________________ आलेवण 427 अभिधानराजेन्द्रः भाग 2 आलोइयपडिकंत आलेवणेण पउणइ, जो उवणो मखणेण किं तत्थ। होहिइ वणो वमासे, आलेवो दिजई समणं // नायमेकान्तो यदवश्यं व्रणेम्रक्षणमालेपनंचभवति। किन्तु कुत्रचिदेकतरं कुत्राऽप्युभयं ततो यः किल व्रण आलेपेन प्रगुणीभवति तत्र किं म्रक्षणेन कार्य किंचिदित्यर्थः / यद्वा / मावे व्रणो भविष्यतीति कृत्या प्रथममेवालेपः शमनमौषधं दीयते किंच।। चाउरे उकजे करित्ति, जह लाभकज्जपडिवाडी। अणुपुट्विसंतविभवे, जुज्जइ न उसव्वजाईसु॥ अत्यातुरे आगाढे कार्ये यथा लाभं आलापो मूक्षणं वा यः प्रथमं लभ्यते तेनैव चिकित्सांकुर्वन्ति। कुत्र नाम परिपाटिःक्रमो विद्यते इदमेव व्यनक्ति यः स द्विभावा विद्यमानविकृति सूत्रचिकित्सायां क्रियमाणायामानुपूर्वी चिकित्साशास्त्रेण भणिता परिपाटियुज्यते घटतेनपुनः सर्वजातिषु अतः किमत्र क्रमनिरीक्षणेनेति। सुत्तमि कड्डियंमि, आलेवउवत्ति चउलहू हुंति॥ आणाइणाइदोसा, विणा इमेहिं तुठाणेहिं। सूत्रार्थकथनेन सूत्रे आकृष्ट सति नियुक्तिविस्तर उच्यते / यथा लेपं | रात्रौ स्थापयति। तदा चतुर्लघु, आज्ञादयश्च दोषाः विराधना च अमीभिः स्थानैर्भवति॥ निद्धे दवे पणीए, आवजणपाणतव्खणखरणा। आयंके विविज्जा, सो मासलहुगाय॥ सिग्धे द्रवे प्रणीते आलेपे स्थापिते प्राणिनामायततत्क्षणक्षरणं तस्य द्रवादेः स्यन्दनं भवति / अत्र दोषभावना प्राग्वत् / / आतंके च रोगे विपर्यासेन क्रियाकरणे वक्ष्यमाणं प्रायश्चित्तं मासेति // आगाढानागाढकारणमन्तरेण पदे परिवासयत्ति / ततः प्राशुकादौ स्थाप्यमाने चतुर्लघु। अप्राशुकादौ चतुर्गुरु। इदमेव व्याचष्टे / / तिच्चिय संचयदोसा, तयावि से लालछिवणलिहणं वा। अंवीभूयं विइए, उज्झमणुज्झंति जे दोसा॥ तएवं संचयादयो दोषा मन्तव्याः॥ त्वग्विषः सर्पः स्पृशेत् लालाविषो वा जिव्हया वा लेहनं कुर्यात्। द्वितीये च दिने अम्लीभूतं तदुप्स्यते। अनुज्झतो वा ये दोषास्तान् प्राप्तान् यत एते दोषा-स्ततः / / दिवसे 2 गहणं, पिट्ठमपिटे य होय जयणाए। आगाढे निक्खिवणं, अपिट्ठ पिटे य जयणाए।। यदा ग्लानार्थमालेपो न प्रयोजनं भवति तदा दिवसे 2 ग्रहणं विधेयं / तत्र प्रथमं पिष्टस्य पश्चादपि पिष्टस्यापि यतनया कर्तव्यं भवति। / आगाढे च ग्लानत्वे आलेपस्य निक्षेपणं परिवासनमपि कुर्यात्।। तदप्यपिष्टस्य पिष्टस्य वा यतनया कर्तव्यम्। अथाऽऽतंकाव्यभ्यासं व्याख्याति / / आगाढे अणागाद, अणागाढे वा वि कुणइ आगाढं। एव तु विवज्जासं, कुणइ ववाए कफतिगिच्छं। आगाढे ग्लानत्वे अनागाढां क्रियां करोति चतुर्लघु। अनागाढे वा आगाढं करोति चतुर्लघु यद्वा वाते चिकित्सनीये कफचिकित्सां करोति / एष विपर्यासो मंतव्यः। अथ सेसे लहुगायत्ति पदं व्याचष्ट। अगिलाणो खलु सेसो, दवाई ति विह आवइ जढो वा। पच्छित्ते मग्गणया, परिवासित्तं तस्सिमा तस्स॥ शेषो नाम य आगाढोऽनागाढो वा ग्लानो न भवति यो वा द्रव्यक्षेत्रकालापद्भेदात् त्रिविधया आपदा जडो मुक्तः स शेष उच्यते तस्य परिवासयत इयं प्रायश्चित्तमार्गणा। फासुगमफासुगेवा, अचित्तचित्ते परित्तणं तेवा। असिणे हसिणे हसए, अणाहारा हारलहुगुरुगा। प्राशुकं स्थापयति चर्तुलघु / अप्राशुकं स्थापयति चर्तुगुरु अचित्ते स्थाप्यमाने चर्तुलघुसचित्ते चतुर्गुरु परित्ते चतुर्लघुअनन्तेचतुर्गुरु नेहेगते सेहावगाढे चतुर्गुरु अनाहारे चतुर्लघु आहारे चतुर्गुरु।।। आलिप्यते अनेनत्यालेपनं आलेपनसाधने द्रव्ये, आलेवो तिविधो वेदनप्रशमकारी पाककारी व्रणादिणीहरणकारी। नि. चू. उ. 3 / / आलेवणजाय न. (आलेपनजात) आलेपनप्रकारे, (आले-वणजाएणं आलिंपेज्ज वा वितिपेज वा) नि. चू, उ०३।। आलेह-पुं(आलेख) आ-लिख-घञ् सम्यक्लेखने, आधारे, घञ् लेखपत्रे, च / वाच // चित्रे, // आ. म. प्र.॥ आलेक्ख-त्रि. (आलेख्य) आ-लिख्- ण्यत्-चित्रादौ लेख्यदेवादिप्रतिबिम्बे, विधातुमालेख्यमशवंतः / माघः / इति संरंभिणो वाणीबलस्यालेख्यदेवताः। माघः अहो रूपमालेख्यस्य शकु. लेखनीयेत्रि आधारे ण्यत् चित्रे ॥वाच // आलोइऊण-अव्य. (आलोक्य) विमृश्येत्यर्थे (आलोइऊणा एवं) आलोच्य विमृश्येति // पंचा. वृ.१४ वृ.३ आलोइय-त्रि(आलोकित) आ-लोक् -त. दृष्ट / / वाच // (आलोइयं इंगियमेव नचा) आलोकितं निरीक्षितमिति / दश अ० 9 उ. 3 // आलोइयपाणभोयणभोई से णिग्गंथे) आलोकितं प्रत्युपेक्षितमशनादिभोक्तव्यं तदकरणे दोषसंभवात्।आचा० अ०७ उ०२॥ आलोचित-त्रि (आ-लुचु.णिच-त) आलोचनाविषयीभूते विशेषदर्शनादिना कृतालोचने, (आलोचितमिन्द्रियेणेति) सां को इति कर्तव्यतयावधारितेचावाचा निवेदितेभि. श०२ ऊ१॥ (आलोइयंमि आराहणाअणालोइए भयणा) आलोचिते गुरोरपराधजालें निवेदिते,॥ आव०॥ आलोचनावति, च // भ० 1 श०७ उ०२॥ आलोइयणिंदिय-त्रि. (आलोचितनिन्दित) सम्यक् कृता लोचननिन्दाविधौ, // कयपावो विमणुस्सो, आलोइयनिंदियगुरु सगासे। होइ अइरेगलहुओ, हरियमराव भारवहो / / आलोइयनिंदिओत्ति आलोचितनिन्दितः सम्यक् कृतालोचननिन्दाविधिरित्यर्थः / ध, अधि०२।। आलोइयपडिकं त-त्रि. (आलोचितप्रतिक्रान्त) आलोचितं गुरूणां निवेदितं यद तिचारजातं तत् प्रतिक्रान्तमकरणविषयी कृतं येनासावालोचितप्रतिक्रान्तः तास्मिन् आलोचित्तश्चासावा लोचनादानात्प्रतिक्रान्तश्च मिथ्या दुष्कृतदानादालोचितप्रति