________________ आलोएमाण 428 अमिधानराजेन्द्रः भाग 2 आलोयणा क्रांतः / / भ. श०२ उ०१। आलोचनाप्रदानपूर्व प्रदत्तमिथ्या दुष्कृते, (आलोइयपडिकंता ठावयति तओगणे) वृ.।। आलोएमाण-त्रि. (आलोकयत्) पश्यति आचा.अ.५॥ आलोएयव्व-त्रि (आलोचितव्य) प्रकाशनीये, पंचा वृ. 15 निवेदनीये अपराधादौ, च० // पंचा. वृ०१८॥ आलोय-पुं. (आलोक) आलोक्यतेऽनेन आ लुक् लोक वा करणे घञ् प्रकाशे। दश उ०२।। आव०॥ (आलोओ उज्जोओ दित्तीभासापहा पयासो य) प्रा. को० // ज्ञा० 10 अ आलोकस्याने गवाक्षादौ, च वाच / / णो गाहावइकुलस्स, आलोयं वा थिग्गलं वा संधिवा दगभवणं वाहाओपगन्मिय अंगुलियाए वा उहि सिय उद्दिसिव उण्णमिय उन्नमिय२णिज्झाएज्जा।। आलोकस्यानं गवाक्षादिकम् आचा, अ.१ उ.५ आलोय थिग्गलं दारं आलोक निर्वृहकादिरूपं दश अ०५॥ आलोक्यत इत्यालोकः लोके, तथा चावश्यके लोकपर्यायशब्दानधिकृत्य (आलोक्कइपलोक्कइ संलोक्कईय एकट्ठा) आ. म.आचारांगे (लोयालोयपवंचाओ पमुचति) आलोक्यत इत्यालोकः कर्मणिधालोके चतुर्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपंचः पर्याप्तापर्याप्तकसुभगादिद्वन्द्वविकल्पस्तद्यथा। नारको नारकत्वेनालोक्यते एकेन्द्रियादिरेकेन्द्रियादित्वेनैवं पर्याप्ता-पर्याप्तकाद्यपि वाच्यम् / तदेवं भूतात्प्रपंचान्मुच्यते / चर्तुशजीवस्थानान्यतरव्यपदेशार्हो न भवति इति यावत् / / आचा० / / दृष्टिविषये क्षेत्रादौ॥ज्ञा. अ.१॥ दृष्टिविषये॥औप० / / आलोकनमालोकः भावे घञ् दर्शन, / आव / / ज्ञा० अ०२॥ (आलोए समणस्स भगवओ महावीरस्स पणामं करेइ) आलोके दर्शनमात्रे, // कल्प० / / आलोकनमालोकः मर्याद-याऽभिविधिना वालोचनम् निरीक्षणे, (पिक्खणनिरिक्खणावि य आलोयपलोयणेगट्ठा) ओघ / / आलोयग-त्रि०(आलोचक) आ-लुच्-णिच्-एवुल् आलोचना कारके, / / वाच / / आलोचनाया योग्या आलोचका आलो-चनाशब्दे। व्य उ०१।। आलोचयल-त्रि०(आलोकचल) आलोकनमालोकस्त-स्मिन्नालोके चलमालोकचलं दर्शनलालसे, आलोअचलं चक्म णुव्वतंदुक्करं थिर काउं। आव टी० // आलोयण न० (आलोकन) आ.लुक लोक वा भावेल्युटदर्शने, |आचा० ३ऊ५ दश अ०४॥ ततस्तदालोकनतत्पराणाम्। भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते॥ कुमार.! "व्रजति हि सफलत्वं वल्लभालोकनेन,, माघः।। वाच।। निरीक्षणे, आव०॥ निरूपणे, // ओघ० // प्रकाशके, प्रश्न द्वा० सं०॥ आलोचन-न आ-लुच् णिच् भावे ल्युट् विशेषधर्मादिना विवेचने नैया० / वाच // विचारणे, (पुवामेव आलोएडा) आलोच-येद्विचारयेत्।। आचा० अ०३ऊ.५आलोचयेद्दत्तावधानो भवेदित्यर्थः / आचा. श्रु.२ अ०१ उ. 6 // सामान्यवस्तु ग्राहि-ज्ञानविशेषे, च सामान्यवस्तुग्राहिज्ञानमालोचनम् / तद्वक्त-व्यताऽर्थावग्रहवक्तव्यताऽवसरेऽवग्रहशब्दे / / आङ्मादायां लोचूदर्शने अर्यादयाऽलोचनं दर्शनमालोचनम् // नि० चू, उ०२०॥ निवेदने, उपदर्शने, चआलोयणदायणं च दाऊणं आलोचनं तथा गृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनञ्च प्रश्न सं० द्वा० 1 / आलोएहिगुरूभ्यो निवेदयेति॥ उपा० अ०३॥ स्था, ठा०३॥ आलोइत्तए आलोचयितुं गुरवे अपराधान्निवेदयितुम् / / स्था०२ ठा० / / आलोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् // 10 // आङमर्यादायाम् सा च मर्यादा इयं। जह बालो जंपतो कज्जमकजं च उञ्जय भणइ। तंतह आलोइजा, मायामयविप्पमुक्को उ॥ अनया / मर्यादया लोचदर्शने चुरादित्वाणिच् लोचनं लोचना प्रकटीकरणं आलोचना गुरोः पुरतो वचसा प्रकाशनमिति भावः / यत्प्रायश्चित्तमालोचनमात्रेण शुद्ध्यति तदाऽऽलोचनार्हतया कारणे कार्योपचारालोचनम्। प्रायश्चित्तभेदे।। प्रव० // द्वा० 98 / / व्य. उ.१॥ अस्याशेषवक्तव्यताऽऽलोचनाशब्दे आलोचनार्हशब्दे च / / सामाचारीभेदे च तच पिंडादिनिवेदनं, // ग. अधि२॥ लोचनपर्यन्ते, अव्य.। "आलोचनान्तं श्रवणं वितत्य" रघुः / वाच // आलोयणमायण-न. (आलोकनभाजन) प्रकाशमुखे भाजने / / प्रश्न सं०१ द्वा० // अह कोई न इच्छेला, तओ मुजेज एकओ। आलोयभायणे साहू, जयं अयरिसाडियं / / आलोकभाजनं मक्षिकाद्यपाहोय प्रकाशप्रधाने भाजने इत्यर्थः / / दश० अ५ उ. आलोयणा-स्त्री. (आलोचना) आङ्मादायाम् सा च मर्यादा इयम्॥ जह बालो जंपतो, कन्डमकजं च उजुयं भणइ। तंतह आलोइया, मायामयविप्पमुक्को उ॥ अनया मर्यादया लोचूदर्शने चुरादित्वाण्णिच लोचनालोचनं प्रकटीकरणम् आलोचना गुरोः पुरतो वचसा प्रकाशनम् प्रवद्वा० 98 / व्य उ. 10 / / जीतः // विषयाः (9) आलोचनाया व्युत्पत्तिरर्थः स्वरूपंच। (2) द्रव्यादिनिक्षेप आलोचनायाः। (3) आलोचनाया मूलगुणोत्तरगुणेन भेदाः। (4) विहारादिभेदेनालोचना त्रिविधा तद्भेदाश्च। (4) शल्योद्धरणार्थमालोचनकरणविधिः। आलोचनीये विषये यथाक्रममालोचनाप्रकारः / आलोचनायां शिष्याचार्य्यपरीक्षणे आवश्यका दिद्वा-राणि / (e) वा लोचना गृहीतव्या तानि स्थानानि। (9) द्रव्यादिचतुर्विधमालोचनीयम्। (10) अपराधालोचनायां प्रशस्ताऽप्रशस्तद्रव्यादयः / (11) यथाभूतेषु द्रव्यादिष्वालोचना तादृशानां प्रतिपादनम् /