________________ आराहग 407 अभिधानराजेन्द्रः भाग 2 आराहग पेमाणा बहुइं वासाइं आउअं पालंति पालित्ता कालमा से आहारो यकाभिस्तास्तथा तामेव (पइसेज नाइकमंति) कालं किचा अण्णतरेसु वाणमंतरेसुदेवलोएस देवताए यानिधुवनार्थमाश्रीयते तामेव पतिशय्यां भर्तृशयनं नातिक्रामति उववत्तारोभवंति तहि तेसिं गती तहिं तेसिं ठिती तहिते सिं उपपतिना सह नाऽऽश्रयन्तीति / / उववाए पण्णते तेसिंणं भंते / देवाणं के व इअं कालं ठिती से जे इमे गामागर णगरणिगमरायहाणिखेड कटवपण्णता गोअमा चउ-हसवासहस्सा।। औप. डमडंबदोणमुहपट्टणासमसंवाह सन्निवेवेसुमणुआ भवंति तंजहा टी. / / अम्बापित्रोः शुश्रूषकाः सेवकाः अत एव (अंमापिऊणं दगवित्तिया दगतइआ दगसत्तमा दगएकारसमा गोअमा ? अणइक्कामणिज्जवयणा) इहेव सम्बन्धाः अम्बापित्रोः सत्क- गोटवइआ गहिधम्माधम्मचिंतका अविरुद्ध विरुद्धवुड्ड मनतिक्रमणीय वचनं येषां ते तथा तथा (अप्पिच्छा अमहेच्छा अप्पारंभा सावकप्पभित्तिया तेसि मणु आ णं णोकप्पइ इमाओ अप्पपरिग्गहत्ति) इहारम्भः पथिव्यादि जीवोपमः कृष्यादिरूपः नवरसविगईओ आहारित्तए ते जहा खीरं दहिं णवनीयं सप्पिं परिग्रहस्तु धनधान्यादिस्वीकार एतदेव वाक्या-न्तरेमाह / (अप्पेणा तेल्लं फाणितं महुं मजं मंसं णणत्थ एक्काए सरसवविगइ एतेणं आरम्भेण मित्यादि) इहारम्भो जीवानां विनाशः समारम्भस्तेषामेव मणुआ अप्पिच्छा तं चेव सव्वं णवरं चउरासीइवाससहस्साई परितापकरण आरम्भसमारम्भ-स्त्वेतदय (वित्तिति) वृतिं जीविकां ठित्ती पण्णता 11|| से जे इमे गंगाकुलगा वाणपत्था तावसा (कप्पमाणति) कल्पयन्तः कुर्वाणाः / / 10 भवंति तंजहा होत्तिया पोत्तिया कोत्तिया जण्णी सहई घालई से जाउ इमाउ गामागरणगरणिगमराय हाणिखेडक- हुँपउट्ठा दंतुक्खलियां उम्मज्जका संम्मञ्जका निमज्जका व्वडमडंबदोणमुहपट्टणा समसंवाहसंनिवेसेस इत्थिआओ संपक्खाला दक्षिणकूलका उत्तरकूलका संखधमका भवंति / तंजहा अंतोउरिआओ गयपत्तिआओ मयपत्तिआओ कूलधम्मका मिगलुद्धका हत्थितावसा उदंडका दिसापोक्खिणो बालविहवाओ छडितल्लिता इमाइं रक्खि आओ वा कवासिणो अंबुवासिणो जलवासिणी बिलवासिणो पिअरक्खिआओ भायरक्खिआओ कुल घररक्खि आओ सक्खमलिआ अंबुभक्खिणो वाउभक्खिणो सेवालभ क्खिणो ससुरकुलरक्खिआओ परूढमणहमस केसकक्खरोमाओ मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा वीयाहारा ववगयपुप्फगंधमल्लालंकाराओअह्राणए से अजल्लमलपंक परिसडियकंदमूलतयपत्तपुप्फफ लहारा जलाभिसे अ कठिणा पारिताविआओ ववगय-खीरदहिणवणीअसप्पित्तेल्लगुललोण- गायभूया आयावणाहिं पंचवग्गित्तावेहिं इंगालसोल्लियं महुमजमंसपरिचत्तकयाहाराओ अप्पिच्छिआओ अप्पारंभाओ कंडुसो ल्लियं कंठसोल्लियं पिद अप्पाणं करेमाणाबहूई अप्पपरिग्गाओ अप्पेणं हा आरम्भेणं अप्पेणं समारम्भेणं अप्पेणं वासाई परियायं पाउणंति बहूई वासाइं परियायं पाउणित्ता आरम्मेणं समारम्भेणं वितिं कप्पमाणीओ अकाम बम्भचेर वासेणं कालमासे कालंकिच्चा उक्कोसेणं जोइसिएसु देवेसु देवत्ताए तामेव पति सेजं णातिकमति ताउण्णं इत्थिआओ एयाहरूपेण उववत्तारो भवंति पलिओवमं वाससयस-हस्ससमन्महिंअं वित्ती विहारेणं विहरमाणीओ बहूई पासाइसेसंतं चेव जाव चउसहि आराहगाणोतिणढे समढे समणो भवंति ||20| वाससहस्साई ठित्ती पण्णतादा नाटी। जलामिषेक कठिनं गात्रं भूतः प्राप्ता ये ते तथा से जाओ (इमाओत्ति) अथया एता अंतो (अंतेपुरिया ओत्ति) अंतर्मध्ये | (इंगाल्लसोल्लियति) अङ्गा रैरिव पक्वं (कं डुसोल्लियंति) अंतः पुरस्येति गम्यं (कुलघररक्खियाओत्ति) कुलगृहं पितृगृहं कन्दुपक्कमिवेत्ति पलिआवमं (वाससयसहस्समब्भाहियंति) मकारस्य मित्तवाइनिययसंबन्धिरक्खिया ओत्ति क्वचित् तत्र मित्राणि प्राकृतप्रभवत्वाद्वर्षशतस हस्राभ्यधिकमित्यथः अथवा पल्योपमं पितृपत्यादिनांतासामेव वा सुहृदः एवं ज्ञातयो मातुलादिस्वजनानिजका वर्षशतसहस्रमप्यधिकं च पल्योपमादित्येवं गमनिकाः।। गोत्रिया सम्बन्धिनो देवरादिरूपाः (परूढहणकेसकक्खरोमाओत्ति) समणो भवंति तंजहा कं दप्पिया कु कु यिा मोहरिया प्ररूढाःवद्धिमुपगताः विशिष्टसंस्काराभावान्नकादयो यास तास्तया गीयरइप्पिया नबणसीला तेणं एएणं विहारेणं विहरमाणा बहुइ पाठन्तरे (प्रारूढनहकेसमंसुरोमाओत्ति) इह श्मश्रूणि कूर्चरोमाणि तानि वासाइंसामण्णपरियाय पाउणति बहुइ वासाइ सामण्णपरियायं च यद्यपि स्त्रीणां न भवन्ति तथाऽपि कासांचिदकल्पानि भवन्ति अपीति पाउणित्ता तस्स ठाणस्स आणालोइअ अप्पडिकंत्ता कालमासे तद्ग्रहणं (अणहाणगसेयजल्लभलपंकपरितावाओ) अस्नानं केन हेतुना कालंकिचा आणालोइअ अप्पडिक्वंत्ता कालमासे कालंकिच्चा स्वेदादिभिः परितापो यासांतास्तथा तत्र स्वेदःप्रस्वेदः जल्लो रजोमात्रं उक्कोसेणं सोहम्मेकप्पे कदंप्पिएसु देवेसु देवताए उववत्तारो मलः कहिनीभूतं तदेव (ववगयखीरदहिणवणीयसप्पितेल्ल- भवति तहिंतेसिंगति तहिं तेसि ठिती सेसंतंचेवणवरं पल्लिओ गुल्ललोणमहुमज्जमंसपरिचतकयाहाराओत्ति / / व्यपगतानि क्षीरादीनि वमं वाससहस्समज्झहि ठिति 12 औना सन्निवेयतस्था परित्यक्तानि मध्वा-दीननियेन स एवं विधः कृतोऽभ्यवहृत | सेसुपरिटवायगा भवंति तंजहा संखजोई कविलामि