SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आरुग्गबोहिलाभ 417 अभिधानराजेन्द्रः भाग 2 आरोवणा स्य भाव आरोग्यं सिद्धत्वं तदर्थं बोधिलाभः अर्हत्प्रणीत- | आरेण अव्ययं आरादित्यर्थे वृ०॥ धर्मप्राप्तिरारोग्यबोधिलाभः / मोक्षायार्हत्प्रणीतधर्मप्राप्तौ, आरोअ-(उल्लस) भ्वा० पर० सेट् उल्लासे उल्लसेरूसलोकित्तिय वंदिय महिया, जे ए लोगस्स उत्तमा सिद्धा। सुम्भणिल्लसपुलआअंगुजोल्लारोआः // 1|| 201 / / इति प्राकृतसूत्रेआरोग्गबोहिलामं, समाहिवरमुत्तमं दितुं ध०२ अ. / णोल्लसरारोअइत्यादेशः। आरोअइ उल्लसइ प्रा० // अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थ बोधिलाभ आरोग्य आरोव-पु. (आरोप) आरुप् णिच्करणे ल्युट् अन्यपदार्थे - बोधिलाभःप्रेत्य जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते / सचाऽनि दानो ऽन्यधर्मस्यावभासरूपे मिथ्या ज्ञाने-वाच / मोज्ञायैव प्रशस्यते इति / आव. 2 अ (आरुग्गबोहिलाभं समाहिवर ___ अनारोपसुखं मोह, त्यागादनुभवन्नपि / आरोपप्रियलोकेषु मुत्तमं दितु) इत्यारोग्यबोधिलाभस्य प्रार्थनयुक्तत्वं (णियाण) शब्दे वक्तुमाश्चर्यवान् भवेत्।।७।। अष्ट. ||4|| व्याख्यास्यते॥ आरोवण-न. (आरोपण) आरुप्-णिच् ल्युट्-आरोपशब्दार्थे , आरु(रो)ग्गबोहिलाभाइपत्थणाचित्ततुल्ल-त्रि (आरोग्य- आरोहणासम्पादने च, आर्द्राक्षतारोपणमन्वभूताम् कुमा. रधुः वाच०।। बोधिलाभादिप्रार्थनाचित्ततुल्य) आरोग्यबाधिलाभादीनां आरोग्ग- आरोवणा-स्त्री. (आरोपणा) आरोप्यतइत्यारोपणा। प्राय-श्चित्तभेदे, बोहिलाभं समाहिवरमुत्तमं दित्वित्येवं रूपा या प्रार्थना तत्प्रधानं यश्चित्तं व्य / आरोप्यतेइति आरोपणा / प्रायाश्चित्ताना-मुपर्युपर्यारोपण मनस्तेन तुल्यं समानम् / तथाच पञ्चाशके - तपोऽधिकृत्य यावत् षएमासाः परतो वर्द्धमानस्वामितीर्थे आरोपणायाः आरोग्गबोहिलाभाइ पत्थणचित्ततुल्लंति, पंचा. वृ०१९ प्रतिषेधात् / / व्य. उ०१॥ आरु(रो)ग्गसाहग-त्रि० (आरोग्यसाधक) आरोग्यनिष्पादके, ध० अ० 1 सांप्रतमारोपणाप्रायश्चित्तमाह // आरुस्स-अव्य. (आरुष्य) कोपं कृत्वेत्यर्थे, (आरुस्स विज्झंति तु पंचादी आरोवणा, ने यव्वा जावहुंति छम्मासा। देणपिढे) सूत्र श्रु.१ अ.५ (आरुस्स विज्झंति ककाणओ सो) आरुप्य ते पणगादियाणं, वण्हु वरिसो ज्झोसणं कुछा / / क्रोधं कृत्वेति सूत्र० श्रु.१०५) रात्रिंदिवपंचकादारभ्यारोपणापंचादिः / रात्रिंदिवपंचकादिका आरुह-(आरुह) आ० रुह भ्वा०प० अनिट् -सक् आरोहणो आदिशब्दाद्दशपंचदशविंशति रात्रिं दिवमा सिकादिपरिग्रहा ज्ञातव्याः / आरूहेश्चडवलग्गौ ८४वा इति प्राकृतसूत्रेणारूहेरेतावादेशौवा चडइ तावद्यावत्षएमासा भवंति नाधिकं यत एवं तेन प्रकारेण तेषां षण्णां वलग्गइ-आरुहइ-प्रा.। चडतिवलम्पति आरुहत्तित्तिएगटुंनि चू उ० 18 // मासाना मुपरि (पणगाइया णंति) रात्रि दिवपंचका दीना आरुहमाण-त्रि० (आरोहयत्) आरोहणं कुर्वति आरुहमाणे वा ओरुहमाणे ज्झोषणामपनयनं कुर्यात् / षण्मासाना मुपरि य दापपद्यते प्रायश्चित्तं वास्था. ठा०५ तत्सर्वं त्यज्यते इति भावः / उक्तं च चूर्णी (छम्मासाणंपरंजं आवज्जइंतं सव्वत्थ हिज्जइति) अत्र चोदक आह / किं कारणं न दिज्जइ छम्मासाणं आरू-पु. (आरू) ऋऊ-णिच पिंगलवणे आरूशब्दार्थे कर्कटशूकरादौ च परतो उ आरूवणा। भणइण मोजं कारणाज्झोसियो सेसा। षएमासानां ततः संज्ञायां कन् (आडु) हिमाचल प्रसिद्धौषधीभेदे वाच / / परत आरोपणा प्रायश्चित्तं नदीयते। अत्र किंकारणमाचार्यः प्रतिवचनमाह आरूढ-त्रिः (आरूढ) आ० रुह, कर्तरि त-वाच / आश्रिते जं कारणंति निमित्तकारणहेतुषु सर्वा विभक्तय इति वचनात् अत्र हेतौ (तवनियमनाणरुक्खं आरूढो केवली अमियनाणी) विशे || आरूढ प्रथमा / ततोऽयमर्थः / येन कारणेन षण्मासानां परतः शेषाणि आश्रित इति आ. चू, प्राप्ते, (आरूढाः शुद्धभुमिकाम) आरूढाः प्राप्ताः रात्रिंदिवपंचकादीनि प्रायश्चित्तानि झोषितानि त्यक्तानितत्कारणं पुनरिदं अष्ट. (आरूढेपाउपाहिंव) पिं.। मत्तं च गंधहत्थिच, वासुदेवस्सजेट्टगं / वक्ष्यमाममिति गुरुर्भणति। आरूढो सोहइ अहिय, सिरे चुडामणी जहा / (सिया रयणं तओ तदेव कारणं दर्शयति। समारूढो) उत्त० अ०२२ आरोवणानिप्पन्न, छउमत्थे जंजिणेहिमुक्कोसा। आरूढ हत्यारोह--पुं० (आरूढहस्त्यारोह) आरूढमहामात्रे तंतस्स उतित्थं, ववहरणं धन्नपिडगं च / / (आरूढहत्थारोहे) आरूढा हस्त्यारोहा महामात्रा येषु ते तथा। विपा० छदास्छे छद्मस्थकाले यत् जिनैः स्वस्वकालापेक्षया उत्कृष्ट-तपः कर्म अध्य०२ कृतं तस्य तीर्थे तुरेवकारार्थो भिन्नक्रमश्च सचैवं योजनीयस्तदेव आरेग-पु. (आरेक) आ-रिच्-धआकुश्चने-अतिरेके च वाच॥ तावत्प्रमाणमेवारोपणानिष्पन्नं तपः कर्म व्यवहियते इति व्यवहरणं आरेगा-स्त्री. (आरेका) शंकायाम् (विजहित्तु विसोत्तियं) आचा. विहाय बहुलवचनात्कमएयनव्य-वहारणीयमिति भावः / किमिवेत्यत आह। परित्यज्य विस्रोतसिकां शंकां सा च द्विधा सर्वशंका देशशंका चत्र तत्र धान्यपिटकमिव धान्यप्रस्थक इव / किमुक्तं भवति / येन राज्ञा सर्वशंका किमस्त्याहतो मार्गोन वेति। देशशंका तु किं विद्यन्तेऽप्का- यो धान्यप्रस्थकःस्थापितस्तत्काप्ते स एव व्यवहर्तव्यो न पुरातनो यादयो जीवा विशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न नाप्यन्यः स्वमतिपरिकल्पितस्तथा भगवताऽपि तीर्थकरेण येन विद्यन्ते इति चेत्येवमादिकामारेकां विहाय सम्पूर्णाननगारगुणाननु- छद्मस्थकाले यावत्प्रमाणभुत्कृष्टं तपः कर्म कृतं तस्य तीर्थे पालयेत् आचा० अ०१ऊ२|| आरोपणानिष्पन्नं प्रायश्चित्तमपितावत्प्रमाणमेवव्यवहारणीयंनाधिकमन्यथा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy