________________ आरभ 403 अभिधानराजेन्द्रः भाग२ आरबग आररिकयपुत्तेण हिडतेण चोरोत्ति काऊण भल्लण्णाहया आव० म० / / रम्भढवौ 14 इतिप्राकृतसूत्रेणाङः परस्यरभे रंभ ढव इत्यादशौ वा भवतः। आरग-पुं० (आरक) आक्षेपे, व्य.१ उ०। आरंभइ आढवइ / आरभइ / / प्रा. व्या०॥ आरगय-त्रि० (आरगत) आरद्भातस्थिते (आरगयाइं सद्दाई सुणेइ णो | आरभ(म्भ) इत्ता-अव्य, (आरभ्य) आ. रम ल्यप् / उप-क्रमेत्यर्थे / परगयाई) आराद्भागस्थितानिन्द्रियगोचरानित्यर्थः / भ०५ श०४ ऊ॥ | आरभंत-त्रि० (आरभमाण) आरंभं कुर्वति आइमिउ आरभंता. आरण-पुं० (आरण) सकलविमान प्रधानारणावतंसकाभिधान विमान आरभमाणा इति। स्था. ठा० 7 / विनाशयति च स्त्रियां डीप् / संघट्टता विशेषोपलक्षित आरणः। अनु / कल्पभेदे, सम.१०५। कल्पोपगवैमानिक रभन्तीय आरभमाणा तानेव षट्कायान् विनाशयंतीति ! पिं, वृत्तिः // देवलोकभेदे, च विशे० (आरणाअचुयाचेवइ इकप्पो वगंसुरा) उत्त० अ० आरभड-न. (आरभट) नाट्यभेदे स्था. ट 4 अष्टाविंशतिमेनाव्यविधिभेदे 22 प्रज्ञा पद०२। च आरभट नाम अष्टाविंशतितममिति / राज। स्वनामख्याते 4 दिवस आरनाल-न (आरनाल) सौवीरे पानकभेदे।। भवे। मुहुर्ते पु. छचेवयआरभडो सोमित्तो पंच अंगुलो होइ। द. प.८। सेजं पुण पाणगजायं जाणेज्जा तंजहा तिलोदगं वातुसोदगंवा आरः सामर्थ्येन गामीभटः शूरे वीरे. पु.। हेम० / वाच०। जवोदगं वा आयाम वा सौवीरं वा सुद्ध वियडंवा अण्णतरं वा आरभडभसोल-न० (आरभटभसोल) 30 नाट्यविधिभेदेआरभट भसोलं तहप्पगारं पाणगजायं पुष्वामेव आलोएन्जा। आचा. अ१ उ०७। नाम त्रिंशत्तममिति / राज. ! आ० म०॥ व्याः। यत्पनः पानकजातमेवं जानीयात् तद्यथा तिलोदक तिलैः | आरभडा--स्त्री० (आरभटा) प्रमादप्रतिलेखनाभेदे (आरभडासम्पदा केनचित्प्रकारेण प्रासुकीकृतमुदकमेवं तुषै र्यवैर्वा तथा आचालम्भ वजेयव्वाय मोसली तइया) आरभटा विधेर्विपरीतकरणं त्वरित 2 पृथक् मवश्यानं सोवीरमारनालं शुद्धविकट प्रासुकमुदक मन्यद्वा तथा प्रकारं ३नवीनवस्त्रग्रहण एषा प्रथमा प्रसाद प्रतिलेखनेति। स्या०1 ठा०६॥ द्राक्षापानकादि पानकजातं पानीयसामान्य पूर्व मेवावलोकयेत्पश्येत्। आरभटा वितय करण रूपा अथवा त्वरितं सर्वमारभमाणस्थाथवा आरण्णय-न (आरण्यक) आवश्यके लौकिकं श्रुतमधिकृत्य लौकिक- प्रत्युपेक्षिता एवैकत्र यदन्यान्यवस्त्रग्रहणं सा आरभटा साच वर्जनीया त्यारण्यकादि दृष्टव्यमिति ! आ. म. उ०१६ / (आरण्यग) त्रि. आरण्यं सदोषत्वात् इति (वित्तहकरणे चतुरियं अण्णं अण्णं च गिण्हआरभडा) गछंतीत्यारण्यगाः आरण्यगंतरि। नि. चू।। ध, अ०३।। वितथं विपरीतं यत्करणं तदारभटाशब्दे नोच्यते साचारभटा आरण्णरासि-पुं० (आरण्यराशि)नि कर्म आरण्यशब्दोक्तेसिंहे / प्रत्युपेक्षणा न कार्या इत्यर्थः / वा विकल्पेनेयं चारभटोच्यते यदुत मकरादिमार्द्ध दिवसे मेष वृषेचराशौ / वाच।। त्वरितमाकुलं यदन्यान्यवस्वग्रहणं तदारभटा शब्देनोच्यते। पंच औ०। आराण्णय--पु. (आरण्यक) अरण्ये वसत्याण्यकः कंदमूल फलाहारे आरभडी-स्त्री. (आरभटी) आरभ्यतेऽनया आ. रभ० अटडीप तापसे / दशा० अ० 10 अरण्ये वसंत्यारण्यकास्तेच कन्दमूलफलाहारा- नाट्ये। रचनाभेदे-वाच।। स्सतः केवन वृक्षमूले वसंतिति सूत्र / श्रु२०२१ अरण्येभवाआरण्यकाः आरभिय-न० (आरभित) नाट्यविधिभेदे (अप्पेइयादेवा आरभियं तीर्थिकविशषे। णट्टविहिं उपदंसेइ) राज०॥ *आरणिक पुं. अरण्ये चरंत्यारण्यकाः कंदमूलफलाशिनि तापसादौ आरमण-न. (आरमण) आ. रम. भावे. ल्युट् आरामे विश्रामे. सूत्र० श्रू.२ अ०२१ आरम्यतेऽनेन करणे ल्युट् आरति साधने। वाच / आरत-' (आरक्त) ईषद्रक्तवर्णे, वाच, आरक्त भीषद्रक्तमिति आचा० / आरय-त्रि० (आरत) आ. रम्, क्त, उपरते विरतेचः। सूत्र० / श्रु.१०४! अ०२ उ०३। तद्वतिसम्यगनुरक्तेच त्रि. भावे. क्त अनुरागे न वाचा० // अपगते। सूत्र० श्रु०१ अ०१५॥ आरात्तिय-न. (आरात्रिक) दीपार्तिक्ये, (आरात्रिकं जिना-र्चायाः, कृतं आरयमेहुण-त्रि. (आरतमैथुन) आरतमुपरतं मैथुनं कामाभिलाषो श्राद्धे ज्वलच्छिखं। दीप्यमानौषधीचक्रं शैलशृंगविकंबकम् / ध, अधि०२।। यस्यासा वा रतमैथुनः / सूत्र, श्रु.१ अ०४॥ (दढे आरय मेहुणे) आरद्ध-त्रि० (आराद्ध) आ. राधक्त संसिद्धे. तिका० आरतमुपरतमपगतं मैथुनं यस्यसआरत मैथुनोऽपगतेच्छामदनआरद्ध-त्रि. (आराद्ध) आर राधत, संसिद्धे. तिका, फिञ्आरद्धायनिः कामाभावाचसंयमे दृढोसौ भवतीति। सूत्र० शु०१ अ०१५।। तदपत्ये, पुं. स्त्री० / वाच. आरब्ध त्रि. आरभक्त, कृतारम्भणे, आरब-पुं० (आरब) म्लेच्छदेशभेदे-जं॥ (प्रारब्धादन्यकार्याणां करणं परिवर्तकः) अनारब्धकार्ये एवतु इत्यादि।। यस्य कियदंशकर्तुमारेभे तादृशः पदार्थ आरब्धः। वाच. कडिउमारद्धो--- तत्र भवेम्लेच्छजाति भेदे। प्रश्नः / द्वा०॥शा नि० चू. उ. भावेक्तः।। आरंभे न / वाचा। स्त्रियां डीप आरबीहिं। भ० 1 श०९।उ०३३ / / आरभ(म्म)-(आरभ) आङ् र भ्वा. आ. आरंभे सक, अलिठ्यजादौ | आरबग-पुं॰ (आरबक) आरबदेशोद्भवे म्लेच्छविशेषे आर्द्धधातुके मुम् आरंभः आरंभणं लिटितु आरेभे / वाच / आडो रमे आरबके रोमके अलसंडविसथवासीअपिक्खु रे काल