________________ आराहग 406 अभिधानराजेन्द्रः भाग२ आराहग वयणा, णसहण माराहणभवे बहुया / इयएणमसहणेपुण सिव-मग्ग विराहणाथोवा 4 / जहजलहिवायजोगे थेविट्ठबहुयरा अणिट्ठीओ।। तहयपरपक्खखमणे आराहणमी सिबहुइयरं / / 1|| जह उभयवाय विरहे सव्वातरु संपया विणट्ठत्ति / अनिमित्तो भयमच्छर रूवेह विराहणा तहय / / 6 / जहउभय वायजागेसव्वसमिड्डिवणस्स संजाया। तह उभयण सहणे सिवमग्गा एहणापुणा // 7 // तापुन्नसमणधम्मा एहणचित्तो सयामहा सत्तो / सव्वेण विकीरंतं सहेजसव्वं विपडिकूल मिति || मायीमायांकृत्वा नाराधकोभवतीतिमायीशब्दे / स्था. ठा०८ आराधका अनाराधका चौपपातिके विस्तरेण / यथा-जीवेणं भंते ? असंजये आवरए अपडिहय पचक्खाण पावकम्मेइओचुए पेचा देवेसिआ गोयमा ? अत्थे गइया देवेसिआ अत्थेगइया णोदेवेसिआ सेकेणटेणं भंते ? एवं दुचइ अत्थे गइआ देवेसिया अत्थे गइआ णोदेवेसिआ गोयमा? जे इमेजीवा गामागर णगर निगमरायहाणि खेड कव्वड मडव दोणमुहवट्ठणा समसंवाह सण्णिवेसेसु अकाम तण्हाए अकामछुहाए अकामबंभचेर वासणं अकाम आराहाण कसियाय वदंस मसग से अजल्लमल्ल पंक परिभावेणं अप्पतरोवा भुजतरोवा कालं अप्पाण परिकिलेसंति अप्पतरोवाकालं अप्पाणं परिकिलेसित्ता कालमासे कालंकिच्चा अण्णतरेसु व णमंतरे देवलोएस देवताए उववत्तारो भवंति तर्हि तेसिंगती तहिं तेसिं ठिती तहिं तेर्सि उववाए पण्णते सेणंभंते ? देवाणं केवति कालं ठिती पण्णत्ता / गोयमा ? दसवाससहस्साई ठिती पण्णत्तातत्थणं भंते ? तेसिंदेवाणं डीवाजईवा जसेतिवा बलेतिवा वीरिएइवा पुरिसकार परिक्कमे इवाहंता अत्थितेणं भंते ? देवा परलोगस्साराहगा णोति णट्टे समेट्ट। औप.।। व्या०। (जीवेणमित्यादि) व्यक्तंनवरं (उस्सणंति) बाहुल्यतः कालमासे (कालंकिञ्चति) मरणाऽवसरे मरणं विधायेत्यर्थः / (इओचुए पच्चत्ति) इतः स्थानान्मृर्त्यलोकलक्षणाचयुतो भ्रष्टः प्रेत्य जन्मान्तरे देवः स्यात् (से केणतुणंति) अथ केन कारण नेत्यर्थः / (जेइमेजीवत्ति) यइने प्रत्यक्षासन्नाः जीवाः पञ्चेन्द्रिय-तिर्यङ्मनुष्यलक्षणा ग्रामागरादयः प्राग्वत् अकामतः (तलाएत्ति) अकामानांनिर्जरा धनभिलाषितां सतां तृष्णा तृट् अकाम तृष्णातया एवमन्यत्पदद्वयम्।अप्पतरोवा भुजतरोवा कालंति प्राकृतत्वेन विभक्ति परिणामा दल्पतरं वा भूयस्तरं वा कालयावत् (अण्णतरेसुत्ति) बहुनांमध्ये एकतरेषु (वाणमंतरेसुत्ति) व्यंतरेषु देवलोकेषुदेवजनेषुमध्ये (तेहितेसिंगइति) तस्मिन्वाणमंतर देवलोके तेषामसंयतादिविशेषणजीवानां। पुनः (तेणंदेवा-परलोगस्सआराहगत्ति) ते अकामनिर्जरालब्धदेवभवाव्यंतराः परलोकस्य जन्मान्तरस्य निर्वाणसाधनाऽनुकूलस्य आराधका निष्पादका इतिप्रश्नः (नोइणद्वेत्ति) नायमर्थः (समटेत्ति) समर्थः संगत इत्युत्तरं अयमभिप्रायो येहि सम्यग्दर्शनज्ञान-पूर्वकाऽनुष्ठानतोदेवाः स्यु स्तएवावश्यं तथा ) आनंतर्ये ण पारंपर्येणवा निर्वाणाऽनुकूलं भवान्तरमावर्जयंति तदन्येतुभाज्याः। सेजे इमेगामागर णगर निगम रायहाणि खेड कव्वडमडंबदोणमुह पठ्ठणा सम संबाह सन्निवेसेसु मणुआभवंति तंजहा अण्डु बद्धकाणि अलबद्धका हडिवद्धका चारगबद्धका हत्थच्छिन्नकापायच्छिन्नका कण्ण-च्छिकन्नकाणक्कच्छिन्नका उहच्छिन्नका जिभछिण्णका सीसछिन्नका मुखछिनका मज्झच्छिन्नका वेकच्छच्छिन्नका हियउपाडियगा मयणुपाडियगा दसणुपाडियगा वसणु पाडियगा गोवच्छिन्नका तंण्डुलच्छिन्नका कागणिमंसं खाइयया उलंबि आलंबियआ घंस्यिा घोलिअया फाडिअया पीलिअया सूलभिन्नका खारवत्तिया वज्झवत्तिया सोहपुच्छियया दव ग्गिदड्डिया पंकोसण्णका पंके खुत्तका वलयमयका वसहमयका णियाणमयका अंतोसल्लमयका गिरिपडिअका तरुपडिअ का मरुपडिअका गिरिपक्खंदोलिया तरुपक्खंदोलिया मरुपक्खंदोलिया जलपवेसिका जलणपवेसिका विसभक्खि तका सत्थोवाडितका वेहाणसिया गिद्धपिट्ठका कंतारमंतका दुभिक्खमंतका असंकिलिट्ठ परिणामा तंकालमासे कालंकिचा अण्णतरेसु वाणमंतरेसु देवलोएसु देवदत्ताए उववत्तारो भवंति तहिं तेसिं ठिती तर्हि तेर्सि उववाए पण्णत्ते तेसिणं भंते। देवाणं केवलिंअ कालहिती पण्णत्ता गोयमा ? वारसवास सहस्सांइ ठिती पण्णता अच्छिणं भंते / तेसिं देवाणं इडिवा जुइवाज सेतिवा वलेतिवा वीरीएतिवा पुरिसकार परिकमेतिवा हंताअत्थी तेणं भंते ? देवा परलोगस्सारागाहणेति णटे समठे / औप० / (उल्लंबियगत्ति) अवलम्बितकाः रज्वा बद्धा गर्तादाववतारिता उल्लम्बितपर्यायास्तु नैते भवन्ति उल्लम्बितानां वैहा-यंसिकशब्देन वक्ष्यमामत्वात् (सीहपुच्छिययत्ति) / इह पुच्छशब्देन मेहनं विवक्षित मुपचारात् ततः सीहपुच्छं कृतं संजातं वा येषां ते सिंहपुच्छितास्तएवसिंहपुच्छितकाः सिंहस्य हि मैथुना-निवृत्तस्यात्याकर्षणात् कदाचित्मेहनं त्रुट्यति / एवं ये कृचिदपराधे राजपुरुषैस्त्रौटितमेहनाः क्रियन्ते ते सिंह पुच्छितकाव्यपदिश्यन्ते / (अंसकिलिट्ठपरिणामत्ति) संक्लिष्टपरिणामा हि महातरौद्रध्यानावेशैन देवत्यं न लभन्त इति भावः // 60 से जे इमे गामागरणगरणिगमरायहाणिखेडकम्बडमडंबदोणमुहपट्टणासमसंबाहसंनिवेसेसु मणु, आ भवंति तंजहा पगतिमद्दका पगति उवसंता पगतिपतणुकोहमाणमायालोहा मिउमद्दवसंपण्ण अल्लीणा विणीआ अम्मापि उ स्सुस्सुका अम्मापिईणं अणत्ति-कमणिज-वयणा अपिच्छा अप्पारं भा अप्पपरिग्गहा अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पाणं आरंभे समारंभेणं वित्तिक