________________ आलंबण 422 अभिधानराजेन्द्रः भाग 2 आलंबण दवसेयस्तच कथितमेव तत्र वैरस्वामि नमालंबनं कुर्वाणा इदं नेक्षते उक्तस्तैनाlते राज्यं, चिराद व्युदग्राहितोऽथ सः। मदधियः / किमित्याह॥ पशुपाल्यैकया साधोः, सविषं दध्यदापयत्।।५|| ओहावणं परेसिं, सतित्थ उन्मावणंच वच्छल्लं। दुष्टाः पुनरमात्यास्ते, सर्वत्राऽप्यादिशन् पुरे। न गणंति गणे माणो, पुवुचिअपुप्फमहिमं च ||16|| राजर्षरस्य युष्माभि, तिव्यं सविषं दधि / / 6 / / टी० / / अपभ्राजनां लांछनं परेषां शाक्यानां स्वतीर्थो द्भावनां च हत्वा तहवताभाणी, न्महर्षे ! सविषं दधि / दिव्यकरणेन तथा वात्सल्यं श्रावकाणां एतन्न गणयंत्यालंबनानि गणयतः त्यजैतत्त्यक्तमेतेन, पुनाधिरवर्द्धत 7 / / संतः तथा पुव्वेचिय पुप्फमहि मं च गणयंतीति पूर्वावचितैः प्रागगृहीतैः पुनर्दध्याददे सोऽथ, पुनर्देव्यहरदिष। पुष्पैः कुसुमैर्महिमा यात्रा तामिति गाथार्थः 16 / / चैत्यभक्तिद्वार गतं / / एवं तत्पृष्ठतो लग्ना, देवता संचचार सा / / 8 / / अधुनार्यिकालाभद्वारम् / तत्रेयं गाथा / / तस्याः प्रमादतोऽन्येधु, बुभुजे सविर्ष दधि। अज्जियलाभे गिद्धा, सएणलाभणजे असंतुट्ठा। भिक्खायरिया भग्गा, अन्निय पुत्तं ववइसंति॥ तत्तापातः शुभध्यानः, केवलं प्राप्य निर्वृतः / / 9 / / अनिअपुत्तायरिओ, भत्तं पाणं च पुप्फचूलाए। तस्य शय्यातरः कुंभ, कारो देवतया तदा। उवणीअं भुजंतो, ते णवभावे अंतगडी।। सिनपल्यां कृतो राजा, राजर्षेभक्तिमानिति / / 10 / / टी. अक्षरार्थोनिगदसिद्धः / भावार्थस्तु कथानकादवसेयः / तच्च कुंभकारकृतमि ते, तन्नाम्राजनि तत्पुरं। अन्विकापुत्राचार्यशब्दे / तेन मंदमतय इदमालंबनं कुर्वतः इदमपरं नेक्षते पांशुवृड्या पुनर्वीत, भयं सर्व स्थलीकृतं ||1|| // किमत आह / / ऋषिहत्याकरमिति, कोपाद्देवतया तदा। गयसीसगणं ओमे, मिक्खायरिआ अपचलं थे। कारणाधिभुगयुक्तः, कर्तुमालंबनं न सः ॥१२आ. क॥ न गणंति सहो विसढो, अजिअलामंगवेसेज्जा। सीअललुक्खाणुचिअं, वएस विगईगएण जावंतं / / टी० गतः शिष्यगणोऽस्येति समासस्तं ओमे दुर्भिक्षे भिक्षाच-र्यायां हट्ठा वि भणंति सहा, किमासि उद्दायणो न मुणी ||2|| अप्पचलो असमर्थः भिक्षाचर्यायां अपचल असमर्थस्तं स्थविरं वृद्धं एवं टी। शीतलं च तद्रुक्षं च शीतलरुक्षं अन्नमिति गम्यते।तस्याऽननुचितः गुणयुक्तं न गणयंति नालोचयंति सहा विसढा समर्थाः अपि शब्दात् अननुरूपः नरेन्द्रप्रव्रजितत्वाद्रोगाभिभूतत्वाच्च शीतलरुक्षाननुचितस्तं सहायादिगुणयुक्तत्वेऽपि शठा मायाविन आर्यिकालाभं गवेषयंतीति व्रजेषु गोकुलेषु विगतिंगतेन विगति यातेन यापयंतं (हठ्ठावित्ति) समर्था अन्विषत इति गाथार्थः 128 / / अपि भणंति शठाः किमासीत् (उद्दायणो न मुनिः) मुनिरेव विगत्ति गतमार्यिकालाभद्वारं विकृतिद्वारमधुना तत्रेयं गाथा। परिभोगे सत्यपि तस्मानिर्दोष एवायमिति गाथार्थः / / 7 / / एवं भत्तं वा पाणं वा, भूत्तूणं लावललिअमि विसुद्धं / नित्यवासादिषु मंदधर्माः संगमस्थविरादीन्यालंबनान्याश्रित्य सीदति। तोवज्जपडिच्छन्ना, उदायणरिसिव्व वइसंती||२०|| अन्ये पुनः सूत्रादीन्येवाधिकृत्य तथाचाह / आव ! / टी० // भत्तं वा ओदनादि पानं वा द्राक्ष पानादि भुक् त्वा उपभुज्य सुत्तत्थबालबुड्ढे, असहूदव्वाइआवईओ / (लावललिवियति) लोपेत्तं अशुद्धं विगतिसपर्कदोषात् तथाच निः कारणे निस्साणपयं काउं, सत्थरमाणा विसीअंति।।२।। प्रतिषिद्ध एव विगतिपरिभोगः / / उक्तंच॥ सूत्रधार्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धाः / तान् तथा असहश्च विगतिं विगति भीया, विगतिगयं जो ऊ मुंजति साहू। द्रव्याद्यापदश्च असहद्रव्याद्यापदस्तांश्च निश्राणां आलंबनानां पदं कृत्वा विगति विगतिसहावा, विगति विगतिं वलानेति।। संस्तरंतोऽपि संयमानुपरोधने वर्तमाना अभिसंतः सीदति / एतदुक्तं ततः केनचित्साधुना चोदिताः संतोऽवद्यप्रतिछन्नाः पाप-प्रच्छादिता भवति। सूत्रं निश्रापदं कृत्वा यथाहं पठामि तावत्किं ममाऽन्येन एवमर्थं उदायनाघेव्यवदिशत्थालंबनतयेति गाथार्थः / / 10 / / आव०३ अ० // निश्रापदं कृत्त्वा शृणोमि तावत् एवं बालत्वं वृद्धत्वं असहत्वं कथाचेयम्। असमर्थत्वमित्यर्थः / एवं द्रव्यापदं दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं आसीदुदायनो नाम, राजा वीतभयाधिपः। क्षुल्लक मिदं क्षेत्रं, कालापदं दुर्भिक्षं वर्त्तते, तथा भावापदं राज्ये निवेश्य जामेयं, प्रव्रज्यां स्वयमग्रहीत् // 1 / / ग्लानोऽहमित्यादि, निश्रापदं कृत्वा संस्तरंतोपि विषीदंत्यल्यसत्वा इति भिक्षाहारस्य तस्याभूद, व्याधिर्वधैरभाणि सः। गाथार्थः // 22 // केवलं दधि मुंजीथा, येन व्याधिन वर्द्धते / / 2 / / आलंबणाण लोगो, भरिओ जीवस्स अजउकामस्स / / राजर्षिस्तु व्रजेष्वस्था, त्तत्रयत्सुलभं दधि / जं जं पिच्छइ लोइ, तं तं आलंबणं कुणइ / / 23 / / सोऽगाद्रीतमयेऽन्येधु, स्तत्र तजामिसून॒पः / / 3 / / टी। आलंबनानां प्रानिरूपितशब्दार्थानां लोको मनुष्यलोको ऊचेऽमात्यैः स्वराज्यायीं, जितसर्वपरीषहै। भूतः पूर्णो जीवस्य (अजतुकामस्सति) अयतितुकामस्य राजर्षिराजगामात्र, राज्यं दास्यामि सोऽवदत् / / 4 / / तथा चायतितुकामो यद्यत्पश्यात लो के नित्यवासादि