SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आलोयणा 432 अमिधानराजेन्द्रः भाग 2 आलोयणा जं कुणइ भावसल्लं, अणुट्टियं उत्तिमष्ठकालंमि। दुल्लभबोहीयंतं, अणंतसंसारियत्तं च / / 26 / / यत्करोतिभावशल्यं अनुद्धृतं शस्त्रादिदुःखानि पुनरेकभव एव भवंति अतः संयतेन सर्वमालोचयितव्यं / ता उद्धरंति गार व, गहियासूलं पुणब्भवलयाणं / मिच्छादसणसल्लं, मायासल्लं नियाणं च // 27 // ततः एवमालोच्य गौरवरहिता मुनयः उद्धरति उत्पाटयंति शूलं पुनर्भवलतानां यत् मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च उद्धरतीति ततः॥ उद्धरियं सव्वसल्लो, आलोइय निदिओ गुरुसगासे। होइ अइरेगलहुओ, उद्धरियभरुव्वभारवहो // 28 // सुगमा न वरं अतिरेकप्रत्यर्थ लघुर्भवति उत्सीरयभरो उत्तारितभरोभारवहो गर्दभादिः सयथा लघुर्भवति। एवमालोचितेसति कर्मलघुत्वं भवतीति। यतश्चैवंविधः सः॥ उद्धरिय सव्वसल्लो, भत्तपरिणाए वणियमाउत्तो। मरणाराहणजुत्तो, चंदगविज्झसमाणेइ ||29|| उद्धरितसर्वशल्यो भक्तपरिन्नाए भक्तप्रत्याख्याते वनिकमत्यर्थ अयुक्तप्रयत्नपरः मरणाराधनयुक्तः स एवंविधश्चंद्रवेधं समानयति करोतीत्यर्थः / अत्र च कथानकं राधावेधमंगीकृत्य आवश्यकादवसेयमिति।। ओघा (4) विहारादिभेदेनालोचना त्रिविधा तद्भेदाच // आलोचना त्रिविधा। तद्यथा। विहारालोचना उपसंपदालोचनाऽपराधालोचना चव्य, उ.१ तत्रप्रथमा विहारालोचनां तावदाह / / तं पुण ओहविभागो, दरभुत्ते ओह जाव भिन्नोउ। तेण परेण विभागो, संभमसच्छाइभयणाओ।1।। तत्पुनर्विहारालोचनां द्विधा तद्यथा (ओहविभागे) इति प्राकृतत्वात् तृतीयार्थे सप्तमी। ओघेन विभागेनवा ओधः समान्य विभागो विस्तरः। तत्र ये साधवः समाना (ओदर ते) इति ईषद्भुक्ते वास्तव्यसाधुभिरिति गम्यते / भोक्तुमारब्धवतां वास्त-व्यसाधूनामित्यर्थः / प्राधूर्णकाः समागताः (तउहत्ति) ओघेना-लोचयंति / यथा अल्पा विराधना मूलगुणेष्वल्पा पार्श्वस्थादिषु दानग्रहणतश्चेत्येवमालोच्य मंडल्या भुंजते तत्र यदि मूलगुणापराधनिमित्तं वा प्रायश्चित्तं पंचकादि यावत् / भिन्नो भिन्नमासः भिन्नमासपर्यं तमापन्ना भवंति तदा ओघालोचना-मालोच्य साधुभिः प्रशस्तस्य प्रशस्तो विपक्षः ततोऽययमर्थः / प्रशस्ते वा दिवसे रात्रौ वा न स्यातामिति "विवक्खतो होउ तइयाउ" इति तृतीया पुनरपराधालोचना विभागतो दीयमाना विपक्षतः सर्वस्यवाक्यस्य विपक्षव्यवच्छेदफलतया साधारण-त्वाद्विपक्षत एव प्रशस्त एव दिवसे रात्रौ वा भवतीति भावः / / सांप्रतमोघालोचनायाः प्रकारमाह / / अप्पा मूलगुणेसुं, उत्तरगुणतो विराहणा अप्पा। अप्पापासत्थादिसु, दाणुञ्जहसंपयो गाहा ||क्षा अप्ला स्तोका विराधना मूलगुणेषु प्राणातिपातनिवृत्यादिषु / रात्रिभोजनविरमणपर्यंतेषु अल्पा विराधना / उत्तरगुणेषु पिंडविशुद्ध्यादिषु अल्पा विराधना / पार्श्वस्थावसन्नकु-शीलसंसक्तेषु दानग्रहसंप्रयोगतः दानसंप्रयोगतो ग्रहणसंप्रयोग-तश्च / एषा ओघात ओघेनालोचना एवमालोच्य मंडल्यामेकत्र समुद्दिशंति। व्य. उ०१ / / विहारविभागालोचनाया विधिमाह // भिक्खादिनिग्गयेसुं, रहिएविडयंति फट्डगपईओ। सव्वसमक्खं केई, ते वीसरियं तु सारेति / / मिक्षादिनिर्गतेषु भिक्षादि आदि शब्दाद्विचारभूमिगमनार्थमन्यप्रयोजनार्थं वा बहिर्विनिर्गतेषु शेषेषु साधुषु / किमुक्तं भवति / यस्यां वेलायां शिष्याः प्रतीच्छकाश्च बहिर्विनिर्गता भवंति / तदानीं रहिते रहितस्य एकाकिन आचार्यस्य समीपे स्पर्द्धकपतिका: स्पर्द्धकस्वामिनो विकटयंति / आलोचयंति / केचित्पुनराचार्या एतत् बुवते / ये स्पर्द्धकपतिना सह समा गताः साधवस्तेषां समक्षं स्पर्द्धकपतयो विकटयंति। किं कारणमिति चेत् आहा ते वीसरियं तु सारेंति। यस्मात्ते यत्किमपि विस्मृतं तत् स्मारयंति कथयति / / व्य०१ उ.।। (4) शल्योद्धरणार्थमालोचनाकरण विधिः।। शल्योद्धरणायाऽलोचना विधेया तत्फलं च केवल ज्ञानम् तथाच महानिशीथे 1 अ॥ णवरं सुहासुहं, सव्वं सुविणगं समवधारए।। जं तत्थ सुविणगे, पासे तारिसगतंतहा भवे // 11 जईणं सुंदरगं पासे, सुमिणगंतो इमं महा।। परमत्थतत्थसारत्थं, सल्लुद्धरणं सुणेतु णं ||12|| देजा आलोयणं सुद्धं,अष्ठमयष्ठाणविरहिओ। रंजंतो धम्मतित्थयरे, सिद्धे लोगगासष्ठिए ||3|| आलोएत्ताणणीसल्लं,सामाण्णेण पुणो विय / / वंदित्ता चेइए साहू, विह पुटवेण खमावए|१४| खामित्ता पावसल्लस्स, निम्मूलद्धरणं पुण्णो।। करेखा विहिपुटवेणं, रंजंतो ससुरासुरं जगं ||5|| एवं होऊण निस्सल्लो, सव्वभावे पुणोरवि। विहिपुष्वं चेइए वंदे, खामे साहमिए तहा / / 16 / / नवरं / जेण समं वुत्थो, जेहिं सद्धिं पविहरिओ।। खरफरिसं चोइओ,जेहिं जेहिं सयं वाइओ ||17|| जे वियकजमकने वा, मणिओ खरफरासनिठुरं / / भणियं जेण वा किंचि, सोजइ जीवई जई मुओ / / 5 / / खामेयव्वो सव्वभावेण, जीवंतो जत्थ चिट्ठई।। तत्थ गंतूण विणएण, मउवी साहुसक्खियम् / / 19 / / एवं खामणमरिसामणं, काउं तिहुअणसुवि भावओ।। सुद्धो मणवइकाएहिं, एयं घोसेज निच्छिओ ||6oll खमावेमि अहं सव्वे, सवे जीवा खमंतु मे।। मित्ति मे सव्वभूएस, वेरं मज्झण केण वि / / 6 / / खमामि अहं पिसवेसिं,सय्वभावेण सव्वहा॥ भवे भवेसु वि जंतूणं, वाया मणुसा य कम्मुणा ||2|| एवं घोसे तु वंदिला, चेइय साहू विहियओ।।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy