________________ आरम्भ 391 अभिधानराजेन्द्रः भाग 2 आरम्भ संरंभे वट्टइ परितावणं करेइ समारंभे वट्टइ। एतच्च समारंभादि त्रितयं सर्वनयानामपि शुद्धानां सम्मतं अथवा शुद्धाणमित्यत्र प्राकृतत्वात्पूर्वस्याकारस्य लोपो द्रष्टव्यः ततोऽयमर्थः सर्वनयानामप्यशुद्धानामेत्समारंभादित्रितयं सम्मतं नत्व-शुद्धानामिति--व्य, उ१ प्रज्ञा०२२ पद धर्म अधि०३ग अं१ आचा. श्रु०२ चूठ 1 / सव्वंपाणारम्भं पचक्खामिति प्राणानामारंभं विनाशादिरूपं प्रारंभमिति आतु.॥ मनःकायमनोवाक्कायव्यापारानधिकृत्य तदेतत्त्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रिया निवृत्तिरारंभ इति आचा० अ०१॥ आरंभं भूतोपमर्दनमिति / दश० / / आरंभणमारंभः प्रथिव्याधुपमर्द इति. उत्त० अ०७ / / प्राण्युपमर्दकारिणी व्यापार इतिसूत्र० श्रु.१ अशा प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरंभे व्यापारे, सू० श्रु०१०१ आरम्भेण जीवोपमर्दकारिणा व्यापारेणेति सूत्र, श्रु.१ अ०१ आरंभः पृथिव्यादिजीवोपमर्दः कृष्यादि विषय इति औप.। आरम्भाः कृप्यादिद्वारेण पृथिव्याधुपमई इति स्था ठा०२। जेयआरम्भणिस्सिया सूत्रः / ये चान्ये वापसदा नानारूप-सावद्यारम्भमिश्रिता यंत्रपीडन निलाञ्छन कर्मागारदाहादिभिः क्रियाविशेषैर्जीवोपमर्दकारिण इति सूत्रः श्रु.१ अ.९। (पुढवा इसुआरम्भ) पृथिव्यादिकार्येषु विषयभूतेषु आरम्भ इत्या-रम्भणमारंभः संघदनादिरूप इतिपं. वा प्रमत्तयोगेचा आरम्भः सावद्यानुष्टानम् प्रमत्तयोगो वा उक्तञ्च। आयाणे णिक्खेवे, भासुस्सग्गे य ठाणगमणादी। सव्वोपमत्तओगो, समणस्सउ होइ आरम्भो।।१।। आचा. अ. 5 उ.२ / स्था, ठा.९। प्राणवधे, च। संघट्टनादिरूप इति प्राणवधस्य गौणनामान्यधिकृत्य आरम्भ समारम्भोऽथवेहारम्भसमारम्भयोरेकतर एव गणनीयो बहुसमरूपत्वादिति प्रश्न द्वा०१। आरम्भसमारम्भयो स्वैविध्यम् दशाश्रुतस्कन्धे / तत्रे मोद्वावपित्रिप्रकारौ तद्यथा मानसिकवाचि ककायिक भेदात्। तत्र मानसिको मंत्रादिध्यानं परमारणे हेतोः प्रथमः तथा समारम्भः परपीडाकरोचाटनादिनिबन्धनध्यान वाचिको यथा आम्भः परव्यापादनक्षमक्षुद्राविद्यादि परावर्तना संकल्पसूचको ध्वनिरेव समारम्भः परपरितापकरमन्त्रादि परावर्तन कायिको यथा आरम्भोऽभिघाताय यष्टिमुष्ट्यादिकरणं समारम्भः परितापकरो मुष्ट्या अभिघातः तथा चोत्तराध्ययने (आरम्भे य तहे वय मणं य वत्तमाणं तु नियतेज जयं जई) उत, अ.२४ / आरम्भः परप्राणापहारक्षमोऽशुभपरिणामस्तस्मिन् परिणामे प्रवर्तमानं मनो निवर्तयेत् / आरम्भः परेषां क्लेशोचाटनमा-रणादिमन्त्रजापकरणं तत्राऽपि प्रवर्त्तमानं वचो निवारयेत् उत. टीः (आरम्भय तहेव य कायं पवत्तमाणं तु नियतेज जयं जई) उत्त० अ० 24 / आरम्भे तथैव पुनः प्राणवधाकरे यट्यादि प्रयोगे कायं प्रवर्तमानं निवर्तयेत् इति उत्त, अ० 24 आरम्भस्य भेदाः स्थानाङ्गे यथा स्था, ठा०७/ सत्तविहे आरम्भे पं.तं. पुढवीकाय आरम्भे जाव अजीवकाय आरम्भे एवमणारम्भे वि एव सारम्भे वि एवमसारम्भे वि एवं समारम्भे वि एवमसारम्भे वि। टी. पुढवीत्यादि। सुगमं नवरं / प्रागभिहितं। आरम्भो उद्दवओ परितावकरो भवे समारम्भो। संरम्भो संकप्पो सुद्धणयाणं तु सवेसिं॥ नत्वारम्भादयोऽपद्रावण परितापादिरूपास्था ठा.७। नैरयि-कादीनां सारम्भानारम्भकत्वं चतुर्विंशतिदण्डकेनप्ररूपयन्नाह। नेरइयाणं मंते ? किं सारंभा सपरिग्गहा उदाहु अणा रम्भा अपरिग्गहा ? गोयमा ? नेरइया सारम्मा सपरिग्गहा नो अणारम्भा अपरिग्गहा से केणटेणं जाव अपरिगहा गोयमा ? नेरइयाणं पुठविकार्य समारभंति, जाव तसकार्य समारमंति सरीरा परिग्गहिया भवंति, सचित्ताचित्तमीसयाई दवाई परिग्गहियाई भवंति से तेणं तं चेव असुरकुमाराणं भन्ते ? किं सारम्भा पुच्छा गोयमा? असुरकुमारा सारम्भा सपरिग्गहा नो अणारम्भा अपरिग्गहा से केणटेणं गोयमा? असुरकुमाराणं पुढविकायं समारम्भेति जावतसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परिग्गहिया भवंति देवा देवीओ मणूसा मणूसीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ परिग्गहियाओ भवंति, आसणसयणमंडमत्तोवगरणा परिग्गहिया भवंति ? सचित्तचित्तमीसयाई दवाइं परिग्गहियाइं भवंति? से तेणटेणं तहेव एवं जाव थाणियकुमारा ll भंडमत्तोवगरणासि / / इह भांडानि मृण्मयभाजनानि पात्राणि कांश्यभाजनानि उपकरणानि लौहीकटाहकडुच्छुकादीनि एकेन्द्रियाणां परिग्रहो प्रत्याख्यानादवसेयः॥ बेइन्द्रियाणं मंते ? किं सारंभा सपरिग्गहा तं चेव जाव सरीरा परिग्गहियाभवति वाहिरिया भंडमत्तो वगरणापरिग्गहिया भवंति, सचित्ताचित्त जाव भवंति एवं जाव चरिंदिया वाहिरया भंडे मत्तोवगरणत्ति। उपकारसाधादिन्द्रियाणां शरीररक्षार्थ तत्कृतगृहकादीन्यवसेयानि / पंचिदियतिरिक्खजोणियाणं भंते ! तं चेव जाव कम्मा परिग्गहिया भवंति। टंका कूडासेला सिहरी पटमारा परिग्गहिया भवंति।जलथलविलगुहलेणा परिगहिया भवंति उज्झर निज्झर चिल्लल पल्लल चिप्णिा परिग्गहिया भवंति / अगडतडागदहनदीओ वावीपुरकरिणी दीहियागुंजालिया सरासरपंतियाओ सरसरपंतियाओ विलयंतियाओ परिग्गहियाओ भवंति / आरामुजाणकाणणावणावणखंडावणराईओपरिगहियाओ भवंति।