SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आलंबण 421 अमिधानराजेन्द्रः भाग 2 आलंबण कर्मणि ल्युट् / आलम्ब्यन्ते आश्रीयन्ते तान्याल्मबनानि / औ० आश्रयणीये, आलम्बनादाश्रयणीया-दिति / / स्था, ठा०३यान्यालम्बन्यन्ते तान्यालम्बनानि भ. श.२५ उ०७ कारणे प्रव द्वा० 104 / / नि. चू, उ। कारणमालंबणं मोत्त, कारणं नामा लंबनम् आ० म.प्र. अ०१॥ (सपञ्चवाएण निरालंबणेणं, निष्कारणे न प्रत्यपायसंभवे वा त्राणायालंबनीयवस्तुवर्जितेनेति ज्ञा० अ०९ आलंब्यत इत्यालम्बनम्। प्रवृत्तिनिमित्ते,आवळा आलम्ब्यते निश्चलङक्रियतेमनो येनेत्यालम्बनम् उत्त० अ० 24 / प्रयोजने, (आलंबणे य काले मग्गे जयणाए चेव परिसुद्धं) आचा० अ० 2 उ०३ नि.उ. 10 आलं-बणेत्यादितः प्रवचन संघगच्छाचार्यादिप्रयोजनम् आचा०। पुष्टालम्बनस्य मूलगुणप्रतिसेवने न दोषः वृ० / अथापुष्टा-लंबनोनिरालंबनो वा प्रतिसेवते / ततः संसारोपनिपातमासादयति॥ तथाचात्र दृष्टांतमाह। तुच्छमवलंबमाणो पेहति निरालंबतो यदुग्गंमि। सालंबनिरालंबे, अह दिटुंतो णिसेवंतो॥ इहालंबनं द्रव्यभावभेदाद्विधा तत्र गर्तादौ पतद्भिर्यद्रव्यमालं व्यतेतत् द्रव्यालंबनंतच द्विधा पुष्टमपुष्टं च / अपुष्ट दुर्बलं कुशवल्वकादिपुष्ट बलिष्ठं तथाविधकठोरवल्यादि भावा-लंबनमपिपुष्टापुष्टभेदात् द्विधा पुष्टं तीर्थाव्यवच्छित्तिग्रंथा-ध्ययनादि अपुष्टं शठतया स्वमतिमात्रोत्प्रेक्षितमालंबनमात्र ततश्च द्रव्यालंबनं पुष्टम-पुष्टमवलंबमानो निरालंबनो वा यथा दुर्गे गर्तादौ पतति यस्तु पुष्टालंबनमवलंबते स सुखेनैवात्मानं गदिौ पतन्तं धारयति / एवं साधोरपि मूलगुणाद्यपराधान्निषेवमाणस्य सालंबनिरालंबविषयोऽथायं दृष्टांतो मंतव्यः।। किमुक्तं भवति। योनिरालंबनोऽपुष्टालंबनोवा प्रतिसेवतेस आत्मनंसारग यांपतंतनसंधारयितुं शक्रोति / यस्तु पुष्टालबनः स तदवष्टभादेव संसारगर्त सुखेनैवातिलंघयति // अथ कस्मादालम्बन-मन्वेषणीयमित्याह॥ सालंबणो पडतो, अप्पाणं दुग्गमे विधारेइ। इअसालंबणसेवा, धारेइ जई असढभावं ||6|| कानि पुनस्तान्यालम्बनानीत्याह / / काहं अछित्तिअदुवा अहीहं, तवोवहाणेसु व उज्जमिस्सं। गणं वनिइए बहुसारविस्सं, सालंबसेवी समुवेइ मुक्खं // | व्या. काहमित्यादिवृत्तं यः कश्चिदेवं चिंतयति यथा करिष्याम्यहमत्र स्थितोऽछित्तिमव्यवस्थितिं जिनधर्मस्येति शेषो राजादेर्जिनशासनावतारणादिभिः (अदुवेति) अथवा अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशांगं दर्शनप्रभावकाणि वा शास्त्राणि यदि वा तपोलब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु तपस्सु उज्जमिस्स इति उद्यस्यामि उद्यम करिष्यामि गणं वा गच्छं वा (नीईमुयत्ति) सप्तम्यास्तृतीयार्थत्वान्नीतिभिः सूत्रोक्तैर्निः सारयिष्यामि गुणैः प्रवृद्धिं करिष्यामि स एवं सालंबनसेवी। एतैरनंतरोदितैरालंबनैर्यतनया नित्यवाम्मपि प्रतिसेवमानो जिनाज्ञानुल्लंघनात्समुपैति प्राप्रोति मोक्षं सिद्धिं तस्माीर्याव्यवच्छेदा दिकमेव यथोक्तज्ञानदर्शनचारित्राणां समुदितानामन्यतरस्य वा यवृद्धिजनकं तदालंबनं जिनाज्ञावशादुपादेयं नान्यत्॥१४॥ संप्रति सिसाधयिषितार्थव्यतिरेकदर्शनायाह / आलंबणहीणो पुण, निमडइ रवलिओ अहे दुरुत्तारे। इअनिकारणसेवी, पडइ बवोहे अगामि सदा टी० // आलंबनहीनः पुनर्निपतितः स्खालतः क्व आह दुरुत्तारे गर्तयां दुरुत्तारायां इय एवनिःकारणसेवी साधुः पुष्टालंबनरहित इत्यर्थः। पतति भवौधे अगाधे पतति भवगत्तीयां अगाधायां अगाधता पुनरस्यादुःखेनोत्तरणसंभवादिति गाथार्थः // यथा चरणविकला असहायज्ञानदर्शनपक्षमालम्बत्येवं नित्यवासा-द्यथाह। जेजत्थ जया भग्गा, ओगासं ते परं अविंदंता / / गंतु तत्थ चयत्ता, इमं पहाणंति घोसंति ||9| टी०॥ ये साधवः शीतलविहारिणः यत्र नित्यवासादौ यदा यस्मिन्काले भग्नानिर्विणा अवकाशंस्थानं ते परं अन्यत् (अविदंतित्ति) अलभमानाः गंतुं तत्र शोभने स्थाने अशक्नुवंतः किंकुर्वति इदं पहाणंति घोसंति यदस्माभिरंगीकृतं सांप्रतं कालमाश्रित्येदमेव प्रधानमित्येवं नाघोषयंति ||9|| आव०३अ / आ. क दा. 14 अत्र सार्थेन दृष्टांतः / / स्वल्पोदकतरुच्छायं सार्थः कश्चिद्यथापथं // प्रपन्नस्तत्रकेऽप्यस्थुः, परिश्रमजुषोऽलसाः ||1|| तिलतंदुलिकप्राया, स्वपि छायासु निर्वृताः।। तैस्तै लश्च गड्डुलै, शब्दयत्यपरानपि / / 2 / / प्रधानमिदमेवात्र, स्थानमित्यर्थक च न / ये तद्वचः प्रपद्यास्यु स्ते झुत्तृड्दुःखिनोऽभवन् / / 3 / / स्वीचक्रे तद्वचोयर्न, तमध्वानं विलंध्यते / / शीघ्रं शीतोदकच्छायं, सुखभाजोऽथतेऽभवन् ||4|| यथा ते पुरुषास्तस्युः, पार्थस्थाद्यास्तथालसाः।। ये तूधमात्तं निस्तीर्णाः सुखिनस्ते सुसाधवः ||1|| साम्प्रतं यदुक्तमिदं प्रधानेमिति घोषयंति तदर्शयति॥ निअयावासविहारं, चेइ अभत्तिंच अनिआ लाभ: विगईसु अपडिबंधं, निहोसं चोअिंबिंति॥२०॥ पडिदारगाहा।। टीका नित्यवासेन विहरंतंनित्यवासक-ल्पमित्यर्थः चैत्येषु भक्तिस्तां च चशब्दात्कुलकार्यादिपरिग्रहः। आर्थिकाभ्योलाभस्तंक्षीराद्या विगतयो अभिधीयते॥तासु विगतिषु प्रतिबंध आसंगं निर्दोष चोदिता अन्येनोद्य तवि-हारिणोढुवते भणंतीति गाथार्थः / / अधुना चेइयदारंगाहा // चेइ अकुलगणंसघे, अन्नं वा किं चिकाउ निस्साणं / अहवा वि अलवइरं, तो सेवती अकरणिशं / / चैत्यकुलगणसंधं अन्यद्वा किंचिदपुष्टमव्यवस्थित्यादिकृत्वालंबनमित्यर्थः / कथं नास्ति कश्चिदिह चैत्यादि प्रति जागरूकः अतोऽस्माभिरसंयमोऽङ्गीकृतः। माभूचैत्यादिव्यवच्छेद इति अथचाय्यवैरं कृत्वा निश्रांततः सेवंते अकृत्य असंयममंदधर्मा इतिगाथार्थः 114 आव. अ.३॥ चेइअपूआ किं, वइरसामिणो सुअपुष्वसारेणं। न कया पुरिआइ तया, मुक्खंगं सा वि साहूणं / / 11 / / टीका / अक्षरार्थः सुगमः | भावार्थस्त कथानका
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy