________________ आराहग 408 अभिधानराजेन्द्रः भाग२ आराहग उच्चा हंसा परमहंसा बहुउदया कुडिव्वया कण्हपरिव्वायगा। अंगयाणि वा केऊराणि वा कुंडलाणि वा मउडं वा चुलामणिं तत्थ खलु इमे अहगाहणपरिष्वायगा भवंति तंजहा कहेअ वा पिणद्धित्तए ण्णण्णत्थ एकेणं तंविएणं पवित्तएणं तेसिणं करकंहूय अंबडेय परासरे / कहे दीवायणे चेव देवगुत्ती अ परिष्वायाणं णो कप्पइगंच्छि मेवढिमपूरिम संघातिम चउविहे णारये / तत्थ खलु इमे अट्ठक्खतिअपरिष्वाय या भवंति तं | मल्ले धारित्तए एणण्णत्थ एक्केणं कण्णपुरेणं ते सिणं सीलई ससिह णग्गई मग्गई तिअ विदेहे राया एमे बले परिवायाणंणो कप्पइ अगलूएणा वा चंदणेण वा कुंकुमेण वा तिअ / तेणं परिव्वायगा रिउव्वेदजजुय्वेदसामवेदअहव्वण- गायं अणुलिंपित्तए ण्ण पण त्थएक्काए गंगामदृिआए तेसिणं वेदहतिहास पंचमाणं णिग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं परिवायाणं कप्पइ मागह ए पत्थए जलस्सपडिगाहित्तए चउइंवेदाणं सारका पारगा धारका वारणा सडगवीसद्वितंत- सेविवहमाणे णो चेवणं अवहमाणे सेवियथिमि ओदए णो चेव विसारदा संखाणे सिक्खाकप्पे वागरणे छंदे णिरते णं कद्दमोए सेविअ बहुं पसण्णे णो चेवणं अबहुपसण्णे जोतिसामयणो अण्णेसुवंभण्णएसु असत्थेसु सुपारिणिहातावि सिविअपरिपूत्ते णो चेवणं अपरिपूत्ते सेवि अणंदिण णो चेवणं हुत्था तेणं परिव्यायगादाणधम्मंच सो अधम्मच तित्थाभिसेयं अदिण्णे सेविअपिबित्तएणो चेव णं हत्थपायचरचमसंपक्खाच आघवेमाणा पण्णवेमाणा परूवेमाणा विहरंति। जपणं अम्ह लणट्ठाए सिणाइताए वा तेसिणं परिवायाणं कप्पइ मागहए किंचि असुई भवति तण्णं उदण्णय मदिआएअं अपक्खालिअं अद्धाढए जलस्स पडिग्गाहित्तए सेविय वहमाणे णो चेवणं सुई भवति एवं खलु अम्ह चोक्खा चोक्खापारा सुइ सुइस अवहमाणे जावणो चेवणं अदिण्णे सेविय हत्थपायचरुचं मासं मायारभवेत्ता अभि-से अजलपूआप्पाणो अविग्घेण सग्गं पक्खालणट्ठयाइएणोचेवणं पिबइ वा तेणं परिवाया एया रूवेणं गमिस्सामो तेसिणं परिष्वायगाणं णो कप्पइ अगडं वा तलायं विहारेणं विहरमाणा बहुइबासाइ परियाई पाउणंत्ति बहूइ वासाई वाणई वा वविं वा पुक्खरिणी वा दीहियं वा गुंजालिअंवा सरं पाउणित्ताकालमासे कालंकिचा उक्कोसेणं बमलोएकप्पे देवत्ताए वासामना भोगाहिए मशहाणायम मोकाइसाई उववत्तारो भवंति तेहिं तेसिं गई दससागरावमाये ठिई पण्णता वा जाव संदमाणिवा दरुहिताणं गछित्तर ते सिणं सेसं तंचेव ||शक्षा तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगाणं णो कप्पइ आसंवाहत्थिंवाउठंवा गोणिवामहिसं परिवायगस्स सत्तअंतेवासिंसयाइ गिम्हकालसमयंसिजेवामूलं वाखरंवादुरु-हित्ताणगमित्तए तेसिणं परिव्वाय गाणंणोकप्प- 1 मासांसि गंगाए महानईएओ उभउकूले कंपिल्लपुरातोणगराओ इनडपेच्छाइ वा जाव मागहयेच्छाइ वा पिच्छित्तए तेसिं पुरिमतालंणगारं संपडिआ विहाराए तयणं तेसिं परिव्वायगाणं परिव्वायाणं णो कप्पइ हरिआणं लेसणत्ता वा घदृणत्ता वा तेसिं अगामियाए छिण्णो वायाए दोहहाए अडवीए।।टीला थंभणता वा लूसणत्ता वा उप्पाडणत्ता वा करित्तए तेसिं कएडवादयः षोडश पब्रिाजका लोकतोवऽसेया (ऋउवेदजजुव्वेदपरिष्वायाणं णो कप्पइ इत्थि कहाइवा भत्तकहाइवा देसकहाइ सामवेय अहव्ववेदत्ति) इह षष्ठिबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदवा रायकहाइ वा चोरकहाइ वा जणवयकहाइ वा अणत्थादंडं सामवेदाथर्ववेदानामिति दृश्यं (इतिहास-पंचमाणंति) इतिहासः करित्तए तेसिणं परिवायाणं णो कप्पइ अयपायाइ वा पुराणमुच्यते (निग्घंटुछट्ठाणंति) निघण्टो नाम कोशः (संगोवंगाणंति) तउअपायाणिवा तंबापायाणिवाजसदपायाणिवासीसगपायाणि अङ्गानि शिक्षादीनि उपाङ्गानितदुक्त प्रपञ्चनपर प्रबन्धाः (सरहस्साणंति) वा रुप्पपायाणि वा सुवण्णपायाणि वा अण्णयराणि वा ऐदम्पर्ययुक्तानामित्यर्थः (चउण्हंवेयाणंति) व्यक्तंसारयति अध्यापनद्वारेण बहुमुल्लाणि वा धारित्तए णणत्थ ला उपाएण वा दारुपासण वा प्रवर्तकाः स्मारका वा अन्येषांविस्मृतस्य स्मरणात्पारयति पर्यन्तमदिआ पाएण वा तेसिणं परिव्ययाणं णो कप्पइ अयवंधणाणि गामिनःधारयत्ति धारयितुंक्षमाः (षडंगवीत्ति) बडंगविदः शिक्षादि विचारकाः वा तउअबंधणाणि वा तवबंधणाणि जाव बहुमुल्लाणि धारित्तए (सहितंत विसारयति) कापिलीय तन्त्रपण्डिताः (संखाणेत्ति) संख्याने तेसिणं परिव्वायाणं णो कप्पदणाणाविहवण्णरागरत्ताइंवत्थाई गणित स्कंधे सुपरि निष्टिता इति योगः अथ षडंगानि दर्शयन्नाह / धारित्तए ण्णत्थ एकाए धाउत्ताए तेसिणं परिवायाणं णो कप्पइ (सिक्खाकप्पेत्ति) शिक्षाअक्षरस्वरूप निरूपकशास्त्र कल्पश्च तथाविध हारं वा अद्ध हारं वा एकावलि वा मुत्तावलिं वा कणगावलिं वा समाचार निरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र (वागरणत्ति) रयणावलिं वा मुरविं वा कंट्ट मुरविं वा पालंबं वा तिसरयं वा शब्दलक्षणशास्त्र (छन्देत्ति) पद्यवनचन लक्षणशास्त्रे (निरूत्तेत्ति) कडिसुत्तं वा समुदियाणंतकं वा कडवाणि वा तुडियाणं वा | शब्दनिरूक्तिप्रतिपादके (जोइसामयणेत्ति) ज्योतिषामयने ज्योति