________________ आरोवसुह 420 अभिधानराजेन्द्रः भाग२ आलम्बण अनारोपसुखं मोह, त्यागादनुभवन्नपि || आरोपप्रियलोकेषु, | आरोहपरिणाहयुक्तता उचितदेय॑विस्तारता इत्यर्थः स्था, छा०४॥ वक्तुमाश्चर्य्यवान्भवेत्॥१॥ अष्ट | आरोहपरिणाहसंपण्ण-पु. (आरोहपरिणाहसम्पन्न) शरीरसम्प-द्रेदे। आरोवसुह-न० (आरोपसुख) आरोपजे सुखे--अष्टः / आरोहपरिणाहसपण्णे यावि भवइ, इह चारोहो दैर्ध्य परिणाहो आरोविज्ज-त्रि. (आरोप्य) आ-रुह-णिच् कर्मणि यत्-आरोपणीये, यथा | विस्तारस्ताभ्या सम्पणेः चापिशब्दा-वन्यांगसुन्दरत्वख्यापकावितियन मुखं चन्द्र इत्यादौ मुखे चंद्रत्वमारोप्यं // वाच०॥ उच्यते लौकिकेरेपि यत्राकृतिस्तत्र गुणा वसन्तीति। दशा० / / आरोलइ-धा (पुञ्जि) पुजीकरणे पुंजेरारोलवमालौ 4 // 102 / / इति | आरोहुं-अव्य. (आरुह्य) आरोहण कृत्वेत्यर्थे (आरोहमुणि प्राकृतसूत्रेणपुंजेरेतावादेशौवा, आरोलइ.वमालइ. पुजइ पुंजयति प्रा० // वणियामहग्धसालंगरयमपडिपुण्णं) आरोहुमिति समारुह्य के आरोस-पु. (आरोष) म्लेच्छजातिभेदे-प्रश्न द्वा०२।। मुनिवणिजः दर्श। आरोह-' (आरोह) आरुह घञ्-आक्रमणे, नीच-स्थानादूर्ध्वदेशगमने, आल-न. (आल) आ-अल् पर्याप्तो० अच्-अनल्पे श्रेष्ठे च त्रि वाच / अङ्कुरादिप्रादुर्भाव-शब्दच, गज-वाजिनामुपरिगमने दीर्घत्वे वाच. प्राकृतोक्ते मत्वर्यके प्रत्ययभेदे च / आल्विल्लोल्लालवत्तमन्त(आरोहो दिग्धत्तं) व्यऊ५॥ उत्तअ०१ दशा.।। उचितदैर्ध्य -स्था. ठा तेरमणामतोः।।२।१५९|| प्रा. सू. सद्दालोजडालो फडालो रसालो 7 / उच्छ्ये आरोहो नाम शरीरेण नातिदैर्ध्य नातिहस्वता अथवा आरोहः प्रा. व्या० / उक्तंच मतुयंछमिमुणे जह आले इल्लं मण च मतुयं चेतिशरीरोच्छ्राय इति-वृ० / उच्चत्वे च नितम्बे वरारोहा मत्तकाशिन्युत्तमा | आवा वरवर्णिनीअमरः। सारमान वरारोहा, उद्भटः / आरोहैनिविडवृहन्नितम्ब- आलइय-न. (आलिंगित) आरोपिते-उपा, अ०२१ आविद्धे जी. प्र. 4 10 बिम्बैः माघःवाच। परिहिते, कल्प। आरोहतीत्यारोहः हस्त्यारोहादौ, नि. चू, न.९॥ आलइयमालमउड-त्रि [आल(लिं)गितमाल(ला)मुकुट] आलगितमाआसाणय हत्थीणय, दमगा जे पढमताए विणएंति॥ लमारोपितसक् मुकुटो यस्य स तथा तस्मिन् उपा० अ० 2 आलगितो परियदृमेणुपच्छा, आरोहा जुद्धकालंमि / / 10 / / यथास्थानं परिहितो मालामुकुटा येन सतथा तस्मिन् कल्पमालाच जे पढमं विणयं गाहेंति ते दमगा जे जवजोगासणेहिं वावारं वा वहतिं तो मुकुटश्च मालामुकुटं आलगि तमाविद्धं मालामुकुटं येन स मदा जुद्धकाले जे आरुहंति ते आरोहा।। आलगितमालामुकुटः / आविद्धमालामुकुटे जी. प्र. 4 (आलइयमाआरोहइयव्व-त्रि. (आरोहयितव्य) आरोपणीये, व्य. उ०१ लमउडे) आलगितमालामुकुटः कृतकण्ठे मालः आविद्धशिरसि मुकुट आरोहग-त्रि (आरोहक) आरुह ण्वुल. आरोहणकर्तरि वाचला हस्तिपके इति भावः / / आ. म. / भ. श०३ऊ२॥ (वरपुरिसारोहगपंपउत्ताणं अट्ठसयं गयाणं)तत्रारोहका हस्तिपकाः औ० // आलंकारियसभा-स्त्री. (आलंकारिकसभा) चमरचंचा-राजधानीस्थे आरोहण-न. आ(आरोहण) रुह ल्युटानी चस्थानादूर्ध्वस्या नगमने | सभाविशेषे, आलंकारिका यस्यामलंक्रियत इति स्था, ठा०५|| वाच० / / आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्, कुमा० आलंद-न. (आलन्द) कालविशेष, तत्रोदकाः करो यावता शुष्यति अकुरादिप्रादुर्भावच, आरुह्यतेऽनेनकरणे,ल्युट सोपाने चा आरोहण तत आरभ्योत्कृष्टतः पंचरात्रिदिवानि यावत्कालोऽत्र समयपरिभाषय स्यात् सोपानम् / अमरः वाच. !! लंदमित्युच्यते / विश०॥ आरोहणिज्ज-त्रि. (आरोहणीय) आरोहणं प्रयोजनमस्य अनु प्र. | आलंदिय-त्रि (आलंदिक) आलदस्यानतिक्रमेण चरतीति। आलन्द आरोहणसाधने पदार्थे, आरुह, कर्मणि अनीयर आरोढुं योग्य हयादौ चारिणि, विशे॥ वाचा आलंबण-त्रि. (आलम्बन) आलम्ब्यतेऽवष्टस्थते दुर्गपर्वताआरोहपरिणाह-पु. (आरोहपरिणाह) शरीरस्याऽरोहसमः परिणाहः। / दिस्थानमधिरोदुकामैरित्यालम्बनंदर्श आश्रये (आलंबणं च मे आया शरीरोपसम्पर्दोदे, व्य, उ.५ आरोहपरीणाहो, आरोहो नाम शरीरेण अवसेसं च वोसिरे) आलम्बनं चाश्रयोऽवष्टंब आधार इत्यर्थः / आतु० / नातिदैर्ध्य नातिहस्वता परिणाहो नातिस्थौल्यं नाति दुर्बलता अथवा (आलंबणेण केणइ) आलम्बन इत्यालम्बनम् प्रपतनाधारणस्थान् आरोहः शरीरोच्छ्रयः परिणाहो बाहोर्विप्कंभ एतौ द्वावपि तुल्यौ न तेनालबनेन केनचिदिति आक / (जो मरणदेशकालेन होई आलंबणं हीनाधिकप्रमाणविति / वृ०॥ किंचि) आलं बनमाधारभूतं) तं० / (मेढिआलम्बणं खंभ) आलम्बनं आरोहो दीर्घत्वं परिणाहो विष्कंभो विशालतातत्र यावतारोहस्तावान् हस्ताद्याधारः / ग. अधि१ (जमणेगत्थालंबणम-पजुदासपारकुचियं यदि विष्कभो भवति तदा एषा उपसंपत् आरोहपरिणाहे ज्ञातव्या।।व्या० चित्तं) यचितं यन्म-नोऽनेकार्यालम्बनमनेकार्थप्रतिभासांदोलितमिति उ.५॥ विशे० / / आलम्बनेन चक्षुरादिज्ञानविषयेण प्रति मादिनेति / षो० // आरोहपरिणाहजुत्तता-स्त्री. (आरोहपरिणाहयुक्तत्ता) आराहो दैर्ध्य आलंबनं द्विधा द्रव्यतो गर्तादौ निमजतोरज्वादि। भावतः संसारगञ्जयां परिणाहो विस्तरः ताभ्यां तुल्याभ्यां युक्तता आरोह-परिणाहयुक्तता। निपततांज्ञानादि।। ध० अधि०३नि चू. उ.१आलंविज्जतिजंतमालंबणं शरीरसम्पर्दोदे, उत्त० अ०१।। दुविहं दवे वल्लि वियाणाइ भावे य णाणादि / नि चू / आ लबि