SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आर 390 अभिधानराजेन्द्रः भाग 2 आरम्भ (आचाराणुयोगे) अणोर्वा लधीयसः सूत्रस्य महतार्थेन योगोऽनुयोगः। | आचाराङ्गस्य महतार्थेन योगेच आचा०। आयारोवगय-त्रि. (आचारोपगत) चतुर्दशे योगसङ्ग्रहे / (आयार विणयोवगए) आचारोपगतत्वं विनयोपगतत्वं चेत्यर्थः इतिप्रश्नः / द्वा० 5 सं०। आयार विणययोवगएत्ति द्वारद्वयम् / आचारोपगतः स्यान्नमायां कुर्या | दित्यर्थः / विनयोपगतः स्यान्नमानं कुर्यादित्यर्थ ! सम. स. 32 / आचारो पगत माह / आ. क! पाडलिपुत्त हुआसण जलणसहाचेव जलणदहणो। असोहम्मपलिअपयणए आमलकप्याइनट्ठविही।। नगरे पाटली पुत्रे, श्रावकोभूद्भुताशनः / तद्भार्याज्वलनशिखा, दहन ज्वलनौ सुतौ ।।शा व्रतंचतुर्भिरप्यात्तं ज्वलनात्सर भात्मनः / मायावी दहनोऽभ्येही, त्युक्तोऽगाद्याहिचागमत् // 21 मृतोऽसोतदनालोच्य, सौधर्मेद्वावपीयतुः / पञ्चपल्य स्थिती जातौ, शक्राभ्यन्तर पर्षदि ||3|| पुर्याभामलकल्यायां श्रीवीरः समवा-सरत्। तौद्वावप्यागतौदेवौ, नाठ्यं दर्शयतस्तदा // 4 // ऋ-जून्येकस्यरूपाणि, वक्त्राएयन्यस्य चाभवन्। तदृष्ट्वागौतमः स्वामी पप्रछ स्वामिनं ततः // || तत्प्राग्भवं प्रभुः प्राह, माया-दोषाद्भवत्यदः / आचारोपगतैकस्य, द्वितीयस्य च ना भवत्।।६।। चू० / / आवः॥ आयास-पु. (आयास) आ-यस-घत्रखेदे। चिन्तायास निचि विपुलसालो चिन्ताश्च चिन्तनानि आयासाश्चमनः प्रभृतीनां खेदास्तएव पाठान्तरेण चिन्ताशतान्येव निचिता निरन्तरा विपुला विस्तीर्णा शाला शाखायस्य | सतयेति प्रश्न द्वा०५/ (आयास विसूरणा कलह कम्पियग्गसिहरो) आयास शरीरखेदः विस्तरणा चित्तखेदः कलहोवनचनभण्डम् एत देव प्रकम्पितं कम्पमानमग्रशिखरं शिखाराग्रं यस्य स तथा। प्रश्नः ॥द्वा|५|| आयास हेतुत्वात्परिग्रहेच परिग्रहस्य गौणनामान्यधिकृस्य आयासो आयासः खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्त आहच / शरीरमनसोया॑यामेच (आयासविसूरणां) आयास विस्तरणंस्वदार गमने शरीरमनसोव्यायाम कुर्वं तीति प्रकृतम् / परदार सेवनायांच विस्तरणमप्राप्तौ मनः खेदं परस्य वा मनः पीडां कुर्वन्तीति / प्रश्न द्वा ||5|| आयासलिवि-स्त्री. (आयासलिपि) ब्राह्मयालिपेरष्टादश-सुलेख्यविधानेषुपञ्चदशे लेख्यविधाने प्रज्ञा पद१ आर-पु. (आर) परभावापेक्षया इहभवेप्रव्रज्यापेक्षया गृहस्थत्वे मोक्षापेक्षया संसारेच (णाहिसिआरंकओ परंवेहासे कम्मेहिं किच्चती) सूत्र० श्रुअ०२ तन्मार्गे प्रपन्नस्त्वमपि कथं ज्ञास्यसि आरमिह भवं कुतो वा परंपरलोकं यदिवा आरमितिगृहस्थत्वं परमिति प्रवृज्या पर्यायम्। अथवा आरमिति ससारं। परमिति मोक्ष एवं भूतश्चान्योऽप्युभयभ्रष्ठः (वेहसित्ति) अन्तराल उभयाभावतः स्वकृतः कर्मभिः कृत्यते पीड्यतइति / परलोकापेक्षयाइहलोके नरकाद्येपेक्षया मनुष्यलोके च (लोग विदिता आरं पार च सव्वं पभूवारिय सव्ववार) सूत्र श्रु.१०६) लोकंविदित्वा आरमिह लोकाख्यं पारं परलोकाख्यं यदि वा आरं मनुष्यलोकं पारमिति नरकादिकंस्वरूपतस्तत्प्राप्तिहेतुं ततश्वविदित्वा सर्वमेतत्प्रभुर्भगवान् सर्ववारं बहुशो निवारितवान् इति सूत्र. टी.। चतुर्थ्याः पंकप्रभायाः पृथिव्याः स्वनामख्याते महानिरये च स्था, ठा. 4 आ ऋकर्तरि संज्ञायां कन् दण्डान्तर्वर्तिन्यां शलाकायां स्त्री टाप, (कसंकुसारणि वाय दमणाणि आराच प्रवणी परायणदण्डान्तर्वतिनी शलाकेति प्रश्न। आरओ-अव्य(आरतस्) इहलोके (इहलोके आरओ वा विदुहा वियअसंजया) सूत्र० श्रु०१ अ०८ आरतः परश्चेति इहलोक परलोकयोरिति, सूत्र टी. आरतः परतश्चेति लौकिकी वा युक्तिरितिएवं पर्यालोच्यमाना ऐहि-कामुष्मिकयोxिधापि स्वयंकरणेन परकरणेन वा संयता जीवो-पघातकारिण इत्यर्थः सूत्र० श्रु 108 अर्वागित्यर्थेच आरेण पव्वाएव्य, उ४ त्रयाणां वर्षाणामारतोऽर्वाक् यानि प्रव्राजयतीति व्य० / / आरम्भ-पुं०(आरंभ) आरभ घन मुम् वर्गेन्त्योवा इति प्राकृतसूत्रेणानुस्वारस्य वर्गपरे प्रत्यासत्तेस्तस्यैव वर्गस्यान्त्यो वा भवति आरंभो आरंभो इति प्रा. उपक्रमे प्रथम कृतौ वाच, प्रथमोत्पत्तौ (ओहिन्नाणारम्भो परिनिट्ठाणं चतंजेसु)येष्ववधि)ज्ञानस्याऽरंभः प्रथमोत्पत्तिलक्षण इति। विशे० (काऊण पञ्चमंगलमारंभोहोई सुत्तस्स) आ. म. / हिंसादिकेसावद्यानुष्ठाने--सूत्र श्रु०१२ आचा. अ.१३ उ०७।। आरंभतिरियंकटु आत्तताएपरिव्वये-आरंभं सावद्यानुष्टानारूपं तिर्यकृत्वेति सूत्र / श्रु.१ अ०३ / आरंभेसु अणिस्सिए आरंभेषु सावद्यानुष्ठानरूपेष्वनिश्रितोऽसंबन्धोऽप्रवृत्त इत्यर्थ इतिसूत्रश्रु.१ अ०९॥ आरंभगंचेवपरिगहंच विनस्सियाणिस्सियआयदंडां आरंभं सावद्यानुष्ठानेच तथा परिग्रहं वा व्युत्सृज्य परित्यज्य तस्मिन्नेवारंभेक्रयविक्रय पचनपाचनादिके तच्छा परिग्रहे धनधान्यहिरण्यसुवर्ण चतुष्पदादिके निश्चयेन श्रिताबद्धानिश्रिता इति सूत्र० श्रु०२ अ६॥ आरंभः सावद्योयोगइति आचा, अ५ऊ५॥ आरम्भणमारंभः शरीरधारणायानपानाद्यन्वेषणात्मक इति। आचा० / / आरम्भः कृष्यादिव्यापार इति प्रश्न द्वा०२।। आरंभश्चस्वयं कृष्यादि करण मिति। पञ्च / / आरंभो हलदंतोलूखलादिखननसूना प्रकार इति / आव / आरंभः परोपद्रव इति। आतु०॥ आरंभो जीवानांमुपद्रवण मिति। प्रश्नः / द्वा०१ / / आरंभाः प्रथिव्याधुपद्रवलक्षणानि। ग० / अ०१॥ संकप्पो संरंभो, परितावकरोभवे समारंभो। आरंभो उद्दवओ, सवनयाणं विसुद्धाणं // प्राणातिपातंकरोमीति यःसंकल्पोऽध्यवसायः ससंरम्भःयस्तु परस्य परितापकरो व्यापारः स समारम्भः अपद्राक्यतो जीविता-त्परं व्यपारोपयतो व्यापार आरंभः। आहच / चूर्णिकृत्॥ पाणइवायं करोमिति जोसंकप्पंकरे इति // चिंतयतीत्यर्थः॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy