SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आयारपणिहि 388 अमिधानराजेन्द्रः भाग२ आयारपणिहि क्ताचारहीने, आचारहीनादयोऽप्यत्र वाच॥ आयारविणय--पुं० (आचारविनय) आचारो वतिनां समाचारः स एव विनीयते अपनीयते काऽनेनेतिविनय आचारविनयः विनयभेदे।। सचतुर्दा यथा संयमसमाचारी 1 तपः समाचारी 2 गण-समाचारी३ एकाकिविहारसामाचारी४चातत्र संयम स्वयमा-चरति परं च ग्राहयति तत्र च सीदंतं स्थिरीकरोति तत्रोद्यतं चोपव॑हतीति संयमसमाचारी / / पाक्षिकादिषु तपः कर्म स्वयं करोति परंच कारयति भिक्षाचयां स्वयमनुतिष्ठति परं च तस्यां-नियुक्ते इतितपःसमाचारी।। प्रत्युपे क्षणा बालवृद्धा-दिवैयावृत्यादिकार्येषु स्वयमुद्यतोऽग्लान्यागणंप्रेरयतीतिगणसामाचारी।३। एकाकिविहारप्रतिमा स्वयंप्रतिपक्ष्यते परं च ग्राहयतीति एकाकिविहारसामाचारी।।४। प्रव. द्वा०६४ दशा० // सेकिं तं आयारविणए ? 2 चउविहे पण्णते / तं जहा। संजमसामायायावि भवति तवसामायारी यावि भवति (महासामायारीयावि भवति) गणसामाहारीयावि भवति एगल्लविहारतासामायारीयावि भवति सेत्तं आया रविण्णए५दशा. अथ कथं आचारविनयेन शिक्षयति इति पृच्छन्नाह (से-किंतमित्यादि) कएठ्यं गुरुराह आयारविणएणमित्यादिआचारविनयेनेत्यत्र तृतीयान्तता शिक्षयति / अनेन सम्बन्धेनोक्ता. अथवा कोऽसावाचारविनयो णं वाक्यालंकारे चतुविधः प्रज्ञप्तः / तद्यथा। संयमसमाचारी चापि भवति / एवं तपः२ गणं 3 एकल्लविहारसमाचार्यपि भवति / तत्र संयमः सप्तदशप्रकारस्तस्य समाचारीति समाचरणं समाचारीति समाचरणं समाचारस्तस्य भावे गुणवचनब्राह्यणादिभ्य इति ङ्य तस्य च षित्करणसामर्थ्यात् स्त्रियामपि स्टत्तिरिति षिग्दौरादिभ्य श्वेतिडीषि सामाचारीशिक्षयिता इति शेषः / भवतिकोऽर्थः / पृथिव्यादिषु संघट्टनपरितापनोपद्रवादि परिहर्तव्यं इति शिक्षायिता भवति। चापि शब्दौ पञ्चाश्रवाद्विरमणाऽद्यनुक्तार्यसंग्राहको द्रष्टव्यौ १एवं तपः सामाचार्यपि तपः पाक्षिकपौषधिकैः कारयति परैः स्वयं च करोति पाक्षिकादिषु तपश्चतुर्थादिरूपं द्वादशविधो वात्र तपः प्रकारो यथावसरं द्रष्टव्यः३एवं गणसामाचर्यपि गणशब्देन समुदायः साधूनामिति द्रष्टव्यं तं शिक्षयति तथा प्रतिलेखना प्रस्फोटनादि च प्रवर्तमानात् / / 1 / नोदयति बालदुर्बलग्लानष्टद्धादिवैयावृत्या दिषु आप्रवर्तमानान् दृष्ट्वा तान् तथा जयति / स्वयं वा तान् दुःखितान् दृष्ट्वा तत्र प्रवर्तते एकल्लविहारप्रतिमामन्यान् अंगीकारयति / तथा विधानश्रुसंहननादिसमुचितान् दृष्ट्वा स्वयं च कृतकृत्यो गणे तथाविधमाचार्यादिकं स्थापयित्वा विशिष्टानुष्टानतुलनापयोगीत्यर्थः। सनतांप्रतिपद्यते। अनेनाऽचारणाsत्मानं परं च विनयति शिक्षयति॥ व्यवहारकल्पे / आचारविनयमाह / / आयारे विणओ,खलु च उदिवहोहोइ आणुपुथ्वीए। संयमसामायारी, तवे या गणविहरणा चेव / / 1 / / एगल्लविहारे य, सामाचारीयए च उभेया। एयासिंतुविभाग। वुच्छामि अहाणुपुथ्वीए / / 2 / / आचो आचारविषयः खलु विनयश्चतुर्विधो भवति / आनुपूर्व्या परिपाट्या। तद्यथा / संयमसामाचारी 1 तपः सामाचारी 2 गणविहरणसामाचारी 3 एकाकिविहारसामाचारी 4 एवमेषा चतुर्भेदा सामाचारी / एतासांसामाचारीणां विभाग यथानुपूर्ध्या वक्ष्यामि ते च तच्छब्दे द्रष्टव्याः आयारवेई-स्त्री. (आचारवेदी) आचारस्य वेदीव पुण्य भूमौहेम. वाचः। आयारसंवया-स्त्री. (आचारसंपत्) आचारणमाचारोऽनुष्ठानम्तद्विषया स एव वा सम्पद्विभूतिस्तस्य वा सम्पत् सम्पत्तिःप्राप्तिराचारसम्पत्प्रक द्वा० 64 ठा. ठा०८ आचारो नाम प्रथममंग तस्मिन् अधीते दशविधश्रमणधर्मो ज्ञातो भवति तस्मादाचारङ्ग यो भणति सूत्रतोऽर्थतः सम्पधुक्तो भवतियः स आचारसम्पत्दश अ१ उत्त, अ.१गणिसम्पद्रेदे। आचारसम्पच्चतुर्धा। संयमध्रुवयोगयुक्ता १असंप्रग्रहः२ अनियतवृत्तिः 3 वृद्धशीलता 1 चेति / तत्र संयमश्चरणं तस्मिन्ध्रुवोनित्यो योगः समाधिस्तद्युक्तबा कोऽर्थः समंतोप-युक्तता असंप्रग्रहः समंतात्प्रकर्षण जात्यादि प्रकृतल क्षणेन ग्रहणमात्मनोऽवधारणं सम्प्रग्रहस्तदभावोऽसंप्रग्रहोजात्या-धनुत्सिततेत्यर्थः२ अनियतवृत्तिरनियतविहाररूपाऽत्र वृद्ध-शीलता वपुषि मनसि च निभृतस्वभावता निर्विकारतेति यावत् स्था०८ ठा. ध दश। आयारसम्पदाचउविहापं.तं.संजमधुवजोगजुत्ते यावि भवति १असंपइगहियप्पा 2 अणियतवित्ती 3 वुसीले यावि भवति दश.॥ टी. संयमधुवयोयुक्तश्चापिभवति१असंप्रतिगृहीतात्मा अनियवृत्तिः३ वृद्धशील 4 श्वापि भवति तत्राचाचारोनामप्रथममंगं तस्मिन् अधीते दशविधश्रमणधर्मोज्ञातो भवति तस्मादारांग यो भणति सूत्रतोऽर्थतःसम्यधुक्तो भवति। यस्सआचारसम्पत्। स च संयमेत्यादि। संयमो नाम चरणं / तस्य ये ध्रुवा अवश्यं कर्तव्यत्वात् योगाः प्रतिलेखनास्वाध्यायादयः / तैर्युक्तो भवति / अथवा संयमः सप्तदशप्रकारः पञ्चाश्रवाद्विरमणमित्यादिकः तस्मिन् ध्रुवो नित्योगोयो व्यापारो यस्य स संयमधुवयोगयुक्तः / अथवा संयमेध्रुवोनित्योयोगोव्यापारोयस्यस संयमधुवयोग युक्तः / च शब्दात् ज्ञानादिष्वपि नित्योपयोगः / अपिशब्दग्रहणात्परमपि योजयति / इत्येका 1 असंप्रगृहीतः अनुत्सेकवानात्मा यस्य सोऽसंप्रगृहीतात्मा निरभिमान इत्यर्थः / यथा अहमाचार्यो बहुश्रुतस्तपस्वी सामाचारीकुशलो जात्यादिमान्वा इत्यादिमदरहितः 2 अनियता अनिश्चितावृत्तिर्व्यवहरणं विहारो वा यस्य सोऽनिवृत्तिर्यया ग्रामे एगराइं नगरे पंचराइं इत्यादिका। अथवा निकेतनं नाम गृहं तत्र वृत्तिर्वर्तनंयस्य सनिकेतवृत्तिः न निकेतवृत्तिरनिकेतवृत्तिः अथवा चतुर्थादि तपोविशेषैरेषणा समितियोगेन च निकेतवृत्तिः परिचितगृहेष्वंगता इतिवृद्धशीलो निभृतशीलः अवंचनशील इतियावत् / अर्थग्रहणात् वृद्धेषु ग्लानादिषु सम्यग्वैयावृत्यादिकरणकारापणयोरुद्युक्तो भवति एवं विध अथवा वृद्धशीलता वपुषिमनसि च निभृतस्वभावता निर्विकारतेतियावत्॥ प्रव. द्वा०॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy