________________ आलंबणजोग 423 अभिधानराजेन्द्रः भाग 2 आलय तत्तदालंबनं करोतीति गाथार्छः // 23|| किंच द्विविधाभवंति प्राणिनो मंदश्रद्धास्तीव्रश्रद्धाश्च तत्रान्यत् मंदश्रद्धानामालम्बनमन्यच्च तीव्रश्रद्धानामित्याह च // जे जच्छ जयाजईअ, बहुस्सुआ चरणकरणपब्मट्ठा। भट्ठाजं ते समायरंती, आलंवणं मंदसद्धाणं ||24|| टी० // ये केचन साधवो यत्र ग्रामनगरादौ यदा यस्मिन् काले सुखमदुःखभादौ (यइयत्ति) यदा दुर्भिज्ञादौ बहुश्रुताचरण-करणप्रभ्रष्टाः संतः यत्ते समाचरति / पार्श्वसथादिरूपं तदालंबनं मदश्रद्धानां भवतीति वाक्यशेषः। तथा ह्याचार्या मथुरामगुः सुभिक्षेऽप्याहारादिप्रतिबंधापरित्यागात्पार्श्वस्च्छतामभजत्तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः // 24 // जे जत्थ जया जेइअ, बहुस्सुआ चरणकरणसंपत्ता॥ जं ते समायरंती, आलंबणं तिव्वसद्धाणं // 25 // ये केचन यत्र ग्रामनगरादौ यदा सुखमदुःखमादौ (जइयत्ति) यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसंपन्नाः यत्ते समा चरंति भिकुप्रतिमा तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः / आव०३ अ॥ आलंबनं रज्वादि तद्वदापगतार्तादिनिस्तारकत्वादालम्बनम् आलम्बनसदृशे, च. भ. श. 18 उ.२(आहारभूए आलंबणे) आलंबनं | वस्त्रादिकमिव / ज्ञा० अ०७॥ (मेढी आलम्बणं) खंभं) आलंबनं हस्ताद्याधारः तत्समानः यथा हस्ताद्याधारो गर्तादौ पतंतंजंतुंधारयति तथाचार्योऽपि भगवर्ते पतंतं गच्छं धारयतीत्यर्थः ग. अधि० 1 (मेढीयपमाणे आहारे आलंबणे) आलंबनं रज्वादि तद्वदापद्गादिनिस्तारकत्वादालम्बनमाज आलम्ब्यत इत्यालम्बनम् भावेऽनट्प्रत्ययः कर्म // अवष्टम्भे यथा मंदशक्तिः कश्चित् नगरेपरिभ्रमणाय यष्टिमवलम्बते ततस्तदवष्टंभते / जातसामर्थ्य विशेषः सन् तान् प्राणापानादिपुद्गलान् विसृजतीति कर्म, प्र. 16 गृहणशब्दे निर्ग्रन्थीनां ग्रहणं वक्ष्यते / आलंबणजोग-पुं० (आलंबणयोग) आलम्बनवाच्ये पदार्थे अर्हत्वस्वरूपे उपयोगस्यैकतानत्वाम्। एतस्य बहुवक्तव्यता योगशब्दे अष्टः // सालम्बनो निरालम्बनश्चयोगः परो द्विधा ज्ञेयः। सह आलंबनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनम् षो वृ०१३। योगभेदे च अष्ट। आलंबणभूय-त्रि. (आलम्बनभूत) आलम्बनसद्दशे, (आलं-बणभूए) आलंबनं रज्वादि तद्वदापद्गादिनिस्तारकत्वादालंबनम् / ज्ञाअ१॥ आलंबमाण-त्रि. (आलम्बमान) बाव्हादौ गृहीत्वा धायति, देशतः करेण गृह्णाति च। वृ.। आलंबि(न्)-न. (आलम्बिन्) आ लबि णिनि, आश्रयिणि, "गजाजिनालम्बिदुकूलधारिवा" / कुमा० / / वाच / / आलंबिय-त्रि (आलम्बित) लबिक्तः धृते, गृहीते, च वाचः / आलंभ-पु. (आलम्भ) आलभ्घत्र नुम् संस्पर्श 1 हिंसने 2 च वाच / / आलंमिय-न. (आलम्भिक) स्वनामख्याते नगरे, यत्र घुल्ल-शतको गृहपतिरासीत् स्थानांगे चुल्लशतकमधिकृत्य (सवालम्मिकाभिधाननगरनिवासी) स्था. ठा.१। (आलंभियणयरं मज्झं मज्झेण णिग्गच्छइ) भ. श. 11 उ. 12 // आलम्भि कायां नगा यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽप्यालंभिक इत्युच्यते। ततो-ऽसौ द्वादशः भगवत्या एकादशशतकस्य द्वादशे उद्देशे च।। आलंभिया-स्त्री. (आलम्भिका) स्वनामख्यातायां नगर्याम् भ० श०११ उ. 1 (ततोभयवं आलंभियं नयरीं गतो) आ. म. / कल्प० / / आ. चू॥ अस्या वर्णको भगवत्याम् यथा॥ तेणं कालेणं तेणं समएणं आलंभिया णामं णयरी होत्था वण्णओ संखवणे चेइए वण्णओ तत्थणं आलंमिया एणयरीए बहवे इसिमपुत्तप्पामोक्खा समणोवासगा परिवसंति। अवजाव अपरिभूए अभिगयजीवाजीवाजाव विहरंति।। भ. श.११ उ.११॥ आलत्त-त्रि (आलप्त) आभाषिते, (आलत्ते वाहिते,) आलप्तोनाम आर्य ! किं तव वर्तत इत्येवमाभाषित इतिवृह / (सेवगपुरीसो उ कोइ आलत्तो) आलप्तः संभाषित इति। व्य, उ०२।। शब्दिते, ततश्चालप्ताः शब्दिता वा तृष्णिभावं भजन्ते / आचा० अ०६ उ. 4 / आलपने न० (आलत्तमादिकज्जत्था) आलप्तमालपनम् व्य. ऊ. 10 / आलद्ध-त्रि. (आलब्ध) आलभक्त सं सृष्ट, संयुक्ते, स्पृष्ट, हिंसिते, च०। आलप्प-त्रि (आलाप्य) आलप, कर्मणि एयत्, कथनीये, णिच. यत् आभाष्यते. वाच। आलवंत-त्रि (आलपत्) ईषद्वदति, (आलंवतेलबंतेवा) आलपति सति ईषद् वदति सतिउत्तत अ.१ सकृल्लपति, च. (आलवित्तएवा) आलपितुंवा सकृत् प्रति.। आलपनं कुर्वति, च (आलवंताणं मुरयाणं नंदिमुइंगाणं) मुरजमृदंगनंदिमृदंगाना-मालपनम् / राज. / आ. चू। आलय-पु. (आलय) आलीयतेऽस्मिन्, आ. ली. आधारे च. आधारे वाच. आश्रये, स्था. ठा०३ स्था ठा० 2 / / जं.1 आवासे. ओघ || गृहे, तं. // स्थाने, विशे० (हिमालयो नाम नगाधिराजः) कुमा. तत्रामरालय मरालमरालकेशी नैष, नहि दुष्टात्मना माऱ्या निवसन्त्यालये चिरम्, रामा० (आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्) भा० आ. प.। आलीयंते साधवोऽत्रेत्यालयः वृ। वसतौ,स्था ठा. आ. चू। (आलएणं विहारेणं) आलयो वसतिः आव० / अणुत्तरेण आलएणं, आलयेन स्त्रीषंडादिरहितवसतिसेवनेन कल्प० / / उपाश्रये, वृहत्कल्पे उपाश्रयस्यैकार्थिकानधिकृत्य (उवस्सगपडिस्स-गसिज्जा आलयवसधीनिसीहिया छाणे, वृह / शरीरे, च. निसीहिगा सरीरगं वसही थंडिलं च भणति / यतोनिसीहिया नाम आलयो वसहीथंडिलंच सरीरस्स आलओ सरीरंजीवस्स आलयोत्ति आ.चू।। आलयवर्तिनि, च (आलयविहारसमिओ) आलयः सूचकत्वादालयवर्ती सकलकलं क विकलनिषेवीत्यर्थ: ध. अधि०३