________________ आलिंगपुक्खर 425 अभिधानराजेन्द्रः भाग 2 आलुख राजान्तः पुर्यः शेरते. जी. प्र०१ आलिंगपुक्खर-न. (आलिंगपुष्कर) मुरजमुखे, भ. श०२ उ०८ मुरजमुखपुटे, च भ. श०६ उ०७ जं.। आ. म. प्र. 1 अ : राज.! आलिंपत-त्रि. (आलिंपत्) आलेपं कुर्वति (आलिंपतं वा विलिंपतं वा साइजइ) नि. चू.उ०३ आलिंपावंत-त्रि. (आलेपयत्) आलेपं कारयति (अण्णयरेण वा आलेवणजाएणं आलिंपावंतं वा) नि, चू उ०१७ आलिधरग-न. (आलिगृहक) आलिवनस्पतिविशेषस्तन्मयानि गृहकाणि / आलिमये गृहे, राज / आलित्त-त्रि. (आदीप्त) समंततो दीप्ते. "जह आलित्ते गेहे, कोइ पसुत्तं नरंतु बोहेला" आसमन्ततो दीप्ते गृहे, व्य, उ.३ अंत०५ अभि. अ.५ अभिविधिना ज्वलिते, भ. श. 2 उ 1 प्रदीपने, न. कोटिमघरे वसंते आलितमि वि न डज्झई तेणे आदीप्तेऽपिप्रदीपनकऽपि न दह्यते इतिव्य० उ०४ आलिप्त-क्रि आ. लिप क्त कृतालेपने, दत्तादीपने, च वाच / / आलिद्ध-त्रि (आदिग्ध) लग्ने, (अत्थेगइया पुढवीकाइया आलिद्धा) आदिग्धाः शिलायां शिलापुत्रके चलना इति भ. श. 19 उ०३ आश्लिष्ट-त्रि, / आ. श्लिष् क्त आश्लिष्टे, लधौ // 49 / / इति प्राकृतसूत्रेण आश्लिष्ट संयुक्तयोर्यथासंख्यं लध इत्येतौ भवतः प्रा.आलिंगिते संबद्धे (शिखाभिराश्लिष्ट इवाम्भसां निधिः। आश्लिष्टभूमिं रसितारमुचैः) इति माघः वाचा आलिद्धमणालिद्धवंदण-न. (आश्लिष्टानाश्लिष्टवन्दन) सप्त विशे वन्दनकदोषे, तच (आलिद्धमणालिद्धेश्यहरसीसे य होइ चउभंगो) वृ०। अश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरणशिरसो विषये चतुर्भगिका भवति। सा च अहोकायं काय इत्याद्यावर्तकान्ते संभवति। रजोहरणं कराभ्यामाश्लिष्यति शिरश्चेत्येको 1 रजोहरणं श्लिष्यतिन शिर इति द्वितीयः२ शिरःश्लिष्यतिन रजोहरणमिति तृतीयो३न रजोहरणं न शिरः श्लिष्यति 4 इति चतुर्थो भंग इति अत्राऽऽद्योभंगः शुद्धः / शेषभंगत्रये आश्लिष्टदोषदुष्टप्रकृतवंदनमवतरति / प्रव. द्वा०१ध अधिआव / आ. चू.२ अ॥ आलि(ली)वग-त्रि. (आदीपक) आदीपयत्यन्यगृहमग्नि ना। आ. दीप णिच् एवुल परगृहस्य दाहके, गृहादिदीपनक कारिषु प्रश्न द्वा०३ / अग्निदातरि ज्ञा० अ०२ उद्दीपके, च वाचः / / आलि(ली)वण-न. (आदीपन) आ. दीप णिच् ल्युट् तण्डुलादिचूर्णमिश्रितजलेन गृहादौ चित्राकारलेपनभेदे, उद्दीपने, च वाच / / ग्रामादिप्रदीपने (आलीवणेहि य) व्या कुललोकानां मोषणार्थ - ग्रामादिप्रदीपनैः / विपा. अ। आलि(ली)विय-त्रि. (आदीपित) आ. दीप णिच् क्त दत्तादीपने गृहाङ्गनादौ, उद्दीपिते, च वाच॥ आलिसं (सिं)दग-पुं॰ [आलिस(सिन्दक] धान्यविशेषे दशा० (आलिसंदगत्ति) चपलकाः जं. टी. (आलिसदगत्ति) चवलकप्रकाराः चवलका एवान्ये / भ. श०६ उ.७ आलिह-स्पृश् स्पर्श तु. पर सक, अनिट् / स्पृशः फासफंसफरिसछिवछिहालुंखालिहाः / / 8 / / इति प्राकृतसूत्रेण स्पृशतेरालिहादेशः आलिहइ प्रा० // स्पृशति अस्प्राक्षीत् अस्पार्टात् अस्पृक्षत् पस्पर्श / वाच॥ आलिहमाण-त्रि. (आलिखत्) विन्यस्यति, (आलिहमाणे 2 अषुप्पविसइ) आलिखन्२ विन्यस्यन् 2 अनुप्रविशति॥जना आलिहिजमाण–त्रि. (आलिख्यमान) विन्यस्यमाने, (मंडले हिंआलिहिज्जमाणेहिं) जं.॥ आली-स्त्री. (आली) सख्याम् ॥प्राoll आलीठ-त्रि. (आलीढ) आ-लिह-क्त-युद्धासनविशेषे ॥वाचा।। तत्र दक्षिणमुरुमग्रतो मुखं कृत्वा बाममूरं पश्चान्मुखं प्रासारयति / अंतराबद्ध्योरपि पादयोः पंचपदोः ततो वामहस्तेन धनुर्गृहीत्वा दक्षिणहस्तेन प्रत्यंचामाकर्षति तत् आलिढम्।। व्य. उ.१ आoम-अ-. // आ-चू।। उत्त, 1 अनि चू उ११ आलीण-त्रि (आलीन) आ ली कर्तरिक्त आश्लिष्ट, वाच. आलिंगिते, कल्प. सुश्लिष्टे, ज्ञा० अ२ किंचिल्लग्ने, च // जं.।। प्राकृते (आलिङोऽल्ली ||14|1) इति सूत्रेणालियतेः अल्ली इत्यादेशो भवति / अल्लिअइ अल्लीणो |प्रा०ा (अल्लीणयमाणजुत्तस्सवणा) आलीनौ मस्तकभित्तौ किंचिल्लग्नौ नतुटप्परौ प्रमाणयुक्तौ स्वप्रमाणोपेतौ श्रवणौ कणौं येषां ते // जं।। (आलीणे मद्दए विलीणे) आलीनः सर्व-गुणैरालिंगितः / / कल्प० // (आलीणगुणत्तोपरिव्वए) आचा. अ३उ२॥ भावेक्तः संश्लेषे, न तत्र साधु अण दंगे धातुभेदे तस्य धात्वन्तरसंश्लेषकारक त्वात् तथात्वं / वाच॥ आलीणगुत्त-त्रि (आलीनगुप्त) आङ् मर्यादयेन्द्रियरोधादिकया लीन आलीनो गुप्तो मनोवाकायकर्मभिः कूर्मवत्संवृतगात्रः / आलीनश्चासौ गुप्तचालीनगुप्तः / इन्द्रियरोधादियुते मनोवा-कायकर्मभिर्गुप्ते, कूर्मवत्संवृतगात्रे, च आचा० अ०३ऊ२ (आलीणगुत्तोपरिव्वए) आलीनो गुप्तश्व परिव्रजेत् ।।आचाoया आलु-पु. (आलु) आ लाति-ला-मितड ऋउणिच रस्य लः वा पेचके, भेलके, शब्दरता. स्वल्पवारिधानिकायाम् सनाले जलपात्रभेदे, स्त्री. कन्दभेदे राजनि तस्य भेदा नानाविधाः "कंदो बहुविधो लोके आलुशब्देन भण्यते / / कचालुश्चैव घंटालु, पिंडालुश्शर्करादिकम् // काष्ठालुश्चैव माद्यं स्यात् तस्य भेदा अनेकशः" ॥वाच। आचाराङ्गदीपिकायाम्। द्वात्रिंशदनंतकाय वनस्पति जीवान-धिकृत्य (आलू तह पिंडालू बत्तीसं जाणिउं अणंताई) आचा. अ. 1 उ. 3 / / आलू तह पिंडालू हवन्ति एए अणन्तनामेणं ! ध० अ० 2 / आलू इति दीर्घान्तोप्यत्र॥ आलुई-स्त्री. (आलकी) वल्लीभेदे। आचा० अ०१ऊ५॥ प्रव द्वा० 10 / / आलुख-दह-दाहे-भस्मीकरणेच सक भ्वा. फ. अनिट्-दहेरहिऊलुंखौ ||207 / / इति प्राकृत सूत्रेण दहेरालुंखादेशः आलुंखइ डहइ प्रा. आलुख-स्पृश-स्पर्श-तु. पर सक, अनिट् (स्पृशः फासफंसफ