति तेषु गच्छवासिषु साधुषु वास्तव्य क्षपकवैयावृत्त्यकरणेन व्यापृतेषु कश्चिन्नेष्टवान् तमनिच्छंतं तस्य क्षपकस्य वैयावृत्ये बलान्न नियोजयेत्। ग्लानोपमो जायते / तदा तस्याऽचार्यस्य प्रायश्चित्तं चतुर्गुरुकाः / बलाभियोगस्य सूत्रे निषेधात्। यस्तुप्रतीच्छितः। स पृष्टव्यः किं त्वविकृष्ट (अडन्तेयत्ति) तथा गच्छ वास्तव्यपक्षककरणव्यापृततया भक्तंपानं तपः करोषि अविकृष्टं वा यदि ब्रूत अविकृष्टं ततो भूयोऽपि प्रष्टव्यं त्व वागंतुकस्याददाने स भक्तार्थ पानार्थं वा स्वय हिंडते प्रतिलेखनादिक्रियां पारणकदिने कीदृशोभवसि / यदि प्राह ग्लानोपमः तत्राह / / चस्वयमेव कुर्यात्। हिंडमानश्च क्षुधा पिपासया शीतोष्णेन वा पीडितो अविगठकिलम्मं तं, भणंति मा खम करेहि सज्झायं / यद्यनागाढां परित्तापनां प्राप्नोति तदा प्रायश्चित्तमाचार्यस्य चतुर्लघु सकाकिलिमिउंजेवि, विगिटेणं तहिं वियरे॥ अथागाढं तदा चतुर्गुरु। अथ मूर्छति तदा षट्लघु॥ तथा परिताप्यमानो अविकृष्ट तपसि क्लाम्यन्तंभणन्ति सूरयो माक्षपय माक्षपणं कुरु न योषणां प्रेरयति तदा तन्निमित्तं प्रायश्चित्तं अथ न प्रेरयति / तदा युक्तं तव क्षपणं कत्तुमशक्यभावादित्यर्थः / तस्मात्कुरु स्वाध्यायं तपः प्रभूतमटतोयदानागाढादिपरितापनां प्राप्नोति तन्निमित्तं प्रायश्चित्तं / अथ करणात्स्वाध्यायकरणस्य बहुगुणत्वात्। अपि च स्वाध्यायोऽपि परमं तत्र गच्छेऽन्योवास्तव्यः क्षपको न विद्यते। तदा नियमतः प्रतीच्छनीयः। तपः। यत उक्तं / / केवलं सोऽपि गच्छानुमत्या / अन्यथा न किमपि तस्य गच्छ: करिष्यति। वारसविहम्मि वि तवे सब्भि तरबाहिरे कुसलदिटे॥ तत्र यदि प्रमादतो वैयावृत्त्यभीरुतया गच्छो नानुमन्यते / तदा स न वि अत्थिन वियहोहिइ, सज्झायसमं तवोकम्मं / / प्रज्ञापनीयः / अथ कारणवश तस्तदा न प्रतीच्छनीयः / यदि पुनर्गच्छाननुमत्याऽपि प्रतीच्छति तदा तस्य प्रायश्चित्तं चत्वारो अग्लानोपमस्त्वविकृष्टतपः कारी तपः कार्यते यस्तु विकृष्टं तपः करोति लघुकास्तथा गच्छानुमतौ यो यतः प्रतीलभ्यते ततः क्षपकप्रायोग्यस यद्यपि पारणकदिने ग्लानोपमोजायते तथापिस कार्यते / यत आह मानयति / अननुमतौ च नकोऽपि किमप्यानयतीत्यसति पारणकदिने (सक्क) इत्यादि अदि शब्दः पुनरर्थे ये पुनस्तपस्विनो विकृष्टन तपसा पर्याप्तयाप्रायोग्यद्रव्ये असंस्तरणमसंस्तरणाच परितापनाद् दुःखं / पारणकदिने क्लमयितु शक्याः क्लाम्यंते इतिभावः तत्र तेषु तपस्विषु तन्निमित्त प्रायश्चित्तमाचार्यस्य तथा पारणकदिनेग्लानोपमो जायते तथा वितरेत् दद्यात् तपः करणं तेषां तथा रूपाणामपि सभनुजानीयात्। नतु शेषसाधुप्रयोजनांतर व्यापृततया भक्तपानं वा ददानेषु स्वयं हिंड-माने वारणीयं विकृष्टतपः करणस्य महागुणत्वात् केवलं भक्तपानं ये दोषास्तेऽपि वक्तव्याः। संप्रति तस्य क्षपकस्य वा-स्नव्यस्याऽगंतुभैषजादिकमानाय्य दातव्यं / अथ ग्लानोपमो न भवति। किंतु स्वयमेव कस्य वा कृतप्रत्याख्यानस्यापि यत् प्रतिदिवस कर्त्तव्यं तदाह। संस्तारक-प्रतिलेखनादीन् व्यापारान् सर्वानप्य हीना तिरिक्तान् करोति (पडिलेहणे) त्यादि / तस्योपकरणं कल्पादि यथायोगमुभयकालं प्रतीच्छते एवं च तत्र यो विकृष्टन तपसा ग्लानोपमो भवति / तत्रेयं प्रतिलेखनीयं संस्तारकश्च तस्य कर्त्तव्यः / तथापानकं पानीयं समाचारी। तस्योचितमानीयदातव्यं तथा मात्रकत्रिकंच उच्चारमात्रकं प्रस्त्रवणमात्रकं अन्नपडिच्छणे लहुगा, असति गिलाणोवमे अडते य। खेलमात्रक च यथाकालं समर्पणीयं परिस्थापनीयं वा।। पडिलेहणसंथारग, पाणग तह मत्तगतिगं च / / 3 / / सांप्रतमेनामेव गाथा व्याख्यानयन प्रथमतो (अन्नपडिच्छेणे लहुगा) तस्मिन्गच्छे यद्यन्यः कोऽपि विकृष्टतपः कारी क्षपको विद्यते स च इति च व्याख्यानयति॥ पारणकदिनेग्लानोपमो वा भवेद ग्लानोपमोवा तथाऽपितस्मिन्विद्यमाने दुण्णेगतरे खमणे, अन्नपडिच्छंतसंथरे आणा। क्षपके अन्य क्षपकमाचार्यों न प्रतीच्छेत प्राक्त नस्य हि क्षपकस्य अप्पत्तियपरितावण, सुत्ते हाणि अनहिं च इमे / / पारणकदिने ग्लानोपमस्याग्लानोपमस्य वा सतोऽवश्यं कर्तव्यं / न च वास्तव्ये क्षपणे क्षपके द्वयोः ग्लानोपमयोरन्यतरस्मिन्विद्यमाने यदि द्वयोर्वैयावृत्यकरणे साधवः प्रभवंति तस्मान्न प्रत्येषणीयः / यदि पुनः गच्छानापृच्छया अन्य प्रतीच्छति। तदा तस्मिनित्यं प्रतीच्छति प्रायश्चित्तं साधवोऽनुमन्यते सोऽपि प्रतीष्यतां तस्यापि वैयावृत्यकरणेन लघुकाश्चत्वार इति वाक्यशेषः / तथा युगपत् द्वयोः पारणकदिने समाधिमुत्पादयिष्याम इति तदाप्रतीच्छनीयः यदिपुनर्गच्छे विद्यमानेऽपि युगपत्समापतिते प्रायोग्यद्रव्ये अलाभतोऽसति यदि वास्तव्यक्षपकवैयाविकृष्टतपः कारिणि क्षपके गच्छाननुमतावाचार्योऽन्य प्रतीच्छति तदा वृत्त्यकरणव्यापृत-नामागंतुकस्य वैयावृत्त्यकरणे वेलातिक्रमतोऽसंस्तरणं तस्यान्य-प्रतीच्छने प्रायश्चित्तम्। भवेत् तस्मिश्चासंस्तरणे यादेषणादि प्रेरयति तन्निमित्त प्रायश्चित्तमाचा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy