________________ आलोयणा 429 अमिधानराजेन्द्रः भाग 2 आलोयणा (12) आलोचनासमयवर्णनम्। (13) कस्य समीपे आलोचना कर्तव्या। (14) गीतार्थमवाप्य शल्लयानुद्धरणादौ दोषगुणादिकं भावयता यद्विधेयत्वम्। (15) मरणाभिमुखेनाप्यालोचना करणीयात्र ब्राह्मणदृष्टान्तः। (16) अदत्तालोचने व्याधदृष्टान्तभावना। (17) स्वगणपरगणवासिकानां समीपे आलोचना। (28) आलोचनाया ष्टौ अस्थानकाः दशस्थानकाच ! (19) सामुदानिकाऽतिचारालोचना। (20) आलोचयित्रा एतानि वर्जनीयानि / (21) सम्यगालोचनादाने कि लिंङ्गम्। (22) कृतानां कर्मणां क्रमत आलोचना। (23) आलोचनायां दत्तायां न विरतिभंगः सदृष्टान्तः / (24) आलोचनायामकृतायां मृत्वाऽनाराधको भवति। (25) आलोचनायाः कलम्।। (1) आलोचनाया व्युत्पत्तिरर्थस्स्वरूपं च॥ आ अभिविधिना सकलदोषाणां लोचना गुरुपुरतः प्रकाशना आलोचना भ. श०१७ ऊ३॥ आसामस्त्येन स्वगताऽकरणीयस्य वागादियोगत्रयेण गुरोः पुरो भावशुद्ध्या प्रकटनमालोचना ध, अधि०२ गुरुभ्यो निजदोषकथने, ध. अधि.२॥ आमादायां लोचूदर्शने आलोचना नाम आलोचना प्रकटना ऋजुभावनेति / / पं. चू. // आलोचनमालोचना मर्यादयाऽलोचनं दर्शनमाचार्यादरा-लोचनेत्यभिधीयते। ओघ // आलोयणा णाम जहा अप्पणोजाणति तहा परस्सपागडं करे।। नि. चू, उ. 20 // आ अपराधमर्यादया लोचनं दर्शनभाचार्यादेः पुरत इत्यालोचना ध० अधि०३। गुरोः स्वचरितप्रकाशनमात्मके, प्रायश्चित्तभेदे, / / पंचा. वृ. 16 "व्यवहारो आलोयणा सोही पच्छित्तमेव एगट्ठा'' व्यवहार आलोचना शोधिः प्रायश्चित्तमित्येकार्थः // व्य, ऊ 2 आलोचनाया एकार्थिकानि प्रतिपादयन्नाह॥ आलोयणा वियडणा, सोही सब्भावदायणा चेव। निंदागरहविउड्डा, सल्लुद्धरणेय एगट्ठा ||13|| आलोचना विकटना शुद्धिः सद्भावदापना जिंदणगरहण विउट्ठण सल्लुद्धरणं चेति एकार्थिकानि इति।। ओघ०।। आलोचना प्रयोजनतो हस्तशताहिर्गमनादौ गुरोर्विकटना। आव० / / स्था, ठा०४॥ जे मिक्क्खू मासियं परिहारहाणं पडिसेवित्ता आलोएमाव्य. उ.१॥ आलोचयेत् लोचूदर्शने चुरादित्वाणिच् आङमादायाम् आ मर्यादया (जहा बालोजपंतो) इत्यादि रूपया आलोचयेत् यथात्मनस्तया गुरोः प्रकटीकुर्यात् // व्य. उ.१। अथालोचनाशब्दार्थमाह॥ आलोयणं अकिब, अभिविहिणा दंसणं तिलिंगेहिं। वइमादिएहिं सम्म, गुरुणो आलोयणेया || व्याख्या। आलोचनमालोचना ज्ञेयेतियोगः / आलोचनमेव किमित्याह / अकृत्ये अकरणीयविषये स्वगतस्याकृत्यस्येत्य-छः / अभिविधिना सामस्त्येनेत्याडर्थः दर्शनं प्रकाशनमिति लोधातोः कारितां तस्यार्थ इतिशब्दोऽग्रे योक्ष्यते / कथमकृत्यद निमित्याह / लिंग: परोक्षाकृत्यगमकै र्हेतुभिर्वागादिभि-वचनकायविकारविशषैः / सम्यक्भावशुध्या कस्य तदर्शन-मित्याह / गुरोरालोचनाचार्यस्येति / एषा आलोचना प्रकरणा-द्विज्ञेया ज्ञातव्या तच्छब्दज्ञानार्थिभिरिति गाथार्थः / / पंचा. वृ. 15 आलोचनास्वरूपं व्यवहारकल्पे यथा। "आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्व कार्यसमाप्तेरूद्ध वा यदिवा पूर्वमपि पश्चादपि गुरोः पुरतो वचसाप्रकटीकरण / / 3 / / व्य०१ऊ / / (2) द्रव्यादिनिक्षेप आलोचनायाः॥ आलोचनानिक्षेपश्चतुर्धा तथाच महानिशीथे अ०७।। तंजहा नामालोयणं ठवणालोयणं दव्वालोयणं भावा. लोयणं एते चउरो वि पए अणे गहा वि (8) उघोइजंति तत्थ ताव समासेणं णामालोयणं नाममेतेणंठवणालोयणं पोत्थयाइसुमालिहियं दव्वालोयणं नाम जं आलोएताणं असढभावत्ताए जहोवइट्ठ पायच्छित्तंनाणूचिट्टे एते तओविपए एगंतेणं गोयमा! अपसत्थे जे यणं से चउत्थपए मावालोयणं नाम तेणं तु गोयमा! आलो-एत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणु चरित्ताणं जाव णं आयहियष्ठाए संपज्जित्ताणं संकजुत्तमढे आराहेशा से भवयं कयरेणं से चउत्थे यएगोयमा! भावालोयणं से भयवं ! भावालोयणं जेणं भिक्खू परिसे संवेगग्गगए सीलतवदाणभावण चउक्खंधसुसमण धम्ममाराहणाकंतरसिए मयभयगारवादीहिं अचंत-विप्पमुके सच्चभावनाभावंतरेहिं नीसल्ले आलोइत्ताणं विसोहिए य पडिगाहित्ताणं तहत्ति समणुष्ठिया सव्वुत्तमं संजमकिरियमणुपालिज्जा / / तं जहा॥ कयाइं पावाई, इमाई जेहिं अट्ठाणवज्जए। तेसिं तित्थयरवयणेहि, सुद्धी अम्हाणकीरउ ||1|| परिनिव्वाणं तयं कम्म, घोरं संसारदुक्खदं। मणोव्वयकायकिरियाहिं, सीलभारं घरेमि हं।।।। जह जाणइ सव्वन्नू, केवली तित्थंकरे। आयरिए चरित्तष्ठे, उवज्झाए यसुसाहुणो / 3 / / जह पंचलोयपाले,य सताधम्मे य जाणए। तहालोएमिहं, सव्वं तिलमित्तं पिन निन्हवं शा तत्थ जंपायच्छित्तं, गिरिवरगुरुयं पि आवए। तमणुचरेमि हं.सुद्धी जह पांव विलिजए 11411