________________ आलोयणा 430 अमिधानराजेन्द्रः भाग 2 आलोयणा मरिउणं नरयतिरिएसु, कुंभीपाएसु कत्थई। कत्थय करवत्तनंतेहिं, कत्थइ भिन्नो उ सूलिए ||6|| घंसणं घोलणं कहविमि, कत्थइच्छेयणं भयणं / बंधणं ण कहविमि, कत्थई दमणमंकणं / / 7 / / णत्थणं वाहणं कहिमि, कत्थइ वहणत्तालगं / गुरुक्कमणं कर्हि, विकत्थइ जमलारविधणं / / 6 / / उरपछिअट्ठिकडिभंग, परवसो तएहं छुहं। संतावुव्वेवदारिदं, विसहिहासि पुणो विहं / / 9 / / भारहं चेव सव्वंपि, नियदुचरियं जहट्ठियं / आलोएता निंदित्ता, गरहित्ता पायच्छित्तं चरित्तुणं // 20 // निद्दहेमिपावयं कम्मं, अतिसंसारदुक्खयं / अभुठित्तातवं घोरं, धीरं वीरपरक्कम // 11 // अचंतकडयड कलु, दुक्खरं दुरणुचरं / उग्गगायरं जिणाभिहियं, सयलकल्लाणकारणं ||12|| पायच्छित्तनिमित्तेणं, पाणसंथारकारयं / आयरेण तवंचरिमो, जेणुटभेसोक्खई तणुं ||13|| कसाए विहलीकट्टुं, इंदिए पंचनिग्गहं। मणोवइकायदंडाणं, निग्गहं धणियमारंभ / / 14 / / आसवदारे नेरुभित्ता, चत्तमयमच्छरअमपरिसो॥ गयरागदोसमोहोहं, निस्संगो निपरिग्गहो ||15|| निम्ममो निरहंकारं, सरीरअचंतनिप्पिहो। महव्वयाई पालेमि, निरइयाराइ निच्छिओ ||16|| हठ्ठीहा अहन्नोहं, पावोपावमती अहं / / पाविठ्ठो पावकम्मोणं, वाहमोहमायारो ||17|| अहं कुसीलोठ्ठचरित्ती, मिल्लसूणोवमो अहं॥ चिलातो निक्किवो पावी, कूरकम्माहं निग्घिणो ||18|| इणमो दुल्लहं लमिऊ, सामन्नं नाणदंसणं // चारित्तं वा विराहित्ता, अणालोइयनिंदिय||१९|| गरहियअकयपच्छित्तो, वावजंतो जई अहं।। ता निच्छयं अणुत्तारे, घोरे संसारसायरे // 20 // निव्वुडोभवकोडिहिं, समुत्तारं ताण वा पुणो॥ जरा जाव ण पीडेइ, बाही जाव न केइ मे ||2|| जाविंदिया ण हाइंति, ताव धम्म चरित्तु हं।। निद्दहमपरेण, पावाइं निंदिउं गरहिउँ चिरं // 22|| पायच्छित्तं चरित्ताणं, निक्कलंको भवामि हं। निकलुसनिक्कलंकाणं, सुद्धभावाण गोयमा ! ||23|| वन्नो नठं जयं गहिया, सुहराम विपरिवलित्तुणं / कलिकलुसकम्ममलमुकं, जइणो सिज्झिज्जतक्खणं ||24|| ताव यं देवलोगम्मि, निबुओ एसयंपहे। देवदुंदुहिनिग्घोसे, अच्छरासयसंकुले ||25|| तओ चुया इहागंतुं, सुकुलुप्पत्तिं लमित्तुणं / निव्विन्नकामभोगाय, तवं काउं मया पुणो // 26 / / अणुत्तरविमाणेसुं, निस्विसिउणे हमागया। हवंति धम्मतित्थयरा, सयलतेलोकबंधवा / / 7 / / एस गोयम ! विन्नेए, सुपसत्थे पए भावालोयणं / नाम अक्खयंसिवसोक्खदायगो // 28 // तिबेमि / / (3) आलोचनाया मूलगुणोत्तरगुणेन भेदाः। आलोचनाया मूलगुणोत्तरगुणभेदेन भेदा यथा ओघ० // आलोयणा दुविहा, मूलगुणे चेव उत्तरगुणे य। एकेक्का चउकन्ना, दुवग्गसिद्धावसाणाय॥१शा आलोचना च द्विविधा मूलगुणालोचना।उत्तरगुणालोचना चेति / साच द्विविधाप्येकैकमूलगुणालोचनाउत्तरगुणालोचना च (चउकण्णदुवम्गत्ति) द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति / एक आचार्यः द्वितीयश्वालोचकः साधुरेवं साधुवर्गे चतुष्कर्णा भवति साध्वीवर्गेऽपि चतुष्कर्णा भवति। एका प्रवर्तिनी द्वितीया तस्या एव या आलोचयतीति साध्वी एवं साध्वीवर्गे चतुष्कर्णा भवति / द्वयोश्च साधुसाध्वी वर्गयोर्मिलितयोरष्टकर्णा भवतीति। कथमात्मद्वितीयः प्रवर्तिनीचात्मद्वितीया आलोचयति यदा तदाऽष्टकर्णा भवति / सामान्यसाध्वी वा यद्यालोचयति तदाष्टकर्णाश्चति अथवा।। छक्कण्णा होजा, यदा बुडो आयरिओ हवइ / तदा एगागिस्सवि, साहुणीदुगं आलोएइ। एवं छकण्णा हवइ, सव्वहा साहुणी उ अन्ज / विइयाए आलोयव्वं, न तु एगागिणी एत्ति॥ एवं तावदुत्सर्गतः आचार्य आलोचयति शल्यं तदभावे सवदेशेषु निरूपयित्वा आलोचयितव्यं एवं तावत् यावत् सिद्धानामप्यालोचते साधूनामभावे ततश्चैवं सिद्धावसाना आलोचना दातव्येति / / तथाच वृहत्कल्पे राहस्यिकी पर्षदमधिकृत्याह।वृoll सल्लुद्धरणे समणस्स, चाउकण्णा रहसिया परिसा। अजाणं चाउकण्णा, छक्कन्ना अट्ठकन्ना वा / / द्विविधं शल्यं द्रव्यशल्यं भावशल्यं च द्रव्यशल्य कंटकादिभावशल्यं मायानिदानमिथ्यात्वादि अथवा भावशल्यं मूलो-त्तरगुणातिचारस्ततःश्रमणस्य भावश्ल्योद्धरणे आचार्यसमीपे आलोचयत इय॑थः / राहस्यिकी पर्षद् भवति। कथं भूतेत्यत आह / चतुष्कर्णा द्वावाचार्यस्य द्वौ साधोरिति च त्वारः कण्र्णा यत्र सा तथा / आचार्याणां चतुष्कर्णा षट्कर्णा वा तत्र यदा निर्ग थी निर्ग थ्याः पुरतः आलोचयति तदा चतुष्कर्णा / यथा निग्रंथस्य निर्गथपा आलोचयतः यदा च द्वितीयस्थविरगुरुसमीपे आलोचयति सद्वितीया भिक्षुकी तदाषट्कर्णा। स द्वितीय-तरुणगुरुसमीपे सद्वितीयाया सभिक्षुक्या आलोचयन्त्या अष्टकर्णा तत्र प्रथमतः सयतस्य चतुष्कर्णा भावयति। आलोयणं पउंजइ, गारवपरिवञ्जितो गुरुसगासे। एगंतमणावाए, एगो एगस्स निस्साए॥ एकांते अनायाते एकोऽद्वितीय एकस्याद्वितीयस्याऽचार्य