________________ आलुंचण 426 अभिधानराजेन्द्रः भाग 2 आलेवण रिसछिवछिहालुंखालिहा०८१ // इति प्राक्रतसूत्रेण्ण स्पृशे-रालुंखादेशः एतो एगतरेणं पक्खेत्ताणाहिणो दोसा ||21|| चउकामयण आलुंखइ प्राoll चउभंगो त्तत्तिउद्देसएजावणेवुत्ताइहंपि सचेव। गाहा। ततुप्पतित्तं आलुंचण न. (आलुचन) आ.लुचि ल्पुट्उत्पाटने, केशा-देर्बन्धराहित्ये, दुक्खं अभिभूतो वेयणा एत्तिटवाए / अद्धाणे अय्वहितो तं च॥ वाच / / ग्रहणे, / / आव / / दुक्खहिया सते सम्मं // 217|| अव्वोच्छित्तिणिमित्तं जीयट्ठाए आलुंटण-न. (आलूठन) आ लुटि ल्युट्वलादपहरणे, वाच०।। समाहिहेउं वा। एतेहि कारणेहिं जयणा आलिंपणं कुज्जा / / 18 / / पूर्ववत् गोमय गहणा इमा विधी गाहा / अभिणववोसहासत्ति आलुंप-त्रि (आलुम्ब) आसमंताल्लुंपतीत्यालुपः धनापहारके, आलुपे इतरे उवयोगं काउगहणं तु माहिसअसत्तीगव्वं अण्णातवच्छं व सहसाकारे / स हि लोभाभिभतान्तः करणोऽपगतकर्तव्याकर्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिकामुष्मिकविपाककारिणीनिलाञ्छ विसघाता।।२१९|| वोसिरियमोत्तं घेत्तव्वं तं वहुणंत्तस्सासविइयरं नगलकर्तनचौर्यादिकाःक्रिया करोति॥ आचाअ०२ उ० 10 // (आलुपह चिरकाल वोसिरियं तं पिउवकरे तु गहणं दिणसंसत्तं पिमादिसं घेत्तव्वं मोहिसासतिगव्वं तं पिअणायवेत्तियं छायायामित्य-र्थः। विलुपह) आलुपंतवस्त्रादिकं विलुपत् सर्वस्वापहारेण।। तं असुसितं विसघाती भवति आयवत्थं पुण सुसियरं आलुग(य)-पुंआलुक आ० लाति पृथ्वी कासरोग वा आला. मित् डु सण्णगुणकारी सुत्तं जे भिक्खू दिया आलिंवणजायं पडिग्गाहेत्ता संज्ञायां कन, शेषनागे, कासालौ, च आलु० स्वार्थे कन् कन्दभेदे, न. दिया कार्यसि वणं आलिंपेज वा विलिंपेज वा आलिंपतं वा वाचा / / (तरुणगएलालुयत्ति वा) आलुकं कन्दविशेष- तचानेकप्रकार मिति विशेषपरिग्रहार्थ एलालुकमित्युक्तम् / आणु० अ०१॥ विलिंपतं वा साइजह // 43|| जे भिक्खू दिया आलिंपणजायं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिं पेज वा विलिंपेज वा साधारणशरीरबादर-वनस्पतिकायिकानधिकृत्त्य (साहारणसरीरा आलिंपंतं वा विलिंपंतं वा साइजइ |43|| जे भिक्खू दिया अणोगहाते पकित्तिया आलुएमूलए चेव सिंगवरे तहेव य) उत्त० अ०३६ // आलिंपणजायं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलि पेज वा भ. श०७ ऊ०२।। प्रज्ञा० पद.१०।। जी.प्र.१॥ विलिंपेज वा आलिंपंतं विलिंपतं वा साइजहाजे भिक्खू आलूण-त्रिलूक्त (आलून) ईषच्छिन्ने, सम्यकछिन्ने, चतेनामरवधूहस्तैः रतिं आलेवणजायं पडिग्गाहेत्ता दिया कायं सि वणं आलिं पेज सदयालूनपल्लवाः कुमार, | वाचा विशीर्णे, // आ०म० // वा विलिंपेज वा आलिपंतं वा विलिपंतं वा साइजइ ||1|| जे आलेलुयं-अव्य (आलेष्टुम्) आश्लेषं कर्तुमित्यर्थे, स्वार्थेकश्च वा इति भिक्खू रत्तिं आलेवणजायं पडिग्गाहित्ता रत्ति कायंसि वणं प्राकृतसूत्रेण स्वार्थे कः ||प्राoli आलिपेज वा विलिपेज्ज वा आलिपंतं वा विलिपंतं वा साइजइ आलेप-पुं. (आलेप) आ-लिप्घञ्-उपलेपे, आलिम्पने, च आलिप्यते ||6|| आलेवण जातं आलेवणप्प गारा॥ गाहा।। कर्मणि ल्युट् आलिप्यमाने, च // वाचा दियरातो लेवेणं, चउकभयणाउ जाव णेवुत्ता। आलेवण-न० (आलेपन) आ-लिप्ल्यु ट् उपलेपे, आलिम्पने, च वाच॥ / एतो एगतरेणं, मखेत्ताणादिणादोसा नि, चू,ऊ.१२ सकृल्लेपने, नि. चू, उ०१२ ईषल्लेपने, वृता। दिवागृहीतगोमयै रात्री पर्युषितेनालेपनजातेनालेपननिषेधो / वृहत्कल्पे॥ व्रणाखालेपननिषेधो // णो कप्पइ निग्गंथाणं वा निग्गंथीणं वा पारि यसिएणं नि.चू॥ आलेवणजाएणं आलिपित्तए वा विलिपित्तए वानन्नत्थ आगाढेहिं जे भिक्खू दिया गोमयं पडिग्गहेत्ता / दिया कायंसि वणं रोगायंकेहिं॥ आलिंपेज वा विलिंपेज्ज वा आलिंपतं वा विलिपंतं वा साइजइ एवं म्रक्षणसूत्रमप्युचारणीयं / व्याख्यातः कल्पते निर्ग्रन्थानां वा 2 ||35|| जे भिक्खू दिया गोमयं पडिग्गहेत्ता रत्तिं कार्य सि वणं परिवासिते नालेपनजातेनालेपयितुंवा ईषल्लेपयितुं विलेपयितुं विशेषेण आलिंपेज वा विलिंपेज्ज वा आलिंपतं वा विलिपंतं वा साइजइ लेपयितुं नान्यत्र आगाढेभ्यो रोगातंकेभ्य इति सूत्रार्थः / / ||zoli जे भिक्खू रत्तिं गोमयं पडिग्गहेत्ता दिया कायंसि वणं आलिंपेज वा विलिंपेज्जा वा आलिंपंतं वा साइजइ 1141|| जे अथ भाष्यं / / भिक्खू रत्तिं गोमयं पडिग्गहेत्ता रत्तिं कायंसि वणं आलिंपेज वा मखेऊणं लिप्पइ, एस कमो होइ वणतिगिच्छाए। विलिंपेज वा आलिंपंतं वा विलिंपंतं वा साइज्जइ ||4|| जइ तेण तप्पमाणं, माकुण किरियं सरीरस्स। चउक्कभंगसुत्तं उच्चारेयव्वं / कायःशरीरं व्रणः क्षतं तेण गोमयेण परः प्राह॥ ननु व्रणचिकित्सायांपूर्वव्रणो मृक्षित्वा ततः पिडी आदानेन आलिंपइ सकृत् विलिंपइ अनेकशो ऽपरिवासिते मासलहुं / आलिप्यते एष क्रमस्ततः प्रथमं मृक्षणसूत्रमुक्त्वा पश्चादालेपनसूत्रं परिवासिते चउभंगे चउलहुं तवकालदिसिट्टा आणदिया। भणितुमुचितमिति भावः / यदि चैतत्तव न प्रमाणं ततोमा शरीरस्य दोसा। गाहा। दियएतो गोमत्तेणं चउक्कभयणा तु जाव णेवुत्ता। क्रियामकार्षीरिति सूरिराह।