________________ आरम्भ 392 अभिधानराजेन्द्रः भाग 2 आरम्भ देव उलसभपव्यथूभखाइय परिखाओपरिग्गहियाओ भवंति / पागारट्टालगचरियदारगोपुरपरिग्गहिया भवंति पासायघरसरणलेण आवण परिगहिया भवंति / सिंघाडगतिग चउक्कचचरचउम्मुहमहापहापह पहापरिग्गहिया भवंति सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणियाओ परिग्गहिओ भवति लोहीलोहकटाहकडुच्छुयापरिग्गहिया भवंति भवणा परिग्गहिया भवंति / देवा-देवीओ मणुस्सा मणुस्सीओतिरिक्खजोणिया तिरिक्खजोणिणीओ आसणसयण खंभभंडसचित्ताचित्तमीसयाइंदव्वाइं परिग्ग-हियाई भवंति से तेण?णं जहा तिरिक्खजोणिया तहा मणुस्सा वि भाणियव्वा वाणमन्तरजोइसियवेमाणिया जहा भवणबासी तहा नेयव्वा भ० श०५ उ० 87 / जीवाणं भंते किं आयारम्भा परारम्भा तदुभयारंभा अणारम्मा गोयमा ? अत्थेगइया जीवाआयारम्भा विपरारम्भा वि तदुभयारम्मा विणो अणारम्भा अत्थेगइया जीवाणो आयारम्मा णो परारम्भा णो तदुभयारम्भा अणारम्भा से केणटेणं भन्ते एवंवुचइ अत्थेगइया जीवा आयारम्मा वि एवंपडिउचारेयव्यं गोयमा जीवा दुविहा पण्णत्ता तंजहा संसारसमावण्णगा य असंसारसमावण्णगाय तत्थणं जे ते असंसारसमावण्णगाय तेणं सिद्धा सिद्धाणं णो आयारम्भा जाव अणारम्भा तत्थणं जे ते संसारसमावण्णगाते दुविहापं तै.संजयाय असंजयायतत्थणं जे ते संजया ते दुविहा पं. तं. पमत्तसंजया य अपमत्तसंजयाय तत्थ णं जे ते अपमत्तसंजया ते णं णो आयारम्भा णोपरारम्भा जावअणारम्भा तत्थणं जेते पमत्तसंजया ते सुहं जोगं पडुच णो आयारंभा णो परारंभा जाव अणारंभा असुहजोगं पडुन आयारंभा वि जाव णो अणारम्भा तत्थ णं जे ते असंजया ते अविरतिं पडुच आयारंभावि जाव णो अणारम्भा से तेणटेणं गोयमा ! एवं वुचइ अत्थे गइया जीवा जाव अणारंभा॥ टी० // जीवा णं भंते 1 किं आयारम्भेत्यादि / आरम्भो जीवोपघात उपद्रवणमित्यर्थः सामान्येन वाश्रवद्वारप्रवृत्तिस्तत्र आत्मानमारभंते आत्मना वा स्वयमारभंते इत्यात्मारम्भस्तथा परमारभंते परे णवारम्भयन्तीतिपरारम्भास्तदुभयमात्मरूप तदुभयेनवारभंत इति / तदुभयारम्भः आत्मपरोभयारम्भव-जिंतास्त्वनारम्भा इति प्रश्नः। अत्रोत्तरं स्फुटमेव नवरं अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वादस्ति विद्यन्ते सन्तीत्यर्थः / अथवा अस्ति अयं पक्षो यदुत। एगयत्ति। एकका एके के चनेत्यर्थः। जीवा आत्मारम्भा अपीत्यादावपिशब्दः उत्तरपदापेक्षया समुच्चये सचात्मारम्भत्वादिधर्माणामेकाश्रयता प्रतिपादनार्थः भिन्नाश्रयताप्रतिपादनार्थो वा एका श्रयत्वं च कालभेदेनावगन्तव्यं तथाहि कदाचिदात्मारंभाः कदाचित् परारंभाः कदाचित्तदुभयारम्भाः अतएव नोअनारम्भाः भिन्नाश्रयत्वंतुएवं एकेजीवा असंयता इत्यर्थः आत्मारम्भा वापरारम्भा वेत्यादि अथैकस्वभावत्यात् जीवानां भेदमसम्भा-वयन्नाहा से केणट्टेणन्ति अथ केन प्रकारेण नेत्यर्थः ।।दुविहा-पण्णत्तत्ति।मया चान्यैश्च केवलिभिरनेन समस्तसर्वविदांमतभेदमाह मतभेदे तु मतवि रोधिवचनतया तेषामसत्यवचनतापत्तिः पाटलिपुत्रस्वरूपाभिधायकविरुद्धवचन-पुरुषकदम्बकवदिति प्रमत्तसंयमतस्य हि शुभोऽशुभश्च योगः स्यात्संयतत्वात् प्रमादपरत्वाचेत्यत आह शुभंयोगं पडुचति / शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणं अशुभयोगस्तुतदेवानुपयुक्ततया आह च (पुढवी आ उक्काए तेऊवाऊवणस्सइतसाणं पडिलेहणामडत्तो छण्हं पि विराहओ होइ। तथासव्वोपमत्तयोगोसमणस्स उहोइआरम्भोत्ति) अतः शुभाशुभौ योगावात्मारम्भादिकारणमिति अविरइंपडुचत्ति इहायम्भावो यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्तितथाप्यविरतिम्प्रतीत्येतदस्ति तेषां ते न हि ते तो निवृत्ता अतोऽसं यतानामविरतिस्तत्रकारणमिति। निवृत्तानां तुकथं चिदात्माद्यारम्भकत्वेऽप्यनारम्भकत्वं यदाह"जाजयाणस्स भवे विराहणा सुत्तविहिसमग्गस्स / सा होई णिजरपला अब्भत्थविसोहि जुत्तस्सत्ति" ||1| भ, श० 1 उ.१॥ णोरइया णं मंते किं आयारम्भा परारम्भा तदुभयारम्मा अणारंभा गोयमा णेरइया आयारम्भाविजाव णो अणारम्भा से केणटेणं भंते एवं वुचइ गोयमा ? अविरतिं पडुच से तेणतुणं जावणो अणारंभा एवं जाव पंचिदियत्तिरिक्खजोणिया मणुस्सा जहा जीवा णवरं सिद्धविरहिता भाणियव्वा वाणमन्तरा जाववेमाणिया जहा जेरइया सलेस्सा जहा ओहिया किण्हलेसस्स नीललेसस्स काउलेसस्स जहा ओहियाजीवा णवरं पमत्त अपमत्ताण भाणियव्वा तेउलेसस्स सुकलेसस्सजहा ओहिया जीवा णवरं सिद्धाणं भामियव्वा / / टी. रझ्याण मित्यादि व्यक्तं नवरं मणुस्सेत्यादौ अयमर्थः मनुष्येषु संयता संयत प्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः किं तु संसारसमापन्ना इतरे च तेन वाच्या भववर्तित्वादेव तेषामित्येतदेवाह सिद्धविरहियेत्यादिव्यन्तरादयो यथा नारकास्तथाध्येयाः असंयतत्वसाधादिति, आत्मारम्भकत्वादि भिर्धर्मेर्जीवा निरूपितास्ते च सलेश्याश्चा लेश्याश्च भवन्तीति सलेश्यांस्तांस्तैरेव निरूपयन्नाह सलेसा जहा ओहियत्ति लेश्या कृष्णादि द्रव्य सान्निध्यजानतो जीवपरिणामो यदाह / कृष्णादिद्रव्यसाचिच्यात् परिणामो य आत्मनः / स्फटिकस्येव तत्रायं लेस्या शब्दः प्रयुज्यते।शतत्र लेश्यावन्तो जीवाःजहा ओहियत्ति यथा नारकादि विशेषणवर्जिता जीवा अधीता जीवाणं भंते किं आयारम्भा परारम्भे त्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्या सलेश्या नाम संसारसमापन्नत्वस्यासंभवे नासंसारसमापन्नेत्यादिविशेषण वर्जितानां शेषाणां संयतादि विशेषणानां तेष्वपि युज्यमानत्वात्तत्र चायं पाठक्रमः सलेसाणं भंते जीवा किं