________________ आरोवणा 419 अभिधानराजेन्द्रः भाग 2 आरोवप्पिय कति भेदा आरोपणाया उच्यते पंच तथा चाह व्य. 1 उ० / / मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येव मासिक्यारोपणा (पट्ठवितिया) पठविया कसिणाऽकसिणा तहेव हाडहडा आरोपणा भवति। तथा पंचरात्रिकशुद्धियोग्यं मासिकञ्च शुद्धियोग्यं चापराधद्वयपंचविधा पंचप्रकारातद्यथा प्रस्थापित्तिका स्थापिता त्कृश्ना हाडहडाच / मापन्नस्ततः पूर्वदत्तप्रायश्चित्ते सपंचरात्रिमासिकप्रायश्चित्तारोपणाएषा पंचप्रकाराऽप्यारोपणा प्रायश्चित्तस्य / तच्च प्रायश्चित्तं पुरुषजातेः त्सपंचरात्रमासिक्यारोपणाष्ष्ट्६एवं द्विमासिक्यः 6 त्रिमासिक्यः 6 कृतकरणादौ यथायोग्य मवसेयमेष गाथासंक्षेपार्थः। चतुर्मासिक्यः 6 चतुविंशति-रारोपणाः तथा सार्द्धदिनद्वयस्य पक्षस्य चोपघातनेनलघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिकारो इदानीमेतामेव गाथा व्याख्यानयन्प्रथमतः प्रस्थापितिकादिभेदचतुष्टयं पणा यदाह॥ व्याख्यानयति // अद्धेण छिन्नसेसं, पुव्वद्धणं तु संजुयं काउं। पट्टवित्तिया वहंते, वेयावञ्चट्ठिया ठवितिया उ। देजाय लहुपहाणं, गुरुदाणं तत्तियं चेवत्ति। कसिण्णाज्झोसविरहिया, जहिज्झोसोसा अकसिणाओ॥ यथा मासार्द्ध 15 पंचविंशतिकार्द्ध च सार्द्धद्वादशवर्षं सर्वमीलने यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिका आरोपणा यो सार्द्धसप्तविंशतिरिति लघुमासाः तथा मासद्वयार्द्धमासो मासिकस्याऽर्द्ध वैयावृत्त्यकरणलब्धिसंपन्नः आचार्य प्रभृतीनां वैयावृत्यं कुर्वन पक्ष उभयभीलने साझैमास इति लघुद्विमासिकं 25 तथा तेषामेव यत्प्रायश्चित्तमापन्नस्तस्यारोपितमपि स्थापितं क्रियते / यावत् सार्द्धदिनद्वयाद्यनुघातनेन गुरूणामारोपणा आनुघातिकारोपणा 26 तथा वैयावृत्त्यपरिसमाप्तिभवति / द्वौ योगावेककालं कुर्तमसमर्थ इति कृत्वा यावतोऽपराधानापन्नस्तावतीनां तच्छुद्धीनामारोपणा कृत्स्नारोपणा सा आरोपणा स्थापितिका। कृत्श्ना नाम यत्र झोषोन क्रियते। अकृत्श्ना तथा बहूनपराधानापन्नस्य षण्मासांतं तेषु इति षण्मासाधिकतपः कर्म यत्र किंचित् ज्झोष्यते। हाडहडा त्रिविधा तद्यथा सद्योरूपा स्थापिता तेष्वेवांतर्भाव्यं / शेषांतर्भाव्यशेषमारोप्यते यत्र सा अकृत्सारोपणेप्रस्थापिता च तत्रेयं सद्योरूपा॥ त्यष्टाविंश-तिरेतच सम्यगनिशीथविशतितमोद्देशकादवगम्यम्॥सम् उग्धायमणुग्वायं,मासादितवो उदिजए सव्वं / 28 स.॥ मासादी निक्खित्तं, जं सेसं दिज्जए तं तु // आरोपणायाः स्थापनासंचयः पायच्छितशब्दे। उद्घात लघु अनुद्धातं गुरु यत् मासादिमासिकमादिशब्दात् द्वैमासिकं तत्प्रतिपादके निशीथाध्यनभेदे, च आरोपणा यत्रैकस्मिन प्रायश्चित्तेऽत्रैमासिकं वा इत्यादि तप आपन्नस्तद्यदि सद्यस्तत्कालं दीयते न न्यदारोप्यत इति प्रश्न द्वा०५॥ आव // बंधमोचने, प्रतिलेखने, च कालक्षेपेण तदा सा हाडहडा आरोपणा स धोरूपा यदि (पक्खिया आरोवणा) कल्प, पक्खिया आरोवणत्ति / कोऽर्थःपक्षे 2 पुनर्यन्मासादिकमापन्नस्तत् वैयावृत्यमाचार्यादीनां करोतीति स्थापित संस्तारकदवरकाणाम् बन्धा मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः / क्रियते। तस्मिश्च स्थापिते यदन्यत् झोष-मुद्घातमनुद्घातं वा पद्यते अथवाऽऽरोपणा प्रायश्चित्तम्पक्षे२ ग्राह्यं सर्वकालं वर्षासु विशेषतः। कल्प. तत्सर्वमपि प्रमादनिवारणाथमनुदघातं दीयतेसा हाडहडा आरोपणा।। प्ररूपणाभेदे, च विशे। स्थापिता प्रस्थापितायाः स्वरूपमाह॥ तत्रारोपणा इयं केत्याह॥ छम्मासादि वहंते, अंतरे आवण्णे जाउ आरूवणा। किंजीवो होज नमो, वाजीवोत्तिजं परोपओ। सा होति अणुग्घाया, तिन्नि विगप्पा उचरिमा य॥ अज्झारोवणमेसो, पच्छाणुजोगो मयारूवणा।। षाएमासिकं तपो वहन आदिग्रहणात् पांचमासिकं चातुर्मासिकं किं जीव एव भवे नमस्कारः नमस्कार एव वा जीवो भवति त्रैमासिकंद्वैमासिकं वा वहन् अंतरा यदन्यदापद्यते उद्घा-तमनुद्घातं यत्परम्परावधारणादध्यारोपणं पर्युनुयोजनं एष पर्युनेयाग आरोपणा मता वातस्याप्यतिप्रमादनिवारणार्थमनुग्रहकृत्श्ने नचानुद्घातंयत् आरोप्यते सम्मतेति|आ. म० || आ. चू।। एषा हाडहडा आरोपणा प्रस्थापिता / एते त्रयो विकल्पाश्चरमाया आरोवणापायच्छित्त-न. (आरोपणाप्रायश्चित्त) आरोपणमेकाहाडहडायाः अथवा इमे त्रयो विकल्पाः। पराधप्रायश्चित्ते पुनःपुनरासेवनेन विजातीयप्रायश्चित्ताधा-रोपणमासा पुण जहन्न उक्कोसा, मज्झिमा तिन्नि वि विगप्पा। रोपणा यता पञ्चरात्रिन्दिवं प्रायश्चितमापन्नः पुन स्तत्सेवने दशरात्रिन्दिवं मासो छम्मासा वा, जहण्णुक्कोसजे मज्झे / / पुनः पंचदशरात्रिदिवमेवं यावत् षएमासान्ततस्तस्याधिकं तपो देयं न सा हाडहडा आरोपणा त्रिविधा। तद्यथा जघन्या उत्कृष्टा मध्यमा च भवत्यपि तु शेषतपांसि तु तत्रैवान्त-भवनीयानि इह तीर्थे षएमासान्तत्वात्तपस इति उक्तञ्च॥ एते त्रयो विकल्पाहाडहडाया भवंति। तत्र गुरुको मासो जघन्या षएमासा गुरुच उत्कृष्टा एतयोxयोद्वयोर्मध्येये गुरु द्विमासादयोगुरुमासपंचकपर्यंता पंचाईयारोवणे, नेयव्वा जाव होति छम्मासा। एषा जघन्योत्कृष्टा हाडहडा सा चतुर्विकल्पा तद्यथा द्वैमासिकगुरुकं तेण परमासियाणं, छण्हुवरि झोसणं कुञ्जत्ति // त्रैमासिकं गुरुकं चातुर्मासिकं गुरुकं पांचमासिकं गुरुकमिति॥ आरोपणायाः प्रायश्चित्तमारोपणाप्रायश्चित्तं / प्रायश्चित्तभेदे। स्था, ठा०४। आयारपगप्पशब्दे आचारप्रकल्पस्याष्टा विंशतिभेदप्रतिपादकं | आरोवणिज-त्रि (आरोपणीय) आरुह-णिचच्अनीयरआरोपाहे, सूत्रमुक्तम्। तट्टी कायामारोपणाभेदा इत्थं // आरोप्ये वस्तुनि-वाच॥ तत्र क्वचित् ज्ञानाद्याचारविषये अपराधमापन्नस्य कस्यचित् प्रायश्चितं | आरोवप्पिय-त्रि (आरोपप्रिय) आरोपो मिथ्योपचारः प्रियो यस्य स दत्तं पुनरन्यमपराधविशेषमापन्नस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते आरोपप्रियः मिथ्योपचारप्रिये, /