________________ आरोवणा 418 अभिधानराजेन्द्रः भाग२ आरोवणा राजाज्ञाखडनतोराजप्रयुक्तदंडस्येव भगवदाज्ञाखंडनतः संसारदंडस्य च अत्यंतमुपचयं प्राप्ते सतिसंवत्सरेणाऽपि संवत्सरप्रमाणमपि तपः कुर्वतां प्रवृत्तेः॥ न योगानां संयमव्यापाररूपाणां हानिरासीत् / / मध्यतीर्थवर्तिनां एनमेव धान्यपिटकदृष्टांतं भावयति॥ द्विविधमप्येवं क्रमेणानंतभागहीनम् पश्चिमतीर्थकरतीर्थवर्तिनाम त्यंतहीनमतो मध्यमकानां संवत्सरप्रमाणं तपः कुर्वतां महती जो जया पत्थिदो होश, सो तया धन्नपच्छगं। योगहानिरिति तेषामष्ट-मासिकमुत्कृष्टं तपः कर्मव्यवस्थापितमठावेअन्नं पुरिल्लेणं, ववहारी य दंडए / पश्चिमतीर्थकरतीर्थवर्तिनां तदपि कुर्वतां योगहानिः षाएमासिकमुत्कृष्टं यो यदा पार्थिवः पृथिवीपतिर्भवति। सतदास्वकालेधान्य प्रस्थकमन्यं तपः कर्म तेषां प्रवर्तितं। तदेवम्तं प्रायश्चितवैषम्येकारणं। संप्रतितुल्यां स्थापयति / तस्मिश्च स्थापिते ये (परित्तेणंति) पुरातनेनोपलक्षणमेतत् विशोधिं प्रतिपादयति। ये चापि मध्यमतीर्थकरतीर्थवर्तिनश्चधैर्या द्यनुपेता स्वमतिपरिकल्पितेन व्यवहरंति तान्तथा व्यहरतो दंडयति / एवं धैर्येण धृतिबलेन आदिशब्दात् संहननबलेन च कालदोषतोऽनुपपेताः। तीर्थकृदपि भगवान् यो यावरप्रमाणमुत्कृष्टं तपः कर्मछदास्थकाले कुर्वन् तएवित्ति तकानपि तद्धमता तेषामि व आदितीर्थकरतीर्थवर्तिनामिव तपः कर्मपरिमाणं स्थापयति / स स्वतीर्थतावत्प्रमाणादधिकं तपः धर्मोऽशठत्वादिकस्वभावो येषां ते तदर्माणस्तद्भावस्तद्धर्माता सा कर्मव्यवहरतः संसारदंभेन दंडयति। तस्मात्तस्य तीर्थे तावत्प्रमाणमेव शोधयति / इयमत्र भावना / इह अशठभावेना-निगूहितबलवीर्यतया व्यवहर्तव्यमिति यथाशक्ति तपः कर्मणि प्रवृत्ति-विशोधिरांतरंकरणं तच बाह्यतपः कर्म अथ कस्य तीर्थे कियत्प्रमाणं तपः कर्मेत्यत आह॥ षोवैषम्येऽपि सर्वेषामप्यविशिष्टमतः सर्वेषांतुल्या विशोधिः युक्तं चै तत्। संवच्छरं तु पढमे, मज्झिमगाणट्ठ मासियं होइ। तथाहि प्रथमतीर्थकरतीर्थेऽपिनसर्वेषां देहबलंच समानमथ च छम्मासपच्छिमस्स उ, माणं भणियं तु उक्कोसं / / सर्वेषामप्यशठभावतया प्रवृत्तेस्तुल्या विशोधि रेवमत्रापिप्रथमे प्रच्छमतीर्थकरकाले मानं तपःकर्मपरिमाणमुत्कृष्ट भणितं भावनीयमित्यदोषः। अत्रैव निदर्शनमाह / / संवत्सरमेव तुरेवकारार्थःमध्यमकानां द्वाविंशतितीर्थकृतां तपः कर्म पत्थगा जे पुरा आसी, हीणमाणाउ तेधुणा। परिमाणमुत्कृष्ट भवत्यष्टमासप्रमाणं पश्चिमस्य तुभगवतोवर्द्धमानस्वामिनः माणभंडाणि धन्नाणि, सोहिंजाणितहेवय।। तपः कर्म परिमाणमुत्कृष्टं भणितमिति / षण्मासाः / अत्रैव भूयः ये पुरा पूर्वे काले प्रस्थका आसन्। ते कालदोषतः क्रमेण हीना हीनतरा शिष्याशंकामाह / पुणरविचाणइ ततो, पुरिमा चरिमाविसमसोहीया। जायमाना अत्यंतहीनमाना जातास्तथापि धान्यानि मानभांडानि किहसुझंती तेन, चोयगइण मोसुण सुवोत्थं। प्रस्थकादिपरिमाणपरिच्छेद्यानि तथैव संख्या-व्यवहारस्य सर्वदाऽ एवमनंतरोदिते सूरिणाऽभिहितेपुनरपि शिष्यश्चोदयति। प्रश्नयति यदि प्यविशिष्टत्वात् / एवमिहापि प्रायश्चित्तानां वैषम्येऽपि अशठभावेन तपः नामैवं ततः पूर्वा आदितीर्थकरतीर्दुवतिनश्वरमाः पश्चिमतीर्थकरतीर्थ- कर्मणि प्रवृत्तिरांतरकारणं सर्वेषामप्यविशिष्टमिति शोधिमपि वीतनो विषमशोधिका विषमप्रायश्चिता अभवन् / ततः कथं ते तुशब्दस्यापि शब्दार्थस्य भिन्नक्र मत्वात् / तथैव धान्यानां विषमशोधिका अविशेषेण शुध्यति। सर्वात्मना शुद्धिमासादयंतिनखलु प्रस्थकपरिच्छेद्यतामिव तुल्यां जानीहि / प्रस्थकदृष्टांतेन सर्वत्र तुल्यां कारणवैषम्ये कार्यवैषम्यं दृष्टमत्र तु विषमं प्रायाश्चित्तं विशोधिस्तु विशोधिमवबुध्यस्वेति भावः / उक्तमारोपणाप्रायपश्चित्तम्। व्य, उ०१|| सर्वेषामप्यविशेषेण तुल्या ततो दुर्घटमेतदिति भावः / अत्र आरोपणा पञ्चविधा / स्था. ठा०५। सूरियत्प्रायश्चित्त वैषम्ये कारणं यथा च कारणविषमतायामपि तुल्या आरोवणा पंचविहा पण्णता तंजहा पट्टविया। विशोधिस्तदेत-त्प्रतिपिपादयिषुः प्रथमतः प्रायश्चित्तवैषम्ये ठविया कसिणा अकसिणा हाडहडा। कारणममिधि-त्सुरिदमाह। चोयगेत्यादि हे चोदक ! उपपन्नप्रश्रकारिन्न प्रायश्चित्तवैषम्ये इदं वक्ष्यमाणं कारणं वक्ष्येतच वक्ष्य-माणमवहितमनाः आरोपणोक्तस्वरूपा तत्र (पट्टवियत्ति) बहुष्वारोपितेषु यन्मासगुर्वादिशृणु / प्रतिज्ञातमवहितमनाः शृणु। प्रतिज्ञातमेव निहियति। प्रायश्चित्तं प्रस्थापयति वोढुमारभते तदपेक्षयाऽसौ प्रस्थापितेत्युक्ता॥१॥ (छवियत्ति) यत्प्रायश्चित्तमापन्नस्तस्य स्थापितं कृतं न वाहयितुमाकालस्य निट्ठयाए, देहबलंधिइबलं चजपुरिमे। तदणंतभागहीणं, कमेण जा पच्छिमो अरिहा || रब्धमित्यर्थः // आचार्यादिवैया-वृत्यकरणार्थं तद्वि वहन्न शक्नो ति वैयावृत्यं कुर्त वैयावृत्यसमाप्तौ तु तत्करिष्यतीति स्थापितोच्यत पुरिमे पूर्वे आदितीर्थकरतीर्छकालस्य स्निग्धतया हेतुभूतया प्राणिनां इति२ / / कृत्सापुनर्यत्र ज्झोषेनक्रियते झोषोस्त्वयमिह तीर्थे देहबलं शरीरबलं तदुपदिष्टं ततो धृतिबलं च यत् आसीत् तत् षण्मासांतमेव तपस्ततःषण्णां मासानामुपरियान् मासानापन्नोपराधी अवसर्पिणीकालस्य तथा स्वभावतया क्रमेण प्रति-क्षणमनंतभागहीनं तेषां क्षपणमनारोपणं प्रस्थे चतुः सेतिकातिरिक्तधान्यस्येव तत् तावदायातं यावत्पश्चिमो भगवानर्हद्वर्द्धमानस्वामी ततः शारीरबलस्य काटनमित्यर्थः / झोषाभावेन सा परिपूर्णेति कृत्स्नेत्युच्यत इतिभावः 3 धृतिबलस्य च विषमत्वात् विषमं प्रायश्चित्तं / तथा चाह। अकृत्स्नातु यस्यां षण्मासधिकं झोष्यतेतस्या हि तदतिरक्तकाटनेनासंवच्छरेणाविनतेसि आति,जोगाण हाणी दुविहे बलंमि। जेया | परिपूर्णत्वादिति॥४(हाडहडेति) यल्लघुगुरूमासादिकमापन्नस्तत्सद्य विधिजादिअणोववेया, तद्धम्मया सोहय एतएवि।। एवं यस्यां दीयते सा हाडहडोक्तोति एतत्स्वरूपं च विशेषतो तेषामादितीर्थकरतीर्थवर्तिनांसाधूनां द्विविधे बले शारीरे बले धृतिबले | निशीथविंशति-तमोद्देशकादवगन्तव्यमिति॥