________________ आराहग 405 अभिधानराजेन्द्रः भाग 2 आराहग उपेहो पर्मजणं परिट्ठावणं मणवइक्काए / अत्र संयतः सन् मोक्षस्य आराधको भवति प्रव्रज्याया वा आराधकः। "सिद्धेउवसं पण्णो, अरहते केवलित्तिभावेणं / इत्तो एगयरेणं वि, एएण आराहेउ होई / / 20 / 1 "लजाइं गारवेणं य, बहु सुयमयेण वावि दुचरिय। जेन कहंति गुरूणं, नहुते आराहगा हुंति / / 14 / / पंचमहव्वय सव्वय, संपुण्ण चरित्तसीलसंज्जुत्ता। जहतह मया महेसि, हवंति आराहग समाणं / / 27 / / पडिमासुसीह निक्कीलियासु, गोरे अभिगाहा ईस। छब्बीह अभंतर एवं, भयतवे समणु रन्ना ||4|| अवि हलशीला पारा, पडिवन्ना जेय उत्तम अहूं। पुविलाणयमाणय भणिया आराहणा चेव ||4|| जह पुवुट्ट अगमाणा, करण विहिणोवि सागरो पोओ। तीरासन्नं पावई, रहिउ अवल्लगाइहिं॥४२।। तहसुकरणो महेसी, ति करण आराहउ धुवं होई। अहलहई उत्तम टुंतं, अइलाभ नूणं जाणं ||3|| आराधकत्वं विराधकत्वं च ज्ञाताऽध्ययने यथा० एकारस मस्स के अटे पण्णत्ते एवं खलु जम्बू तेणं कालेणं तेणं समएणं रायगिहे णयरे सामी समोसढे गोयमा ? / एवं बयासी कहणं भंते ! जीवा आराहगा विराहगा वा भवंति सेजहा नाम एएगंसि समुद्दकूलंसि दावदवानामा रुक्खापण्णत्ता किण्हा जाव निउरंव भूया पत्तिया पुफिया फलिया हरियग रिरिज्झमाणा सिरीए अतीव उवसोभेमाणा चिटुंति जयाणं दीविचग्गाइसिं पुरे वाया पच्छा वाया मंद मंदं वायं वायंति तदाणं बहवे दावदवा रुक्खा पत्तिया जाव चिटुंति अप्पे गतिया दावदवरुक्खा जुहाजोडा परिसडिय पंडुर पत्त पुप्फफलासुक रुक्ख विव मिलायमाणा 2 चिटुंति एवा मेव समणाउ सो जे अम्हाणं निग्गंथोवा 2 जाव पव्वत्ति एसमाणे बहूणं समणाणं 4 सम्मं संहति जाव अहिया सेति बहूणं अण उत्थियाणं बहूणं गिहत्थाणं णोसम्मंसहति जावनो अहिया सेति एसणं मए पुरिसे देस विराहए पण्णत्ते समणाउसो जयाणं समुद्दगाइसिं पुरे वाया पच्छा वाया मंदवाया महावाया वायंति तत्तेणं बहवे दावदवा रुक्खा जुबाजोडा जावमिलायमाणा चिटुंति ! अप्पे दावदवा रुक्खा पत्तिया पुप्फिया फलिया जाव उवसोभेमाणा चिटुंति एवामेव समणाउसो जे अम्हं निग्गंथोवा२पव्वति समाणे बहूणं अन्नउत्थि गिहत्थाणं सम्मं सह निबहूणं समणाणं समणीणं नो सम्मंसहति 4 एसणं मए पुरिसे देस आराहए पण्णत्ते समणाउसो जयाणं तो दिविव्वगातो समुहग्ग वि इसिं पुरेवाया जाव महावाया | वायं ति तयाणं सवे दीवदवा पत्तिया जाव चिट्ठति एवामेवसमणाउसो जो जाव अम्हं पवत्तिए समाणे बहूणं समणाणं बहूणं अणउत्थिय गिहत्थाणं नो सम्म सहति एसणं मए पुरिसे सव्वविराहए पण्णते समणाउसो जयाणं दिव्विगावि समुद्दगावि इसिं पुटवपुरओ वायंति तयाणं सव्वे दावद्दवा पत्तिया जाव चिट्ठति एवामेव समणाउसोजे अम्हे पव्वइए समाणे बहूणं समणाणं 4 बहूणं अण्ण उत्थिंयगिहत्ताणं सम्म सहइ एसणं मए पुरिसे सव्वाराहे पण्णत्ते एवं खलु-गोयमा ! जीवा आराहगा विराहगा वा भवंति एवं खलु जम्बू समणेणं भगवया महावीरेणं एक्कारसमस्स अज्झयणस्स अयमढे पण्णत्तेतिबेमि / ज्ञाता / अ०११ व्या. अथैकादशंविवियते अस्य च पूर्वेण सहायं संबन्धः पूर्वच प्रमाद्य प्रमादिनोर्गुणहानिवृद्धिलक्षणावनार्थावुक्ता विहतु मार्गाराधनविराधनाभ्यां तावुच्येते इति संबद्धमिदं सर्वं सुगमं नवरं / आराधका ज्ञानादिमोक्षमार्गस्य विराधका अपितस्यैव (जयाणमित्यादि) दीविव्वगा द्वैप्याद्वीपसंभवा ईषत्पुरेवाताः मनाक् स चेह वाताइत्यर्थः पूर्वदिसंबंधिनो वा पथ्यावाता वनस्पतीनां सामान्येनहिता वायवः पश्चाद्वातावामंदाः शनैस्संचारिणः महावाता उदंडवाता वांति / तदा (अप्पेगइयत्ति) अप्येके केचनाऽपिस्तोका इत्यर्थः / (जुण्णत्ति) जीर्णा इव जीर्णा) क्रोडपत्रादिशाटनं तद्योगात्तेपिक्रोडा अतएव परिशाटितानि कानिचिच पांडूनि पत्राणि पुष्पफलानिचयेषांते तथाशुष्क वृक्षकइवम्लायतस्तिष्ठति इत्येष दृष्टांतो।योजनात्तस्यैवं / एवामेवेत्यादि (अन्नउत्थियाणत्तु) अन्ययूथिकानां तीर्थान्तरीयाणां कपिलादीनामित्यर्थः दुरवचनादीनुपसर्गान् नो सम्यक्सहत इति (एसणंति) एवंच भूत एषपुरुषो देशविराधको ज्ञानादिमोक्षमार्गस्य / इयमत्र विकल्पचतुष्टयेपि भावना यथा दावदववृक्षसमूहः स्वभावतोद्वीपवायुभिः बहुतरदेशैः स्वसंपदासमृद्धिमनुभवंति देशेनचा समृद्धिं समुद्रवायुभिश्च देशैरसमृद्धिं देशेनच समृद्धिमुभयेषांच वायूनामभावे समृध्य-भावमुभय सद्भावेच सर्वतस्समृद्धि मेवं क्रमेण साधुः कुती-र्थिकगृहस्थाना दुर्वचनादीन्यसहमानः क्षांतिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतोविराधनां करोति श्रमणादीनां बहुमान विषयाणां दुर्वचनादि क्षमणेन बहुतरदेशानामाराधनात् श्रमणादिदुर्वचनानां त्वसहने कुतीथिकादीनां सहने देशानां विराधनेन देशतएव आराधनां करोति। उभयेषामसहमानो विराधनायां सर्वथातस्यवर्तते / सहमानश्वसर्वथाराधनायामिति। इहपुनर्विशेषयोजनामेवं वर्णयंति॥ (जहा दावदवतरुणमेवं, साहू जहेह दीविव्वा वाया तहसमणाइयसपक्ख वयणाइ दुस्सहाई।। जहा समुद्दयवाया तहणत्थिाइ कडुयवयणाई। कुसुमाई संपयाजह-सिवमग्गा राहणातहओ ॥शा जहकुसुमाण विणासोसिवमग्ग विराहणातहानेया। जहदीववायुजोगे बहुइट्ठी ईसियअणिट्ठी॥३० तहसाहम्मिय