________________ आलयगुण 424 अभिधानराजेन्द्रः भाग२ अलिंगणिया भावेध संश्लेषे, मर्यादायामव्ययी. लयपर्यन्ते. अव्य, वाच। एष ईदृश आलाप उचारणविधिः वृह (आलावोदेवदत्तादि कि भोत्ति किं आलयगुण-पु. (आलयगुण) बहिश्चेष्टादौ, प्रतिलेखनादौ, उपशमगुणए देवदत्तात्ति.) (अण्णयावेभणे आलावसद्दो सुओ) नि. चू!। च वृ०॥ आलावग-पु. (आलापक) आ लाप. क. उच्चारणविधौ (एवमिक्कक्के आलयविनाण-(आलयविज्ञान) बौद्धपरिभाषितेक्षणिकविज्ञाने, आलावगा भणियव्वा) चत्तारि आलावगा, स्था. ठा०६ / / आव // आलावण-न. (आलापन) आलप णिच् भावेल्युल परस्पर कथोपकथने, आलयसामि(न)--पुं. (आलयस्वामिन) साध्वाश्रयप्रभौ, (सेज्रायरोत्ति आभाषणे, आलापशब्देऽस्य प्रवृत्तिहेतुत्वमुक्तम् स्यादाभाषणमालाप भण्णति आलयस्वामी उ तस्स जो पिंडो) आलयस्वामी तु इत्यमरः / स्वस्तिवाचने, च (मंगला-लापनोमैः) रामा, वाच / साध्वाश्रयप्रभुरेवपंचा. वृ०१७ संभाषणे, वृ०। सकृत्संभाषणे आव०॥ भाणने. (जोलावसेज्जा असणस्स आलयसुद्धाइलिंगपरिसुद्ध-पुं० (आलयशुद्धादिलिंगपरिशुद्ध) हेऊ) आला पयेद् भाणयेत् सूत्र श्रु० अ०८आ लाप्यते आलोपनं आलयशुद्धादीनि वसतिनिर्दोषताप्रभृतीनि यानि लिङ्गानि क्रियते एभिरित्यालापनानि, रज्वादौ० भ० श. उ०९ सुविहितचिन्हानितैःपरिशुद्धोनिश्चितसुविहितभावोयः स आलयशुद्धा- आलावणबंध-पुं. (आलापनबन्ध) आलाप्यते आलीनं क्रियते एभिरिति दिलिङ्ग परिशुद्धःतस्मिन् (तम्हा जहोइयगुणो आलयसुद्धाइ- आलापनानि रज्वादीनि तैर्बन्धस्तृणादीनामालापन-बन्धः। बन्धभेदे० लिंगपरिसुद्धो) पंचा. वृ०११ / / ब.श०८ उ०९ आलवण्ण-न. (आलवण्य) न लवण, न त अलवण-स्यभावःष्यञ् तथाच भगवत्याम लवणरसभिन्नत्वे नास्तिलवणं यत्र बहु, तल्त्वंवाष्यनअलवणता-स्त्री. सेकिंतं आलावणवंधे 2 जण्णं तणभाराण वा कट्ठभा राण वा अलवणत्वंतु, न लवणशून्यत्त्वे वाच। पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलया वा आलस-त्रि. (आलस) आलसति, ईषत्व्याप्रियते-अच, क्रियामान्ये गवरतरञ्जवल्लिकुशब्दभमाइएहिं आ लावणबंधे समुप्प-जइ। अलसस्यापत्पम् बिदा० अञ्अलसापत्ये पुं. स्त्री यून्यपत्ये हरिता. फञ् जहण्णेणं अंतोमुहुत्तं उकोसेणं संखेचं कालं / सेत्तं आलसायनः तस्य यून्यपत्ये-पु. स्त्री वाच०। आलावणबंधे // आलस्स-न० (आलस्य) अलसस्य भावः ष्यञ् अनुद्यमने उत्त० 1 अ॥ | आलि-पुं. (आलि) वनस्पतिविशेषे,। जी० प्र०३ // औदासीन्ये प्रमादो यत्र आलस्यमौदासीन्यं च हेतुषु आलस्यं च हेतुषु | आलोकदल्यौ वनस्पतिविशेषौ ज्ञा०३ अ / / समाधिसाधनेष्वादौसीन्य माध्यस्थंनतुपक्षपातः द्वा. द्वा० 16 |आ०म०॥ आलिग-पु. (आलिङ्ग) मुरजनामके, वाद्यविशेषे, राज.प्र.३ आलाव-पु. (आलाप) आलपकरणेघञ्-वाच आङ ईषदर्थत्वादीषल्ल आलिंगोमृतमयो मुरजः जी०३ प्र. उतालिज्जताणं आलिगाण, राज. To पनमालापः स्था. ठा०५ ईषद्भाषणे, ध. अधि.२ असकृत्संभाषण, च चू० // (आलिंग पुक्खरेइ वा) आलिंग्य वाद्यत इत्यालिंगो (आलावं वा संलावं वा) आलापः संभाषणं संलापस्तदेव पुनः पुनः भ० / मुरजवाद्यविशेषस्तस्यपुष्करं चर्मपुटं तत् किलात्यंतसममिति तेनोपमा श.३ उ०१॥ क्रियते इति, आ. म. प्र.१ अ. जं. // आलावत्ति सकृजल्पं सलाववत्तिमहर्मुहुर्जल्पं. भ. श. 5 उ / आलिङ्गय--त्रि. आ. लिग एयत् आलिंगनीये प्रियादौ, वा च // ४॥ध अधि०२॥ ईषत्प्रथमतया वा जल्पने, चतुर्भिश्च स्थाननिर्ग्रन्थस्य मुरजनामके वाद्यविशेषे, पु. (अलिंगपुक्खरे इव) आलिंग्यो नाम यो निर्गन्थ्या सममालापे न दोषः। तथाच स्थानाङ्गे स्था० द्वा०४।। वादकेन मुरज आलिंग्य वाद्यते हृदि धृत्वा वाद्यत इत्यर्थः / / आलिंग्यो चउहि ठाणोहिं णिगंथें णिग्गंथि आलवमाणे वा संलवमाणे वा मुरजोवाद्यविशेषः / एष यकारान्तः शब्दः / जी. प्र.३ णाइकमइ तं.पंच्छं पुच्छमाणे पंच्छं देसमाणे असणं वा पाणं आलिंगण-न. (आलिंगन) आलिगिल्युट्-आश्लेषे-अष्ट / ईषत्स्पर्शने. खाइम वा साइमं वा दलयमाणे दवावेमाणे वा।। प्रक, द्वा० 170 नि, चू, उ०१ दश अध्य०६ स्था. टी. (चउहीत्यादि) स्फुट किंतु आलपन्नीषत्प्रथमतया वा जल्पन्न् आलिंगनवट्टि-स्त्री० (आलिंगनवर्ति) शरीरप्रमाणे उपधाने (तारिसगंसि संलपन् मिथो भाषणेन नातिक्रामति न लंघयति निग्रंथाचारं (एगो सयणिज्जंसि सालिंगनवट्ठिए) सहालिंगन वा शरीरप्रमाणेनोपधानेन एगत्थिए सद्धिं नेव चिट्टे न संलवे) विशेषतः साध्व्या इत्येवं रूपं मार्गप्रश्रादीनां पुष्टालम्बनत्वादि ति तत्र मार्ग पृच्छन् यत्तत्तथा-सू. प्र. प्रा०२० / जी. प्र०३/ब० श.११ उ. 11 ज्ञा० अ०१ प्रश्ननीयसाधर्मिकगृहस्थपुरुषादीनामभावे हे आर्ये ! कोऽस्मा-कमितो आलिंगणवट्टिया-स्त्री. (आलिंगनवर्तिका) शरीरप्रमाणे दीर्धे, गच्छता मार्ग इत्यादिना क्रमेण मार्ग वा तस्यादेशयन् धर्मशीलेऽयं मार्गस्ते गण्डोपधोन, आलिंगनवर्त्तिका नाम शरीरप्रमाणं दीर्घ-गण्डोपधानम्। इत्यादिना क्रमेण अशनादिचाददद्धर्मशीले ! गृहाणेदं अशनादीत्येवं तथा कल्प०॥ अशनादि दापयन् आर्ये ! दापयाम्येत्तत्तुयं आगच्छेह गृहा | आलिंगणिया--स्त्री. (आलिंगनिका) पुरुषप्रमाणे उपधाने, दावित्यादिविधिनेति॥ प्रवादे-उच्चारणविधौ च-(एसालवोडसव्वच्छ) | आलिंगनिकायां पुरुषप्रमाणायां राजे ति द्ध्या समालिंग्य