________________ आरसंत 404 अभिधानराजेन्द्रः भाग२ आराहग मुहे जेणेए अ उत्तरेवेअट्ठ संसिआअ मेच्छा जाईबहुप्पगारा।। व्या. आरबकान् आरबदेशोद्भवान् रोमकांश्च रोमकदेशोद्भवान कालमुखान् जोन्काँश्च म्लेच्छविशेषानिति। जं० // आरसंत-त्रि (आरसत्) विलपति आरसंतोसुभरेवमतिभीषणं शब्दरसन् विलपन्निति उ. अ. 15 // आसरिय-न. (आरसित) आरटिते इमेणंदारएणं जायमेत्तेणंचेव महया२ सद्देणं विधुढे विसरे आरसिएतएणं एयस्सदारगस्स आरसिय सढें सोचा णिसम्म हस्थिणाउरे बहवे णयरे गोरूवा जाव भीया। विपा० अ०२। महया तिच्चि आरसित्ति महता चिची त्येवं चीत्कारेणेत्यर्थः आरसित मारटितं छिज्जंति सुभगवया आरसि-यन्ति। आ. म० / अ०१॥ आरा-स्त्री. (आरा) आ. ऋ अच्. चर्मभेदकालेस्त्रभेदे। लौहास्त्रे प्रतोदेच। वाच. (तत्ताहिं आराहिं नियोजयन्ति) सू. श्रु०१। अ०१॥ तप्ताभिराराभिः पीड्यमानास्तप्त पुपानादिके कर्मणि नियोज्यन्ते व्यापार्यन्त इति / सूत्र०१ श्रु०५०। आराम-पुं. (आराम) आरम्यतेऽत्र आ रम् आधारे घञ् आगत्या गत्य भोगपुरुषा / वरतरुणीभिः सहयत्र रमन्ते क्रीडंति स आरा मो नगरान्नादिदूरवर्ती क्रीडाश्रयस्तरुखण्डः / राज० / माधवी लताद्युपेते दम्पति रमणाश्रये वनविशेष प्रश्न. 4 द्वा० / / (आरामुजाणमणाभिरामपरिमण्डियस्स) आरामै दम्पति रतिस्थानलता गृहोपेतवनविशेष रिति प्रश्न०३द्वा० / आरामाः पुष्पजातिप्रधाना वनखण्डा इति. जं.। भ.९ श.३३ उ० / स्था०। ठा०५। औप० / आरमन्ति येषु माधवी लतागृहादिषु दंपत्यादीनि ते आरामाः / ज्ञा० 1 अ। दशा भ०५ श०७ उ / औप.। (आरामाइव) आरामा विविधवृक्षलतोपशोभिताः कदल्यादिप्रछन्नगृहेषु स्त्रीहितानां पुंसां रमण स्थानभूता इति / स्था०२ ठा० / (आरामेसुवा) आरामेषु कदल्याद्याछादितेषु स्त्रीपुंसयोः क्रीडास्थानेषु / कल्पः / रमणीयताऽतिशयेन स्त्रीपुरुषमिथुनानि यत्रारमंति स विविधपुष्प जात्युपशोभित आरामः। अनु० / माधवी लतासुदंपत्यादीनि येष्वारमन्ति क्रीडति ते आरामाः पुष्पफलादिसमृद्धानेकवृक्षसंकुलानीति / अनु० / (आरामेसुय) आगत्यरमन्तेऽत्र माधवीलतागृहादिषु दंपत्य इति स आरामपुष्पादिमवृक्ष संकुलमिति / जी०३ प्रतिः / ज्ञा० 1 अ / राज० / आरामा वनोद्यानभूमय इतिकृत्रिमवने वाटिका यांच स्त्रियोऽधिकृत्य तन्दुलवैकालिके (आरामोकम्मरयस्स) आरामः कृत्रिमवनं कस्य कर्मरजसः कर्मपरागस्ययद्वाकमच निविडमोहनीयादिरश्वकामः चश्चचौरः कर्मरचंतस्यारामोवाटिकेतितं आराम-यतीत्यारामः आराम कारके त्रि। स्त्रियोऽधिकृत्याचाराङ्गे (एससे परमारामो जाओलोगंमि इथिओ) आचा. अ. 5 उ. 4 आरामयतीत्यारामः परमश्चासावारामश्चपरमारामः ज्ञाततत्वमपिजनं हास विलासापाङ्गे निरीक्षणादिभिर्विब्वोकौविमोहयतीत्यर्थः। आ० अ०५ ऊ४ वृत्तरत्नाकरटीकोक्ते षोडशभिश्चरगणै राराम इत्युक्ते दण्डकभेदेच आ-रम्भावेघ आरत्तौ। अन्तः-सुखोन्तरारामः / गीता० अन्तरात्मनि आरामो यस्येति विग्रहः / अध्रायुरिन्द्रियारामो मोघंपार्थसजीवति गीता वाच इहारामं परिणाय अल्लीणगुत्तो परिव्वए | आचा० अ०५ उ.६ इहास्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः / सचारामः परमार्थचिन्तायामात्यन्तिकैकान्तिक रतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च परिव्रजेत् आचा० अ०१ऊ.२। आरामगय-त्रि. (आरामगत)आरामो विविधपुष्पजात्युपशोभितस्तत्रगते आरामगयं वा स्था, ठा.५। आरामागार-न. (आरामागार) आरामेऽगारं गृह मारामागारं आराममध्यगृहे (आरामागारेसुवा) आराममध्यगृहाण्या-रामागाराणीति आचा०आगंतगारे आरामगारे समणेउभीतेण उवेतिवासं आरामेगारमागारमिति सूत्र श्रु.२०६। आरामिय-त्रि (आरामिक) आरामे तद्रक्षणे नियुक्तःठक उद्यान् पाले, मालिके, (आरामिउ पढइ) आ. म / सायअण्णया आरामियेण गहिया नि, चू उ.१ / स्था, ठा०४॥ आराहग(य)-पु. (आराधक) निष्पादके, औप० / आराधयति सम्यक पालयति बोधिमित्याराधकः / राज. / ज्ञानाद्याराधन-वति / पंचा. वृ० आराधकोज्ञानादीनामाराधयितेति भ. श०३ऊ.। (आराहए विराहए ज्ञानादीनाराधयतेनि) प्रति. मोक्षमार्गस्याराधकःशुद्धइत्यर्थ, भ. श०८ ६ऊ। सद्दष्टिराराधकः आराधको ज्ञानाधाराधनकर्तेति प्रति / (नहुते आराहगाभणिया) आराधका उत्तमार्थ साधकाः / आतु० / आराधको ज्ञाना-द्याराधनकर्तेति // आराधकस्यफलं पंचाशके. यथाः॥ आराहगो य जीवो, सवट्टमवेहिं पावतीणिय मां, / जम्मादिदोस विरहा, सासय मोक्खतुं णिव्वाणम् / / 10 / / व्या / आराधकश्च ज्ञानाधाराधनावान् च शब्द पुनरर्थः जीव प्राणी सप्ताष्टमवैः सप्तभि रष्टाभिरित्यर्थः इदंच जघन्या राधनामाश्रित्योक्तम् अन्यथा तद्भव एव कश्चित् सिध्यतीति एतेच सप्ताष्टौभवा आराधनायुक्ता द्रष्टव्याः इतरथातुसप्तैव प्राप्नुवन्ति लभंते नियमादवश्यं तया कुतः किंविधं किमित्याहा / जन्मादिदोषविरहा जातिजरामरणप्रभृति दूषणावियोगा-देतचपदंशास्वत सौख्यमित्यनेन प्रापोतीत्यनेन वासंबन्धनीयं शास्वत सौख्यंतु नित्यसुखमेव नतु स्वास्थ्यमात्र निर्वाण निवृत्तिमितिगाथार्थः / अथ आराधकस्य कथंभवति औघ० सेसेसुजागेसुअ, बटुंतोविदेसमाराहो। जहिपुणसव्वाराहण, मिच्छसितेणं निसामेहि।। व्या। शेषेषुयोगेषु अवर्तमानः सम्यक्शास्त्रोक्तेन न्यायेन प्रत्युपेक्षणां कुर्वन्नपिदेशकः आराधकएवअसौ नतु सर्व माराधितं भवति तेन यदि पुनः सम्पूर्णाराधनामिच्छतीत्यादिसुगमं। कथंच सर्वाराधको भवत्यत आह। पचिदिएहिं गुत्तो, मणमाई तिविह करण मा उत्तो॥ तवणियम संयमंमि, जुत्तो आराहमो होई // 46 // व्या.। पं चभिरिन्द्रियै गुप्तिः मानसादिना त्रिविधेन करणेन युक्तो यत्नवान् तपसा द्वादशविधेनयुक्तः नियम इन्द्रिय नियमो नो इन्द्रिय नियमश्च तेन युक्तः संयमः सप्तदशप्रकारः पुढ विकाओ आउकाओ वाउकाओ वणस्सइकाओ वे इंदिय ते इंदिय चउरिदिय अजीवकाय संजमो पेहे।